Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 27, 9.3 śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ //