Occurrences

Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Gobhilagṛhyasūtra
GobhGS, 1, 5, 15.0 khādirapālāśālābhe vibhītakatilvakabādhakanīvanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjam sarvavanaspatīnām idhmo yathārthaṃ syāt //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 14.0 tadalābhe vibhītakatilvakabādhakanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjaṃ sarvavanaspatīnām idhmaḥ //
Arthaśāstra
ArthaŚ, 2, 15, 39.1 nimbakuśāmrakapitthādīnāṃ pañcabhāgaḥ //
ArthaŚ, 14, 3, 73.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
ArthaŚ, 14, 3, 75.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
Carakasaṃhitā
Ca, Sū., 2, 7.1 madanaṃ madhukaṃ nimbaṃ jīmūtaṃ kṛtavedhanam /
Ca, Sū., 3, 3.2 śryāhvaḥ surāhvaḥ khadiro dhavaśca nimbo viḍaṅgaṃ karavīrakatvak //
Ca, Sū., 3, 8.1 kuṣṭhaṃ haridre surasaṃ paṭolaṃ nimbāśvagandhe suradāruśigrū /
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 23, 10.2 mustaṃ samadanaṃ nimbaṃ jalenotkvathitaṃ pibet //
Ca, Sū., 23, 12.2 śvadaṃṣṭrā khadiro nimbo haridre tvakca vatsakāt //
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Cik., 3, 201.2 nimbaḥ paṭolastriphalā mṛdvīkā mustavatsakau //
Ca, Cik., 3, 204.2 mūrvāṃ sātiviṣāṃ nimbaṃ paṭolaṃ dhanvayāsakam //
Ca, Cik., 3, 224.2 nimbaṃ parpaṭakaṃ mustaṃ trāyamāṇāṃ durālabhām //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 3, 307.2 palaṅkaṣā nimbapatraṃ vacā kuṣṭhaṃ harītakī //
Ca, Cik., 4, 38.1 paṭolanimbavetrāgraplakṣavetasapallavāḥ /
Ca, Cik., 5, 115.1 rohiṇīkaṭukānimbamadhukatriphalātvacaḥ /
Amarakośa
AKośa, 2, 111.1 picumandaśca nimbe 'tha picchilāguruśiṃśapā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 60.2 nātyuṣṇaṃ nimbajaṃ tiktaṃ kṛmikuṣṭhakaphapraṇut //
AHS, Sū., 10, 28.2 bhūnimbanimbakaṭukātagarāguruvatsakam //
AHS, Sū., 15, 6.1 dūrvānantā nimbavāsātmaguptā gundrābhīruḥ śītapākī priyaṅguḥ /
AHS, Sū., 29, 26.1 dhūpayet paṭuṣaḍgranthānimbapattrair ghṛtaplutaiḥ /
AHS, Sū., 29, 76.1 saptaparṇakarañjārkanimbarājādanatvacaḥ /
AHS, Śār., 1, 61.2 paṭolanimbamañjiṣṭhāsurasaiḥ secayet punaḥ //
AHS, Cikitsitasthāna, 1, 7.2 paṭolanimbakarkoṭavetrapattrodakena vā //
AHS, Cikitsitasthāna, 1, 49.2 paṭolanimbatriphalāmṛdvīkāmustavatsakāḥ //
AHS, Cikitsitasthāna, 1, 65.1 paṭolātiviṣānimbamūrvādhanvayavāsakāḥ /
AHS, Cikitsitasthāna, 1, 66.1 paṭolapattranimbatvaktriphalākaṭukāyutam /
AHS, Cikitsitasthāna, 1, 75.2 vārtākanimbakusumapaṭolaphalapallavaiḥ //
AHS, Cikitsitasthāna, 1, 119.1 paṭolanimbacchadanakaṭukācaturaṅgulaiḥ /
AHS, Cikitsitasthāna, 1, 162.2 palaṅkaṣā nimbapattraṃ vacā kuṣṭhaṃ harītakī //
AHS, Cikitsitasthāna, 1, 163.2 puradhyāmavacāsarjanimbārkāgurudārubhiḥ //
AHS, Cikitsitasthāna, 2, 27.1 paṭolamālatīnimbacandanadvayapadmakam /
AHS, Cikitsitasthāna, 3, 44.1 dhānvabailarasaiḥ snehais tilasarṣapanimbajaiḥ /
