Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Nid., 12, 3.1 vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.3 āturanimittāḥ pañcadaśa āturopadravacikitsite vakṣyante /
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 35, 32.5 ayogastūbhayoḥ ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇam aṅgapragraho 'tiyogo jīvādānamiti nava vyāpado vaidyanimittā bhavanti //