Occurrences

Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Bhāratamañjarī
Kathāsaritsāgara

Aṣṭasāhasrikā
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
Buddhacarita
BCar, 1, 49.1 atho nimittaiśca tapobalācca tajjanma janmāntakarasya buddhvā /
BCar, 1, 58.1 śrutvā vacastacca manaśca yuktvā jñātvā nimittaiśca tato 'smyupetaḥ /
Mahābhārata
MBh, 3, 266, 59.1 nimittais tām ahaṃ sītām upalabhya pṛthagvidhaiḥ /
Rāmāyaṇa
Rām, Su, 27, 6.1 etair nimittair aparaiśca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ /
Rām, Su, 53, 27.1 sa nimittaiśca dṛṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ /
Saundarānanda
SaundĀ, 1, 32.1 aṣṭāpadamivālikhya nimittaiḥ surabhīkṛtam /
SaundĀ, 16, 84.2 ākṣipyamāṇo hṛdi tannimittairna kṣobhyate yaḥ sa kṛtī sa dhīraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 77.1 nimittair evamākāraiḥ kāryasaṃsiddhiśaṃsibhiḥ /
Meghadūta
Megh, Uttarameghaḥ, 4.1 ānandotthaṃ nayanasalilaṃ yatra nānyair nimittair nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 20, 29.0 taducyate dvaṃdvair yogavyāsaṅgakaraiḥ kāmakrodhaśirorogādinimittaiḥ śītādibhiranyairvā //
Suśrutasaṃhitā
Su, Cik., 1, 48.1 taistair nimittair bahudhā śoṇite prasrute bhṛśam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 45.2, 12.0 eṣa nimittaiḥ saha naimittikaḥ ṣoḍaśavidho vyākhyātaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
Bhāratamañjarī
BhāMañj, 13, 579.2 āśāṃ nighnair nimittaiśca hetubhiśca tathā vadet //
Kathāsaritsāgara
KSS, 3, 5, 62.1 tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ /