Occurrences

Gautamadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kāśikāvṛtti
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Āryāsaptaśatī

Gautamadharmasūtra
GautDhS, 3, 4, 7.1 prāṇalābhe vā tannimitte brāhmaṇasya //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 10.1 saṃsṛṣṭāṃ ca vatsenānimitte //
ĀpDhS, 2, 28, 13.0 prāptanimitte daṇḍākarmaṇi rājānam enaḥ spṛśati //
Āpastambagṛhyasūtra
ĀpGS, 4, 6.1 prāpte nimitta uttarāṃ japet //
Arthaśāstra
ArthaŚ, 1, 9, 9.1 purohitam uditoditakulaśīlaṃ sāṅge vede daive nimitte daṇḍanītyāṃ cābhivinītam āpadāṃ daivamānuṣīṇām atharvabhir upāyaiśca pratikartāraṃ kurvīta //
Aṣṭasāhasrikā
ASāh, 1, 13.1 punaraparamāyuṣmān subhūtir bodhisattvaṃ mahāsattvamārabhyaivamāha sacedrūpe carati nimitte carati /
ASāh, 1, 13.2 sacedrūpanimitte carati nimitte carati /
ASāh, 1, 13.2 sacedrūpanimitte carati nimitte carati /
ASāh, 1, 13.3 sacedrūpaṃ nimittamiti carati nimitte carati /
ASāh, 1, 13.4 sa cedrūpasyotpāde carati nimitte carati /
ASāh, 1, 13.5 sacedrūpasya nirodhe carati nimitte carati /
ASāh, 1, 13.6 sacedrūpasya vināśe carati nimitte carati /
ASāh, 1, 13.7 sacedrūpaṃ śūnyamiti carati nimitte carati /
ASāh, 1, 13.8 ahaṃ carāmīti carati nimitte carati /
ASāh, 1, 13.9 ahaṃ bodhisattva iti carati nimitte carati /
ASāh, 1, 13.12 sacedvijñāne carati nimitte carati /
ASāh, 1, 13.13 sacedvijñānanimitte carati nimitte carati sacedvijñānaṃ nimittamiti carati nimitte carati /
ASāh, 1, 13.13 sacedvijñānanimitte carati nimitte carati sacedvijñānaṃ nimittamiti carati nimitte carati /
ASāh, 1, 13.13 sacedvijñānanimitte carati nimitte carati sacedvijñānaṃ nimittamiti carati nimitte carati /
ASāh, 1, 13.14 sacedvijñānasyotpāde carati nimitte carati /
ASāh, 1, 13.15 sacedvijñānasya nirodhe carati nimitte carati /
ASāh, 1, 13.16 sacedvijñānasya vināśe carati nimitte carati /
ASāh, 1, 13.17 sacedvijñānaṃ śūnyamiti carati nimitte carati /
ASāh, 1, 13.18 ahaṃ carāmīti carati nimitte carati /
ASāh, 1, 13.19 ahaṃ bodhisattva iti carati nimitte carati /
ASāh, 1, 13.21 sacetpunarasyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti nimitta eva sa carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 139.0 liṅnimitte lṛṅ kriyātipattau //
Aṣṭādhyāyī, 7, 2, 36.0 snukramor anātmanepadanimitte //
Mahābhārata
MBh, 1, 55, 31.1 tato nimitte kasmiṃścid dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 136, 11.1 sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ /
MBh, 4, 1, 22.10 jyotiṣe śakunajñāne nimitte cākṣakauśale /
MBh, 5, 78, 5.1 tasmiṃstasminnimitte hi mataṃ bhavati keśava /
MBh, 5, 186, 12.1 idaṃ nimitte kasmiṃścid asmābhir upamantritam /
MBh, 5, 193, 36.3 tasyai nimitte kasmiṃścit prādāt puruṣalakṣaṇam //
MBh, 7, 52, 22.1 nimitte dūrapātitve laghutve dṛḍhavedhane /
MBh, 12, 36, 38.1 kuryācchubhāni karmāṇi nimitte pāpakarmaṇām /
MBh, 12, 212, 46.1 kṣīṇe ca puṇye vigate ca pāpe tatonimitte ca phale vinaṣṭe /
MBh, 12, 278, 7.2 asurāṇāṃ priyakaro nimitte karuṇātmake //
MBh, 12, 315, 27.2 anadhyāyanimitte 'sminn idaṃ vacanam abravīt //
MBh, 12, 330, 55.1 tasminn evaṃ samutpanne nimitte pāṇḍunandana /
Manusmṛti
ManuS, 11, 80.2 viprasya tannimitte vā prāṇālābhe vimucyate //
Rāmāyaṇa
Rām, Su, 14, 11.2 asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam //
Rām, Utt, 46, 4.2 asminnimitte vaidehi lokasya vacanīkṛtaḥ //
Rām, Utt, 69, 7.1 so 'haṃ nimitte kasmiṃścid vijñātāyur dvijottama /
Rām, Utt, 69, 27.2 tasminnimitte kākutstha dattam adbhutadarśanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 12.2 rūḍhānām api rūkṣatvaṃ nimitte 'lpe 'pi kopanam //
Daśakumāracarita
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
Divyāvadāna
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Divyāv, 18, 528.1 tayā mama nimitte na pratijñātam //
Kātyāyanasmṛti
KātySmṛ, 1, 542.2 upaplavanimitte ca vidyād āpatkṛte tu tat //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.2 kṅinnimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Matsyapurāṇa
MPur, 126, 73.3 evaṃ sūryanimitte te kṣayavṛddhī niśākare //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 66.2, 1.9 yathā dānagrahaṇanimitta uttamarṇādhamarṇayor dravyaviśuddhau satyapi saṃyoge na kaścid arthasaṃbandho bhavati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 5.0 tatrābhyudayepsor mantrapūrvake suvarṇādidāne vaiśākhyādinimitte samahīnayorapravṛttiḥ api tu viśiṣṭe //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 29.1 nimitte sati sarvatra jalādāvapi pūruṣaḥ /
Garuḍapurāṇa
GarPur, 1, 164, 12.2 rūḍhānāmapi rūkṣatvaṃ nimitte 'lpe 'tikopanam //
Hitopadeśa
Hitop, 1, 44.4 sannimitte varaṃ tyāgo vināśe niyate sati //
Āryāsaptaśatī
Āsapt, 2, 636.1 sumahati manyunimitte mayaiva vihite'pi vepamānoruḥ /