AHS, Cikitsitasthāna, 3, 136.1 śaubhāñjanakanimbatvagikṣuraṃ ca palāṃśakam /
AHS, Cikitsitasthāna, 4, 21.1 pallavair nimbakulakabṛhatīmātuluṅgajaiḥ /
AHS, Cikitsitasthāna, 5, 52.2 kaphād vamen nimbajalair dīpyakāragvadhodakam //
AHS, Cikitsitasthāna, 6, 17.2 kaphajāyāṃ vamen nimbakṛṣṇāpiṇḍītasarṣapaiḥ //
AHS, Cikitsitasthāna, 6, 72.2 kaphodbhavāyāṃ vamanaṃ nimbaprasavavāriṇā //
AHS, Cikitsitasthāna, 6, 74.1 mudgayūṣaṃ ca savyoṣapaṭolīnimbapallavam /
AHS, Cikitsitasthāna, 8, 23.2 śigrumūlakajair bījaiḥ pattrairaśvaghnanimbajaiḥ //
AHS, Cikitsitasthāna, 8, 103.1 dārvītvaṅnimbasevyāni tvacaṃ vā dāḍimodbhavām /
AHS, Cikitsitasthāna, 10, 34.1 paṭolanimbatrāyantītiktātiktakaparpaṭam /
AHS, Cikitsitasthāna, 10, 43.1 kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvipalāṃśakān /
AHS, Cikitsitasthāna, 10, 56.2 bhūnimbaṃ rohiṇīṃ tiktāṃ paṭolaṃ nimbaparpaṭam //
AHS, Cikitsitasthāna, 12, 8.1 uśīralodhrārjunacandanānāṃ paṭolanimbāmalakāmṛtānām /
AHS, Cikitsitasthāna, 13, 11.1 trāyantītriphalānimbakaṭukāmadhukaṃ samam /
AHS, Cikitsitasthāna, 13, 35.1 paṭolanimbarajanīviḍaṅgakuṭajeṣu ca /
AHS, Cikitsitasthāna, 16, 13.1 vāsāguḍūcītriphalākaṭvībhūnimbanimbajaḥ /
AHS, Cikitsitasthāna, 16, 23.2 kauṭajatriphalānimbapaṭolaghananāgaraiḥ //
AHS, Cikitsitasthāna, 16, 39.1 vellāgninimbaprasavaiḥ pāṭhayā mūrvayāthavā /
AHS, Cikitsitasthāna, 16, 43.2 triphalāyā guḍūcyā vā dārvyā nimbasya vā rasam //
AHS, Cikitsitasthāna, 17, 25.1 snānaṃ vā nimbavarṣābhūnaktamālārkavāriṇā /
AHS, Cikitsitasthāna, 18, 2.2 paṭolapippalīnimbapallavair vā samanvitam //
AHS, Cikitsitasthāna, 18, 5.1 mustanimbapaṭolaṃ vā paṭolādikam eva vā /
AHS, Cikitsitasthāna, 18, 7.2 sanimbayaṣṭītrāyantīḥ kvathitā ghṛtamūrchitāḥ //
AHS, Cikitsitasthāna, 19, 2.2 paṭolanimbakaṭukādārvīpāṭhādurālabhāḥ //
AHS, Cikitsitasthāna, 19, 9.1 nimbacandanayaṣṭyāhvaviśālendrayavāmṛtāḥ /
AHS, Cikitsitasthāna, 19, 11.2 kaphottare ghṛtaṃ siddhaṃ nimbasaptāhvacitrakaiḥ //
AHS, Cikitsitasthāna, 19, 18.1 vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam /
AHS, Cikitsitasthāna, 19, 26.1 varāpaṭolakhadiranimbāruṣkarayojitam /
AHS, Cikitsitasthāna, 19, 33.1 bhūnimbanimbatriphalāpadmakātiviṣākaṇāḥ /
AHS, Cikitsitasthāna, 19, 36.1 kākodumbarikāvellanimbābdavyoṣakalkavān /
AHS, Cikitsitasthāna, 19, 37.1 kuṭajāgninimbanṛpatarukhadirāsanasaptaparṇaniryūhe /
AHS, Cikitsitasthāna, 19, 37.3 dārvīkhadiranimbānāṃ tvakkvāthaḥ kuṣṭhasūdanaḥ //
AHS, Cikitsitasthāna, 19, 38.1 niśottamānimbapaṭolamūlatiktāvacālohitayaṣṭikābhiḥ /
AHS, Cikitsitasthāna, 19, 39.2 kalpayet khadiranimbaguḍūcīdevadārurajanīḥ pṛthag evam //
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Cikitsitasthāna, 19, 50.2 saptacchadanimbatvak saviśālā citrako mūrvā //
AHS, Cikitsitasthāna, 19, 61.1 karavīranimbakuṭajācchamyākāccitrakācca mūlānām /
