Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 9.3 etasya vā akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsarā iti vidhṛtās tiṣṭhanti /
Jaiminīyabrāhmaṇa
JB, 1, 287, 15.0 te ha sma nimeṣamātram abhisaṃpatataḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 9.10 nimeṣo vaṣaṭkāraḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 21, 2.0 tasyām etasyāṃ saṃhitāyāṃ dhvaṃsayo nimeṣāḥ kāṣṭhāḥ kalāḥ kṣaṇā muhūrtā ahorātrā ardhamāsā māsā ṛtavaḥ saṃvatsarāś ca saṃdhīyante //
Carakasaṃhitā
Ca, Śār., 1, 50.1 nimeṣakālādbhāvānāṃ kālaḥ śīghrataro'tyaye /
Ca, Śār., 1, 70.1 prāṇāpānau nimeṣādyā jīvanaṃ manaso gatiḥ /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Mahābhārata
MBh, 1, 1, 36.2 kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ /
MBh, 1, 28, 19.1 ulūkaśvasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā /
MBh, 1, 110, 16.2 tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ //
MBh, 1, 162, 18.6 yojanānāṃ catuḥṣaṣṭiṃ nimeṣāt triṃśataṃ tathā /
MBh, 1, 192, 7.152 nimeṣāntaramātreṇa ratham aśvair ayojayat /
MBh, 3, 12, 40.2 nimeṣāntaramātreṇa tathaiva vijayo 'rjunaḥ //
MBh, 3, 36, 3.1 nimeṣād api kaunteya yasyāyur apacīyate /
MBh, 3, 54, 24.2 bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ //
MBh, 3, 97, 15.3 sarvān rājñaḥ sahāgastyānnimeṣād iva bhārata //
MBh, 3, 239, 24.2 nimeṣād agamaccāpi yatra rājā suyodhanaḥ //
MBh, 3, 255, 9.2 nimeṣamātreṇa śataṃ jaghāna samare tadā //
MBh, 4, 59, 25.1 nimeṣāntaramātreṇa bhīṣmo 'nyat kārmukaṃ raṇe /
MBh, 5, 15, 28.3 nimeṣāntaramātreṇa bṛhaspatim upāgamat //
MBh, 5, 59, 16.2 nimeṣāntaramātreṇa muñcan dūraṃ ca pātayan //
MBh, 5, 61, 5.1 nimeṣamātraṃ tam ṛṣiprasādam avāpya pāñcālakarūṣamatsyān /
MBh, 5, 99, 10.2 vātavego diśācakṣur nimeṣo nimiṣastathā //
MBh, 5, 193, 47.2 prayayau saha taiḥ sarvair nimeṣāntaracāribhiḥ //
MBh, 5, 195, 11.2 bhūtaṃ bhavyaṃ bhaviṣyacca nimeṣād iti me matiḥ //
MBh, 6, 55, 53.2 nimeṣāntaramātreṇa sajyaṃ cakre pitā tava //
MBh, 6, 60, 49.2 adṛśyata nimeṣārdhād ghorarūpaṃ samāśritaḥ //
MBh, 6, 70, 23.2 cicheda daśabhir bāṇair nimeṣeṇa mahārathaḥ //
MBh, 6, 78, 27.1 aśvatthāmā tataḥ kruddho nimeṣārdhācchikhaṇḍinaḥ /
MBh, 6, 82, 8.1 nimeṣārdhācca kaunteyaṃ bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 102, 44.2 nimeṣāntaramātreṇa sajyaṃ cakre pitā tava //
MBh, 6, 114, 48.3 nimeṣāntaramātreṇa āttam āttaṃ mahāraṇe //
MBh, 7, 13, 68.2 so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ //
MBh, 7, 14, 33.1 kṣībavad vihvalo vīro nimeṣāt punar utthitaḥ /
MBh, 7, 42, 11.1 akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam /
MBh, 7, 44, 19.2 adṛśyam ārjuniṃ cakrur nimeṣāt te nṛpātmajāḥ //
MBh, 7, 49, 17.2 akṣṇor nimeṣamātreṇa paulomāḥ sagaṇā hatāḥ //
MBh, 7, 66, 25.2 adṛśyam arjunaṃ cakre nimeṣāccharavṛṣṭibhiḥ //
MBh, 7, 73, 34.1 nimeṣāntaramātreṇa bhāradvājo 'paraṃ dhanuḥ /
MBh, 7, 83, 26.1 sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ /
