Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Gokarṇapurāṇasāraḥ

Carakasaṃhitā
Ca, Sū., 26, 5.1 nimiśca rājā vaideho baḍiśaśca mahāmatiḥ /
Ca, Sū., 26, 8.7 sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /
Mahābhārata
MBh, 1, 1, 176.1 dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ /
MBh, 2, 8, 9.1 aripraṇut susiṃhaśca kṛtavegaḥ kṛtir nimiḥ /
MBh, 12, 226, 26.1 nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām /
MBh, 13, 91, 5.1 dattātreyasya putro 'bhūnnimir nāma tapodhanaḥ /
MBh, 13, 91, 5.2 nimeścāpyabhavat putraḥ śrīmānnāma śriyā vṛtaḥ //
MBh, 13, 91, 7.1 nimistu kṛtvā śaucāni vidhidṛṣṭena karmaṇā /
MBh, 13, 91, 20.1 nime saṃkalpitaste 'yaṃ pitṛyajñastapodhanaḥ /
MBh, 13, 116, 68.2 virūpāśvena niminā janakena ca dhīmatā //
MBh, 13, 151, 47.2 mahābhiṣaśca vikhyāto nimirājastathāṣṭakaḥ //
Manusmṛti
ManuS, 7, 41.2 sudāḥ paijavanaś caiva sumukho nimir eva ca //
Rāmāyaṇa
Rām, Bā, 65, 8.1 devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ /
Rām, Bā, 70, 2.2 nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ //
Saṅghabhedavastu
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 11, 27.2 trīṇyetānyañjanānyāha lekhanāni paraṃ nimiḥ //
AHS, Utt., 13, 16.1 sauparṇaṃ labhate cakṣurityāha bhagavān nimiḥ /
AHS, Utt., 13, 100.2 muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām //
AHS, Utt., 30, 31.1 tata ūrdhvaṃ hared granthīn ityāha bhagavān nimiḥ /
Harivaṃśa
HV, 27, 4.1 nimiś ca kramaṇaś caiva viṣṇuḥ śūraḥ puraṃjayaḥ /
Kūrmapurāṇa
KūPur, 1, 23, 38.2 teṣāṃ pradhānau vikhyātau nimiḥ kṛkaṇa eva ca //
Matsyapurāṇa
MPur, 44, 50.2 nimiṃ ca kṛmilaṃ caiva vṛṣṇiṃ parapuraṃjayam /
MPur, 61, 32.1 nimirnāma saha strībhiḥ purā dyūtamadīvyata /
MPur, 61, 35.1 atha brahmaṇa ādeśāllocaneṣvavasannimiḥ /
MPur, 148, 42.2 mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā //
MPur, 148, 51.2 parvatābhaiḥ samārūḍho nimirmattairmahāgajaiḥ //
MPur, 150, 223.1 nimiḥ śatena bāṇānāṃ mathano'śītibhiḥ śaraiḥ /
MPur, 151, 3.2 āruhyājau nimirdaityo hariṃ pratyudyayau balī //
MPur, 151, 7.1 parigheṇa nimirdaityo mathano mudgareṇa tu /
MPur, 151, 12.1 nimiṃ vivyādha viṃśatyā bāṇānāmagnivarcasām /
MPur, 151, 15.1 cichedātha dhanurviṣṇornimirbhallena dānavaḥ /
MPur, 151, 18.1 tāmaprāptāṃ nimirbāṇaiścicheda tilaśo raṇe /
MPur, 151, 19.2 taṃ mumocātha vegena nimimuddiśya dānavam //
MPur, 151, 31.1 nārāyaṇāstraṃ grasano gṛhītvā cakraṃ nimiḥ svāstravaraṃ mumoca /
MPur, 152, 33.1 jambho vaco viṣṇumukhānniśamya nimiśca niṣpeṣṭumiyeṣa viṣṇum /
MPur, 152, 33.2 gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ //
MPur, 153, 55.0 nimirabhyapatattūrṇaṃ surasainyāni loḍayan //
MPur, 153, 56.1 yāṃ yāṃ nimigajo yāti diśaṃ tāṃ tāṃ savāhanā /
MPur, 153, 58.1 samprāpto nimimātaṅgo yāvacchakragajaṃ prati /
MPur, 153, 60.2 śatakratustu vajreṇa nimiṃ vakṣasyatāḍayat //
MPur, 153, 61.2 tatprahāram acintyaiva nimirnirbhayapauruṣaḥ //
MPur, 153, 64.1 raṇādapasasarpāśu bhīṣito nimihastinā /
MPur, 153, 65.1 saṃmukho nimimātaṅgo javanācalakampanaḥ /
MPur, 153, 69.2 gajaṃ taṃ nihataṃ dṛṣṭvā nimiṃ cāpi parāṅmukham //
Viṣṇupurāṇa
ViPur, 4, 2, 9.1 tasya putraśatapravarā vikukṣinimidaṇḍākhyās trayaḥ putrā babhūvuḥ /
ViPur, 4, 5, 1.2 ikṣvākutanayo yo 'sau nimir nāmnā sahasraṃ vatsaraṃ satram ārebhe //
ViPur, 4, 5, 7.1 samāpte cāmarapater yāge tvarayā vasiṣṭho nimiyajñaṃ kariṣyāmīty ājagāma //
ViPur, 4, 5, 13.1 nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau //
ViPur, 4, 5, 15.1 devaiśca chandito 'sau nimir āha //
ViPur, 4, 13, 2.1 bhajamānasya nimikṛkaṇavṛṣṇayas tathānye dvaimātrāḥ śatajitsahasrajidayutajitsaṃjñās trayaḥ //
ViPur, 6, 7, 26.3 vijñātayogaśāstrārthas tvam asyāṃ nimisaṃtatau //
Bhāgavatapurāṇa
BhāgPur, 11, 2, 24.1 ta ekadā nimeḥ sattram upajagmur yadṛcchayā /
BhāgPur, 11, 2, 32.2 evaṃ te niminā pṛṣṭā vasudeva mahattamāḥ /
Garuḍapurāṇa
GarPur, 1, 138, 18.2 ikṣvākostu trayaḥ putrāḥ vikukṣinimidaṇḍakāḥ //
GarPur, 1, 139, 38.2 nimivṛṣṇī bhajamānādayutājittathaiva ca //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 saviṃśatyekādaśaśatānāṃ visraṃsayati āvasthikakāladoṣaḥ iti ca mātuḥ kṣayeṇa nimipraṇītāḥ yatra etena atiśayenāsthūlāvayavaḥ malasthūlāṇubhāgaviśeṣeṇa raktam āgneyam sakalam bahuvacanamādyarthe ūrdhvaṃ bhāvānāmabhivyaktiriti parīkṣite vyādhīnāṃ daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 14.0 prabhṛtigrahaṇānnimikāṅkāyanagārgyagālavāḥ viśeṣābhivyāptyā prabhṛtigrahaṇānnimikāṅkāyanagārgyagālavāḥ prakathayiṣyāmaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 30.2 tadanvaye hy abhūd bhūpo nimiḥ paramadhārmikaḥ //
GokPurS, 7, 38.1 tato nimim uvācedaṃ kim icchasi nṛpādhunā /
GokPurS, 7, 38.2 nimir uvāca /
GokPurS, 11, 84.3 ambarīṣo nalo rājā nimir nābhāga eva ca //