Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Ṛtusaṃhāra
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, 10, 15.1 nadīṃ vetravatīṃ caiva kṛṣṇaveṇāṃ ca nimnagām /
MBh, 6, 10, 16.2 karīṣiṇīṃ citravahāṃ citrasenāṃ ca nimnagām //
MBh, 6, 10, 25.1 hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagām /
MBh, 6, 10, 28.1 śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām /
MBh, 6, 10, 28.2 kauśikīṃ nimnagāṃ śoṇāṃ bāhudām atha candanām //
MBh, 8, 55, 42.1 kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 439.1 prātar mahāntam adhvānaṃ gatvāpaśyāma nimnagām /
BKŚS, 19, 25.1 rājñāpi magadhair sāṅgair bandhayitvāśu nimnagām /
Kumārasaṃbhava
KumSaṃ, 8, 53.2 ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.2 hutavahaparikhedād āśu nirgatya kakṣādvipulapulinadeśāṃ nimnagāṃ saṃviśanti //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 96.2 gokarṇaṃ śataśṛṅgaṃ ca tāmragaurīṃ ca nimnagām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 51.1 na ca paśyāmi talliṅgaṃ na ca tāṃ nimnagāṃ nṛpa /