MBh, 7, 106, 31.2 karṇena vihitaṃ rājannimeṣārdhād adṛśyata //
MBh, 7, 131, 114.1 nimeṣāntaramātreṇa sāśvasūtarathadvipām /
MBh, 7, 134, 44.1 punar ādāya taccāpaṃ nimeṣārdhānmahābalaḥ /
MBh, 7, 135, 3.2 nimeṣāt pāṇḍavīṃ senāṃ kṣapayema nṛpottama //
MBh, 7, 135, 4.1 te cāpi kauravīṃ senāṃ nimeṣārdhāt kurūdvaha /
MBh, 7, 140, 30.1 akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam /
MBh, 7, 140, 34.2 vyaśvasūtarathaṃ cakre nimeṣārdhād yudhiṣṭhiram //
MBh, 7, 165, 41.1 nimeṣamātreṇa ca tajjyotir antaradhīyata /
MBh, 7, 170, 53.2 nimeṣamātreṇāsādya kuntīputro 'bhyavākirat //
MBh, 8, 12, 28.1 sajyaṃ kṛtvā nimeṣāt tad vivyādhārjunakeśavau /
MBh, 8, 18, 12.2 vyaśvasūtarathaṃ cakre nimeṣārdhād asaṃbhramam //
MBh, 8, 33, 28.1 tataḥ saṃdhāya navatiṃ nimeṣān nataparvaṇām /
MBh, 8, 42, 34.2 hayān sūtaṃ rathaṃ caiva nimeṣād vyadhamaccharaiḥ //
MBh, 8, 56, 22.2 akṣṇor nimeṣamātreṇa tad adbhutam ivābhavat //
MBh, 9, 11, 26.1 kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ /
MBh, 12, 9, 26.2 sarvāstāḥ samabhityajya nimeṣādivyavasthitaḥ //
MBh, 12, 224, 12.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśat tu kāṣṭhā gaṇayet kalāṃ tām /
MBh, 12, 227, 14.1 nimeṣonmeṣaphenena ahorātrajavena ca /
MBh, 12, 308, 11.1 cakṣurnimeṣamātreṇa laghvastragatigāminī /
MBh, 12, 309, 24.1 avyaktaprakṛtir ayaṃ kalāśarīraḥ sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā /
MBh, 12, 317, 22.1 nimeṣamātram api hi vayo gacchanna tiṣṭhati /
MBh, 12, 318, 6.2 jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate //
MBh, 12, 320, 20.2 nimeṣāntaramātreṇa śukābhipatanaṃ yayau //
MBh, 13, 14, 23.1 kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ /
MBh, 13, 14, 129.2 maheśvarabhujotsṛṣṭaṃ nimeṣārdhānna saṃśayaḥ //
MBh, 13, 15, 19.1 muhūrtāśca nimeṣāśca tathaiva yugaparyayāḥ /
MBh, 13, 15, 42.1 phalaṃ tvam asi tigmāṃśo nimeṣādiṣu karmasu /
MBh, 13, 98, 6.1 aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara /
MBh, 13, 103, 37.1 yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ /
MBh, 14, 45, 1.3 mahābhūtāraviṣkambhaṃ nimeṣapariveṣṭanam //
MBh, 14, 45, 4.1 chāyātapavilekhaṃ ca nimeṣonmeṣavihvalam /
MBh, 14, 48, 3.1 nimeṣamātram api cet saṃyamyātmānam ātmani /
Manusmṛti
ManuS, 1, 64.1 nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā /
Rāmāyaṇa
Rām, Ay, 110, 46.1 nimeṣāntaramātreṇa tad ānamya sa vīryavān /
Rām, Ār, 51, 22.1 nimeṣāntaramātreṇa vinā bhrātaram āhave /
Rām, Ki, 38, 11.1 nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ /
Rām, Ki, 52, 10.2 nimeṣāntaramātreṇa bilād uttāritās tayā //
Rām, Ki, 66, 21.1 nimeṣāntaramātreṇa nirālambhanam ambaram /
Rām, Su, 60, 34.1 nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ /
Rām, Yu, 34, 18.2 nimeṣāntaramātreṇa śitair agniśikhopamaiḥ //
Rām, Yu, 35, 16.2 nimeṣāntaramātreṇa na śekatur udīkṣitum //