AHS, Cikitsitasthāna, 19, 65.1 nimbaṃ haridre surasaṃ paṭolaṃ kuṣṭhāśvagandhe suradāru śigruḥ /
AHS, Cikitsitasthāna, 19, 79.1 mūlaṃ saptāhvāt tvak śirīṣāśvamārād arkān mālatyāścitrakāsphotanimbāt /
AHS, Cikitsitasthāna, 19, 91.1 khadiravṛṣanimbakuṭajāḥ śreṣṭhākṛmijitpaṭolamadhuparṇyaḥ /
AHS, Cikitsitasthāna, 21, 52.2 mūlair vāpyarkatarkārīnimbajaiḥ sasurāhvayaiḥ //
AHS, Cikitsitasthāna, 21, 58.1 nimbāmṛtāvṛṣapaṭolanidigdhikānāṃ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām /
AHS, Kalpasiddhisthāna, 1, 17.1 nimbārkānyatarakvāthasamāyukto niyacchati /
AHS, Kalpasiddhisthāna, 4, 23.1 paṭolanimbabhūtīkarāsnāsaptacchadāmbhasaḥ /
AHS, Utt., 2, 13.2 pittaduṣṭe 'mṛtābhīrupaṭolīnimbacandanam //
AHS, Utt., 3, 45.2 sādhitena balānimbavaijayantīnṛpadrumaiḥ //
AHS, Utt., 3, 49.2 sarṣapā nimbapattrāṇi mūlam aśvakhurā vacā //
AHS, Utt., 3, 56.2 nimbapattrājyakaṭukāmadanaṃ bṛhatīdvayam //
AHS, Utt., 5, 11.1 nimbasya pattraṃ bījaṃ tu naktamālaśirīṣayoḥ /
AHS, Utt., 5, 37.1 nimbapattraṃ ca bastāmbukalkitaṃ nāvanāñjanam /
AHS, Utt., 5, 39.2 sanimbapattralaśunaiḥ kuḍavān sapta sarpiṣaḥ //
AHS, Utt., 9, 24.2 kukūṇe khadiraśreṣṭhānimbapattraśṛtaṃ ghṛtam //
AHS, Utt., 9, 32.1 dviniśālodhrayaṣṭyāhvarohiṇīnimbapallavaiḥ /
AHS, Utt., 13, 6.2 paṭolanimbakaṭukādārvīsevyavarāvṛṣam //
AHS, Utt., 16, 17.1 nāgaratriphalānimbavāsālodhrarasaḥ kaphe /
AHS, Utt., 16, 39.1 nimbapattrair ghṛtābhyaktair gharṣaśūlāśrurāgajit /
AHS, Utt., 18, 50.2 sanimbapattramaricamadanair lehikāvraṇe //
AHS, Utt., 22, 38.2 paṭolanimbatriphalākaṣāyaḥ kavaḍo hitaḥ //
AHS, Utt., 22, 50.1 kaṭukātiviṣāpāṭhānimbarāsnāvacāmbubhiḥ /
AHS, Utt., 22, 52.2 vṛṣanimbapaṭolādyaistiktaiḥ kavaḍadhāraṇam //
AHS, Utt., 22, 55.1 kvāthaḥ pānaṃ ca dārvītvaṅnimbatārkṣyakaliṅgajaḥ /
AHS, Utt., 22, 56.2 sapāṭhātejinīnimbaiḥ śuktagomūtrasādhitaiḥ //
AHS, Utt., 22, 68.1 guḍūcīnimbakuṭajahaṃsapadībalādvayaiḥ /
AHS, Utt., 22, 78.2 guḍūcīnimbakalkottho madhutailasamanvitaḥ //
AHS, Utt., 22, 106.1 paṭolanimbayaṣṭyāhvavāsājātyarimedasām /
AHS, Utt., 24, 17.1 kaṭunimbeṅgudīpīlutailaṃ nasyaṃ pṛthak pṛthak /
AHS, Utt., 24, 21.1 arūṃṣikā jalaukobhir hṛtāsrā nimbavāriṇā /
AHS, Utt., 24, 22.1 paṭolanimbapattrair vā saharidraiḥ sukalkitaiḥ /
AHS, Utt., 24, 34.2 māsaṃ vā nimbajaṃ tailaṃ kṣīrabhuṅnāvayed yatiḥ //
AHS, Utt., 25, 42.1 athavā kṣālanaṃ kvāthaḥ paṭolīnimbapattrajaḥ /
AHS, Utt., 25, 43.2 nimbapattrāṇi cālepaḥ sapaṭur vraṇaśodhanaḥ //
AHS, Utt., 25, 55.1 sa kṣaudranimbapattrābhyāṃ yuktaḥ saṃśodhanaṃ param /
AHS, Utt., 25, 67.1 jātīnimbapaṭolapattrakaṭukādārvīniśāśārivā /
AHS, Utt., 32, 4.2 nimbāmbuvānto nimbāmbusādhitaṃ padmakaṇṭake //
AHS, Utt., 32, 4.2 nimbāmbuvānto nimbāmbusādhitaṃ padmakaṇṭake //
AHS, Utt., 32, 5.1 pibet kṣaudrānvitaṃ sarpir nimbāragvadhalepanam /
AHS, Utt., 32, 13.2 sanimbapattrairālimped dahet tu tilakālakān //
