Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 146, 27.2 srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ //
MBh, 3, 179, 10.2 rūḍhakakṣavanaprasthā prasannajalanimnagā //
MBh, 6, 10, 15.1 nadīṃ vetravatīṃ caiva kṛṣṇaveṇāṃ ca nimnagām /
MBh, 6, 10, 16.2 karīṣiṇīṃ citravahāṃ citrasenāṃ ca nimnagām //
MBh, 6, 10, 25.1 hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagām /
MBh, 6, 10, 28.1 śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām /
MBh, 6, 10, 28.2 kauśikīṃ nimnagāṃ śoṇāṃ bāhudām atha candanām //
MBh, 7, 1, 26.1 vidhaveva varārohā śuṣkatoyeva nimnagā /
MBh, 8, 30, 14.1 śākalaṃ nāma nagaram āpagā nāma nimnagā /
MBh, 8, 55, 42.1 kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām /
MBh, 9, 50, 9.2 retaḥ skannaṃ sarasvatyāṃ tat sā jagrāha nimnagā //
MBh, 12, 175, 18.1 pavanaścaiva niḥśvāsastejo 'gnir nimnagāḥ sirāḥ /
MBh, 13, 80, 23.2 uddhūtapulināstatra jātarūpaiśca nimnagāḥ //
MBh, 13, 153, 18.2 bhrātṛbhiḥ saha kauravya śayānaṃ nimnagāsutam //
Manusmṛti
ManuS, 9, 22.2 tādṛgguṇā sā bhavati samudreṇaiva nimnagā //
Rāmāyaṇa
Rām, Ki, 42, 37.1 taṃ tu deśam atikramya śailodā nāma nimnagā /
Rām, Ki, 42, 42.2 udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ //
Rām, Ki, 46, 11.2 nimnagāḥ sāgarāntāś ca sarve janapadās tathā //
Saundarānanda
SaundĀ, 16, 36.1 prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva /
SaundĀ, 17, 2.2 niḥśabdayā nimnagayopagūḍhaṃ vaiḍūryanīlodakayā vahantyā //
Amarakośa
AKośa, 1, 289.1 srotasvinī dvīpavatī sravantī nimnagāpagā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 439.1 prātar mahāntam adhvānaṃ gatvāpaśyāma nimnagām /
BKŚS, 18, 527.2 laṅghitāś ca sudurlaṅghyāḥ śailakāntāranimnagāḥ //
BKŚS, 19, 11.2 savāḍavam upāsarpan nimnageva mahārṇavam //
BKŚS, 19, 25.1 rājñāpi magadhair sāṅgair bandhayitvāśu nimnagām /
Harivaṃśa
HV, 13, 25.1 eteṣāṃ mānasī kanyā acchodā nāma nimnagā /
HV, 27, 8.2 kalyāṇatvān narapates tasya sā nimnagottamā //
Kirātārjunīya
Kir, 7, 35.1 praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā /
Kumārasaṃbhava
KumSaṃ, 8, 53.2 ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva //
Kūrmapurāṇa
KūPur, 1, 27, 40.2 avahan vṛṣṭisaṃtatyā srotaḥsthānāni nimnagāḥ //
KūPur, 1, 37, 1.3 samāgatā mahābhāgā yamunā yatra nimnagā //
KūPur, 1, 47, 34.2 ikṣukā dhenukā caiva gabhastiśceti nimnagāḥ //
Liṅgapurāṇa
LiPur, 1, 39, 38.1 abhavanvṛṣṭisaṃtatyā srotasthānāni nimnagāḥ /
LiPur, 1, 103, 11.1 yāś ca sarveṣu dvīpeṣu devalokeṣu nimnagāḥ /
Matsyapurāṇa
MPur, 44, 53.1 kalyāṇatvānnarapatestasmai sā nimnagottamā /
MPur, 104, 19.2 samāgatā mahābhāgā yamunā tatra nimnagā /
MPur, 108, 23.3 samākhyātā mahābhāgā yamunā tatra nimnagā //
MPur, 163, 61.1 yamunā tvatha kāverī kṛṣṇaveṇā ca nimnagā /
Nāradasmṛti
NāSmṛ, 2, 11, 6.1 nimnagāpahṛtotsṛṣṭanaṣṭacihnāsu bhūmiṣu /
Viṣṇupurāṇa
ViPur, 2, 4, 11.2 amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ //
ViPur, 2, 4, 25.2 varṣābhivyañjakāste tu tathā saptaiva nimnagāḥ //
ViPur, 2, 4, 54.2 sapta pradhānāḥ śataśastatrānyāḥ kṣudranimnagāḥ //
ViPur, 2, 4, 55.2 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ //
ViPur, 2, 6, 53.1 samudrāḥ parvatāścaiva dvīpā varṣāṇi nimnagāḥ /
ViPur, 2, 13, 15.1 tataḥ sā sahasā trāsādāplutā nimnagātaṭam /
ViPur, 5, 3, 4.2 prasādaṃ nimnagā yātā jāyamāne janārdane //
ViPur, 5, 6, 38.1 ūhurunmārgavāhīni nimnagāmbhāṃsi sarvataḥ /
ViPur, 5, 25, 11.1 sākṛṣṭā sahasā tena mārgaṃ saṃtyajya nimnagā /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.2 hutavahaparikhedād āśu nirgatya kakṣādvipulapulinadeśāṃ nimnagāṃ saṃviśanti //
Bhāratamañjarī
BhāMañj, 13, 503.2 āśādaurbalyamāyānti śaradīvālpanimnagāḥ //
BhāMañj, 13, 1454.2 mattā harantyeva vapurnimnagā iva nimnagāḥ //
Garuḍapurāṇa
GarPur, 1, 15, 26.2 parvatānāṃ patiścaiva nimnagānāṃ patistathā //
GarPur, 1, 56, 4.2 amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ //
GarPur, 1, 56, 15.1 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ /
GarPur, 1, 77, 1.2 puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt /
Kathāsaritsāgara
KSS, 3, 5, 64.2 darśayantyātisugamaṃ mārgaṃ svalpāmbunimnagam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 9.2 kūlaṃkaṣā kūlavatī ca nimnagā śaivālinī sindhur athāpagāpi ca //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 86.2 gokarṇaṃ guhatīrthaṃ ca tāmragaurī ca nimnagā //
GokPurS, 2, 95.1 gokarṇaṃ guhatīrthaṃ ca tāmragaurī ca nimnagā /
GokPurS, 2, 96.2 gokarṇaṃ śataśṛṅgaṃ ca tāmragaurīṃ ca nimnagām //
GokPurS, 12, 24.1 krīḍāgirer adho bhāge mālinī nāma nimnagā /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 52.1 yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 51.1 na ca paśyāmi talliṅgaṃ na ca tāṃ nimnagāṃ nṛpa /