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Utt, 15, 5.2 nimeṣāntaramātreṇa dve sahasre nipātite //
Rām, Utt, 91, 8.2 nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām //
Vaiśeṣikasūtra
VaiśSū, 3, 2, 4.0 prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaścetyātmaliṅgāni //
Amarakośa
AKośa, 1, 136.2 aṣṭādaśa nimeṣāstu kāṣṭhā triṃśat tu tāḥ kalā //
Amaruśataka
AmaruŚ, 1, 4.1 alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 7.1 gatyapakṣepaṇotkṣepanimeṣonmeṣaṇādikāḥ /
AHS, Sū., 22, 33.2 nimeṣonmeṣakālena samaṃ mātrā tu sā smṛtā //
AHS, Śār., 3, 29.2 ṣaṭpañcāśan nayanayor nimeṣonmeṣakarmaṇī //
AHS, Utt., 8, 5.1 cālayan vartmanī vāyur nimeṣonmeṣaṇaṃ muhuḥ /
AHS, Utt., 8, 5.2 karotyaruṅ nimeṣo 'sau vartma yat tu nimīlyate //
AHS, Utt., 15, 2.2 nimeṣonmeṣaṇaṃ kṛcchrājjantūnām iva sarpaṇam //
Bhallaṭaśataka
BhallŚ, 1, 75.1 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 220.2 mahān kālo 'tiyāti sma nimeṣojjhitacakṣuṣoḥ //
BKŚS, 7, 12.1 nimeṣonmeṣaśūnyena sahajāyām aśobhinā /
Harivaṃśa
HV, 30, 26.1 kṣaṇā nimeṣāḥ kāṣṭhāś ca kalās traikālyam eva ca /
Kirātārjunīya
Kir, 9, 50.1 pāṇipallavavidhūnanam antaḥ sītkṛtāni nayanārdhanimeṣāḥ /
Kūrmapurāṇa
KūPur, 1, 5, 4.1 kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ /
KūPur, 1, 25, 71.1 nimeṣamātreṇa sa māṃ prāpto yogavidāṃ varaḥ /
KūPur, 2, 6, 40.1 kalākāṣṭhānimeṣāśca muhūrtā divasāḥ kṣapāḥ /
Liṅgapurāṇa
LiPur, 1, 4, 8.2 nimeṣapañcadaśakā kāṣṭhā svasthasya suvratāḥ //
LiPur, 1, 61, 55.1 kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ /
LiPur, 1, 72, 9.1 nimeṣāścānukarṣāś ca īṣā cāsya lavāḥ smṛtāḥ /
LiPur, 1, 95, 56.2 tavonmeṣanimeṣābhyāmasmākaṃ pralayodayau //
LiPur, 2, 10, 39.1 kalāḥ kāṣṭhā nimeṣāścamuhūrtā divasāḥ kṣapāḥ /
Matsyapurāṇa
MPur, 61, 35.2 nimeṣāḥ syuśca lokānāṃ tadviśrāmāya nārada //
MPur, 125, 45.2 nimeṣaścānukarṣo'sya īṣā cāsya kalā smṛtā //
MPur, 142, 3.3 nimeṣatulyakālāni mātrālabdhekṣarāṇi ca //
MPur, 142, 4.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu /
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 8.0 mātrā tv akṣinimeṣakālaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 4.1 tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Su, Cik., 39, 31.2 netrastambhaṃ nimeṣaṃ vā tṛṣṇāṃ kāsaṃ prajāgaram //
Su, Utt., 3, 25.2 cālayatyati vartmāni nimeṣaḥ sa gado mataḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
Viṣṇupurāṇa
ViPur, 1, 3, 8.1 kāṣṭhā pañcadaśākhyātā nimeṣā munisattama /
ViPur, 1, 8, 28.2 kāṣṭhā lakṣmīr nimeṣo 'sau muhūrto 'sau kalā tu sā //
ViPur, 1, 9, 44.1 kalākāṣṭhānimeṣādikālasūtrasya gocare /
ViPur, 1, 22, 77.1 kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ /
ViPur, 2, 8, 59.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāṃ tām /
ViPur, 3, 5, 18.1 kalākāṣṭhānimeṣādikālajñānātmane namaḥ /
ViPur, 4, 5, 19.1 tato bhūtāny unmeṣanimeṣaṃ cakruḥ //
ViPur, 5, 1, 15.2 kalākāṣṭhānimeṣātmā kālaścāvyaktamūrtimān //
ViPur, 5, 9, 29.2 kṛtādibhedairaja kālarūpo nimeṣapūrvo jagadetadatsi //
ViPur, 6, 3, 6.1 nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ /
Viṣṇusmṛti
ViSmṛ, 99, 23.1 nimeṣamātraṃ ca vinā kṛtāhaṃ na jātu tiṣṭhe puruṣottamena //
Yājñavalkyasmṛti
YāSmṛ, 3, 175.2 nimeṣaś cetanā yatna ādānaṃ pāñcabhautikam //
Śatakatraya
ŚTr, 3, 80.2 pibāmaḥ śāstraughān uta vividhakāvyāmṛtarasānna vidmaḥ kiṃ kurmaḥ katipayanimeṣāyuṣi jane //
Abhidhānacintāmaṇi
AbhCint, 2, 50.1 aṣṭādaśa nimeṣāstu kāṣṭhā kāṣṭhādvayaṃ lavaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 4.1 vyāpāre khidyate yas tu nimeṣonmeṣayor api /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 7.1 nimeṣas trilavo jñeya āmnātas te trayaḥ kṣaṇaḥ /
BhāgPur, 3, 11, 38.1 kālo 'yaṃ dviparārdhākhyo nimeṣa upacaryate /
BhāgPur, 10, 3, 26.2 nimeṣādirvatsarānto mahīyāṃstaṃ tveśānaṃ kṣemadhāma prapadye //
Bhāratamañjarī
BhāMañj, 1, 391.2 nimeṣadoṣaśūnyena cakṣuṣā samudaikṣata //
BhāMañj, 1, 1306.2 yoṣito 'pyanimeṣeṇa cakṣuṣā suciraṃ papuḥ //
Kathāsaritsāgara
KSS, 6, 2, 61.2 na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpyasau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 1.0 truṭilavanimeṣamuhūrtādeḥ pratyayasya jñānasyārtho nimittaṃ yaḥ sa kālaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 8.0 sā caiṣā spandaśaktir garbhīkṛtānantasargasaṃhāraikaghanāhantācamatkārānandarūpā niḥśeṣaśuddhāśuddharūpāmātṛmeyasaṃkocavikāsābhāsanasatattvā sarvopaniṣadupāsyā yugapad evonmeṣanimeṣamayī //
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
SpandaKārNir zu SpandaKār, 1, 11.2, 4.1 antarlakṣyo bahir dṛṣṭinimeṣonmeṣavarjitaḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
Tantrasāra
TantraS, 6, 54.0 asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ //
Tantrāloka
TĀ, 6, 80.1 tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi /
TĀ, 6, 167.1 ataḥ sāmanasāt kālānnimeṣonmeṣamātrataḥ /
TĀ, 8, 440.2 lakulīśabhārabhūtī diṇḍyāṣāḍhī ca puṣkaranimeṣau //
TĀ, 19, 22.2 utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 51.2, 1.0 athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ kā vā gatirityāha nimeṣetyādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 3.0 nimeṣādyā iti ādyaśabdagrahaṇena unmeṣādyāḥ prekṣaṇaviśeṣā gṛhyante //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 19.1, 3.0 īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 54.1 nimeṣonmeṣakaṃ tyaktvā sūkṣmalakṣyaṃ nirīkṣayet /
Haribhaktivilāsa
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 36.1 antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣavarjitā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 24.1 tataḥ kālanimeṣārdhaṃ dṛṣṭvaikyaṃ tripurasya ca /
SkPur (Rkh), Revākhaṇḍa, 28, 26.2 nimeṣonmeṣaṇaṃ caiva kurvanti lipikarmasu //
SkPur (Rkh), Revākhaṇḍa, 120, 17.2 sa sukhī vartate kālaṃ na nimeṣaṃ mataṃ mama //
Sātvatatantra
SātT, 8, 30.1 viṣṇubhaktaprasaṅgasya nimeṣeṇāpi nārada /