Liṅgapurāṇa
LiPur, 1, 49, 62.1 nāgānāṃ siddhasaṃghānāṃ tathā niṃbavane sthitiḥ /
LiPur, 2, 6, 51.2 yasya kākagṛhaṃ niṃbe ārāme vā gṛhe'pi vā //
Matsyapurāṇa
MPur, 118, 5.1 mahānimbaistathā nimbairnirguṇḍībhirharidrumaiḥ /
MPur, 161, 60.2 nīpāḥ sumanasaścaiva nimbā aśvatthatindukāḥ //
Saṃvitsiddhi
SaṃSi, 1, 175.1 kṣīre madhuradhīr yādṛṅnaiva nimbakaṣāyadhīḥ /
Suśrutasaṃhitā
Su, Sū., 5, 18.1 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta //
Su, Sū., 37, 17.2 mayūrako rājavṛkṣo nimbaḥ kośātakī tilāḥ //
Su, Sū., 38, 6.1 āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgeṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti //
Su, Sū., 38, 50.1 guḍūcīnimbakustumburucandanāni padmakaṃ ceti //
Su, Sū., 38, 64.1 lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyas trāyamāṇā ceti //
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 46, 270.1 aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ /
Su, Sū., 46, 284.1 raktavṛkṣasya nimbasya muṣkakārkāsanasya ca /
Su, Sū., 46, 371.1 paṭolanimbayūṣau tu kaphamedoviśoṣiṇau /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 1, 68.1 nimbapatramadhubhyāṃ tu yuktaḥ saṃśodhanaḥ smṛtaḥ /
Su, Cik., 1, 121.1 saptaparṇakarañjārkanimbarājādanatvacaḥ /
Su, Cik., 2, 89.2 pṛthvīkā nimbapatrāṇi kāsīsaṃ tuttham eva ca //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 8, 41.2 rasāñjanaṃ haridre dve mañjiṣṭhānimbapallavāḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 14.1 hemakṣīrī vyādhighātaḥ śirīṣo nimbaḥ sarjo vatsakaḥ sājakarṇaḥ /
Su, Cik., 9, 38.1 nīlinīnimbakusumaiḥ siddhaṃ kuṣṭhāpahaṃ ghṛtam /
Su, Cik., 9, 49.1 āragvadhe saptaparṇe paṭole savṛkṣake naktamāle sanimbe /
Su, Cik., 9, 51.1 khādet kuṣṭhī māṃsaśāte purāṇān mudgān siddhānnimbatoye satailān /
Su, Cik., 9, 51.2 nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 17, 21.2 prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam //
Su, Cik., 17, 24.1 dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasamprayuktān /
Su, Cik., 17, 24.2 prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ //
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 18, 47.1 tailaṃ pibeccāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ /
Su, Cik., 18, 51.2 saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge //
Su, Cik., 19, 42.1 jambvāmrasumanānimbaśvetakāmbojipallavāḥ /
Su, Cik., 20, 21.2 kalkīkṛtair nimbatilakāsīsālaiḥ sasaindhavaiḥ //
Su, Cik., 20, 27.2 arūṃṣikāṃ hṛte rakte secayennimbavāriṇā //
Su, Cik., 20, 28.2 haritālaniśānimbakalkair vā sapaṭolajaiḥ //
Su, Cik., 20, 38.2 padminīkaṇṭake roge chardayennimbavāriṇā //
Su, Cik., 20, 39.2 nimbāragvadhayoḥ kalko hita utsādane bhavet //
Su, Cik., 20, 55.2 etaiḥ siddhaṃ nimbatailaṃ valmīke ropaṇaṃ hitam //
