Occurrences

Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāgavatapurāṇa
Nibandhasaṃgraha

Aṣṭasāhasrikā
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 10, 11.10 pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti /
Buddhacarita
BCar, 1, 31.1 viprāśca khyātāḥ śrutaśīlavāgbhiḥ śrutvā nimittāni vicārya samyak /
Lalitavistara
LalVis, 5, 4.1 iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanastha evaṃ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma /
Mahābhārata
MBh, 1, 107, 29.1 lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ /
MBh, 5, 73, 16.1 aho pārtha nimittāni viparītāni paśyasi /
MBh, 6, 2, 16.2 yathemāni nimittāni bhayāyādyopalakṣaye //
MBh, 6, BhaGī 1, 31.1 nimittāni ca paśyāmi viparītāni keśava /
MBh, 6, 108, 3.1 nimittāni nimittajñaḥ sarvato vīkṣya vīryavān /
MBh, 7, 60, 26.1 dṛṣṭvārjuno nimittāni vijayāya pradakṣiṇam /
MBh, 9, 55, 15.1 evamādīni dṛṣṭvātha nimittāni vṛkodaraḥ /
MBh, 12, 267, 26.2 sāttvikasya nimittāni bhāvān saṃśrayate smṛtiḥ //
MBh, 14, 46, 25.3 śraddhāpūtāni bhuñjīta nimittāni vivarjayet //
MBh, 16, 1, 1.3 dadarśa viparītāni nimittāni yudhiṣṭhiraḥ //
Rāmāyaṇa
Rām, Ay, 65, 21.2 nimittāny amanojñāni tena sīdati me manaḥ //
Rām, Ār, 55, 12.1 tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ /
Rām, Ār, 58, 2.1 upālakṣya nimittāni so 'śubhāni muhur muhuḥ /
Rām, Ār, 65, 9.2 prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye //
Rām, Yu, 4, 40.1 mahānti ca nimittāni divi bhūmau ca rāghava /
Rām, Yu, 31, 1.1 atha tasminnimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ /
Rām, Yu, 65, 20.1 tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ /
Rām, Yu, 76, 4.1 nimittānyanupaśyāmi yānyasmin rāvaṇātmaje /
Rām, Yu, 94, 29.1 tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ /
Rām, Yu, 95, 6.1 tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau /
Daśakumāracarita
DKCar, 2, 5, 74.1 asau ca sakhyā mannimittānyavasthāntarāṇyavarṇayat //
Divyāvadāna
Divyāv, 8, 296.0 sa te badaradvīpamahāpattanasya pravṛttimākhyāsyati nimittāni ca darśayiṣyati //
Divyāv, 8, 364.0 api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati ataḥ pareṇa na jāne //
Liṅgapurāṇa
LiPur, 2, 40, 3.2 nimittāni samīkṣyātha gotranakṣatrakādikān //
Matsyapurāṇa
MPur, 159, 30.2 nimittāni ca duṣṭāni so'paśyadduṣṭaceṣṭitaḥ //
Suśrutasaṃhitā
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Cik., 6, 5.1 tatra vātaśleṣmanimittānyagnikṣārābhyāṃ sādhayet kṣāreṇaiva mṛdunā pittaraktanimittāni //
Su, Cik., 6, 5.1 tatra vātaśleṣmanimittānyagnikṣārābhyāṃ sādhayet kṣāreṇaiva mṛdunā pittaraktanimittāni //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.17 atra ca sukhaduḥkhamohāḥ parasparaṃ virodhinaḥ svānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti /
Viṣṇupurāṇa
ViPur, 4, 24, 110.1 viparītāni dṛṣṭvā ca nimittāni hi pāṇḍavaḥ /
ViPur, 5, 37, 31.1 nāśāyāsya nimittāni kulasyācyuta lakṣaye //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 2.2 dadarśa ghorarūpāṇi nimittāni kurūdvahaḥ //
BhāgPur, 1, 14, 5.1 nimittānyatyariṣṭāni kāle tvanugate nṛṇām /
BhāgPur, 3, 7, 32.1 dharmārthakāmamokṣāṇāṃ nimittāny avirodhataḥ /
BhāgPur, 11, 3, 6.1 karmāṇi karmabhiḥ kurvan sanimittāni dehabhṛt /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //