Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 15.1 śatayojananimneṣu pañcakūpeṣu saṃsthitaḥ /
ĀK, 1, 2, 12.2 saṃkīrṇorasthalā nimnanābhiḥ sūkṣmā calāṅgakā //
ĀK, 1, 2, 244.1 nimnanābhisamudbhūtaromarājivirājitāḥ /
ĀK, 1, 21, 6.1 pañcaprādeśamātre ca tvadhonimnaṃ tathordhvataḥ /
ĀK, 1, 26, 6.1 caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam /
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 10.2 lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //
ĀK, 1, 26, 18.2 caturaṅgulavistārā nimnayā dṛḍhabaddhayā //
ĀK, 1, 26, 20.2 sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā //
ĀK, 1, 26, 113.1 nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām /
ĀK, 1, 26, 176.2 mañjūṣākāramūṣā yā nimnatāyāmavistarā //
ĀK, 1, 26, 213.1 dvādaśāṅgulanimnā yā prādeśapramitā tathā /
ĀK, 1, 26, 223.2 nimnavistarataḥ kuṇḍe dvihaste caturaśrake //