Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Bhāgavatapurāṇa
Bhāratamañjarī
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 17.2 śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patir aghnyaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 41.4 karṇābhyāṃ bhūri viśruvam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 5, 5.2 didṛkṣetaivākṣibhyāṃ śuśrūṣetaiva karṇābhyām /
Jaiminīyabrāhmaṇa
JB, 1, 104, 10.0 śuśrūṣetaiva karṇābhyām //
JB, 1, 174, 8.0 tad u vā āhuḥ karṇābhyāṃ vai śṛṇoty akṣibhyāṃ paśyati //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 12.1 indrasya rūpam ṛṣabho balāya karṇābhyāṃ śrotram amṛtaṃ grahābhyām /
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 19.3 suśrut karṇābhyāṃ bhūyāsamiti //
PārGS, 3, 15, 23.2 karṇābhyāṃ bhūri śuśruve mā tvaṃ hārṣīḥ śrutaṃ mayi /
Taittirīyopaniṣad
TU, 1, 4, 1.7 karṇābhyāṃ bhūri viśruvam /
Vārāhagṛhyasūtra
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
Mahābhārata
MBh, 7, 115, 2.2 rakṣitaṃ droṇakarṇābhyām apraveśyaṃ surair api //
MBh, 9, 61, 13.1 sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ /
MBh, 9, 61, 27.1 pramuktaṃ droṇakarṇābhyāṃ brahmāstram arimardana /
MBh, 12, 14, 20.1 rakṣitaṃ droṇakarṇābhyām aśvatthāmnā kṛpeṇa ca /
MBh, 12, 149, 57.1 na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate /
MBh, 12, 180, 15.1 śṛṇoti kathitaṃ jīvaḥ karṇābhyāṃ na śṛṇoti tat /
MBh, 14, 60, 17.2 khedito droṇakarṇābhyāṃ dauḥśāsanivaśaṃ gataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 1.2 samākarṇyaiva karṇābhyāṃ mano nītaṃ vidheyatām //
Daśakumāracarita
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 22.2 samavinyastakarṇābhyāṃ bibhratīṃ kuṇḍalaśriyam //
Bhāratamañjarī
BhāMañj, 5, 334.1 uvāha kuṇḍalacchāyāṃ karṇābhyāṃ mauktikojjvalām /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 97.2 karṇābhyāṃ ratne dātavye dīpau netradvaye tathā //
Sātvatatantra
SātT, 4, 25.1 vācoccāro harer nāmnāṃ karṇābhyāṃ karmaṇāṃ śrutiḥ /