Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 3, 179, 10.2 rūḍhakakṣavanaprasthā prasannajalanimnagā //
MBh, 7, 1, 26.1 vidhaveva varārohā śuṣkatoyeva nimnagā /
MBh, 8, 30, 14.1 śākalaṃ nāma nagaram āpagā nāma nimnagā /
MBh, 9, 50, 9.2 retaḥ skannaṃ sarasvatyāṃ tat sā jagrāha nimnagā //
Manusmṛti
ManuS, 9, 22.2 tādṛgguṇā sā bhavati samudreṇaiva nimnagā //
Rāmāyaṇa
Rām, Ki, 42, 37.1 taṃ tu deśam atikramya śailodā nāma nimnagā /
Saundarānanda
SaundĀ, 16, 36.1 prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva /
Amarakośa
AKośa, 1, 289.1 srotasvinī dvīpavatī sravantī nimnagāpagā /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 11.2 savāḍavam upāsarpan nimnageva mahārṇavam //
Harivaṃśa
HV, 13, 25.1 eteṣāṃ mānasī kanyā acchodā nāma nimnagā /
HV, 27, 8.2 kalyāṇatvān narapates tasya sā nimnagottamā //
Kūrmapurāṇa
KūPur, 1, 37, 1.3 samāgatā mahābhāgā yamunā yatra nimnagā //
Matsyapurāṇa
MPur, 44, 53.1 kalyāṇatvānnarapatestasmai sā nimnagottamā /
MPur, 104, 19.2 samāgatā mahābhāgā yamunā tatra nimnagā /
MPur, 108, 23.3 samākhyātā mahābhāgā yamunā tatra nimnagā //
MPur, 163, 61.1 yamunā tvatha kāverī kṛṣṇaveṇā ca nimnagā /
Viṣṇupurāṇa
ViPur, 5, 25, 11.1 sākṛṣṭā sahasā tena mārgaṃ saṃtyajya nimnagā /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 9.2 kūlaṃkaṣā kūlavatī ca nimnagā śaivālinī sindhur athāpagāpi ca //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 86.2 gokarṇaṃ guhatīrthaṃ ca tāmragaurī ca nimnagā //
GokPurS, 2, 95.1 gokarṇaṃ guhatīrthaṃ ca tāmragaurī ca nimnagā /
GokPurS, 12, 24.1 krīḍāgirer adho bhāge mālinī nāma nimnagā /