Su, Cik., 22, 25.2 paṭolatriphalānimbakaṣāyaścātra dhāvane /
Su, Cik., 22, 47.2 paṭolanimbavārtākukṣārayūṣaiśca bhojayet //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 6.2 nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā //
Su, Cik., 25, 23.2 sanimbapatrair abhyaṅge madhūcchiṣṭānvitaṃ hitam //
Su, Cik., 37, 33.2 nimbāragvadhaṣaḍgranthāsaptaparṇaniśādvayaiḥ //
Su, Cik., 38, 60.1 bhadrānimbakulatthārkakośātakyamṛtāmaraiḥ /
Su, Ka., 8, 136.2 nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu //
Su, Utt., 12, 13.2 ayastāmrarajastutthaṃ nimbaniryāsamañjanam //
Su, Utt., 19, 15.2 nimbacchadaṃ madhukadārvi satāmralodhramicchanti cātra bhiṣajo 'ñjanamaṃśatulyam //
Su, Utt., 34, 6.2 nimbapatrāṇi madhukaṃ dhūpanārthaṃ prayojayet //
Su, Utt., 39, 139.2 paṭolanimbayūṣastu pathyaḥ pittakaphātmake //
Su, Utt., 39, 186.2 saptacchadaṃ guḍūcīṃ ca nimbaṃ sphūrjakam eva ca //
Su, Utt., 39, 188.2 haridrāṃ citrakaṃ nimbamuśīrātiviṣe vacām //
Su, Utt., 39, 213.1 guḍūcīnimbadhātrīṇāṃ kaṣāyaṃ vā samākṣikam /
Su, Utt., 39, 223.2 kalaśībṛhatīdrākṣātrāyantīnimbagokṣuraiḥ //
Su, Utt., 39, 250.1 paṭolakaṭukādārvīnimbavāsāphalatrikam /
Su, Utt., 39, 262.2 nimbapatraṃ madhuyutaṃ dhūpanaṃ tasya dāpayet //
Su, Utt., 39, 269.2 nimbadārukaṣāyaṃ vā hitaṃ saumanasaṃ yathā //
Su, Utt., 39, 282.2 madhuphāṇitayuktena nimbapatrāmbhasāpi vā //
Su, Utt., 43, 17.2 vacānimbakaṣāyābhyāṃ vāntaṃ hṛdi kaphātmake //
Su, Utt., 48, 21.2 hitaṃ bhavecchardanam eva cātra taptena nimbaprasavodakena //
Su, Utt., 57, 8.1 nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt /
Su, Utt., 57, 9.1 drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ /
Su, Utt., 61, 23.3 śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam //
Su, Utt., 64, 35.1 paṭolanimbavārtākatiktakaiśca himātyaye /
Su, Utt., 65, 9.2 yathā tailaṃ pibeccāmṛtavallinimbahiṃsrābhayāvṛkṣakapippalībhiḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 56.1 nimbo 'rkapādapaḥ puṇyagandhastu kusumādhirāṭ /
Viṣṇusmṛti
ViSmṛ, 19, 8.1 parivartitavāsasaś ca nimbapatrāṇi vidaśya dvāryaśmani padanyāsaṃ kṛtvā gṛhaṃ praviśeyuḥ //
ViSmṛ, 61, 14.1 vaṭāsanārkakhadirakarañjabadarasarjanimbārimedāpāmārgamālatīkakubhabilvānām anyatamam //
Yājñavalkyasmṛti
YāSmṛ, 3, 12.2 vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ //
Śatakatraya
ŚTr, 1, 80.2 manyāmahe malayam eva yadāśrayeṇa kaṅkolanimbakaṭujā api candanāḥ syuḥ //
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 4.2 sallakīpallavaprītam ivebhaṃ nimbapallavāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 67.1 nimbo 'riṣṭo guḍūcyādau picumāndaḥ śukapriyaḥ /
AṣṭNigh, 1, 68.1 āragvadhendrayavapāṭalikākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 28.1 nimbo niyamano netā picumandaḥ sutiktakaḥ /
DhanvNigh, 1, 29.1 nimbastiktarasaḥ śīto laghuḥ śleṣmāsrapittanut /
DhanvNigh, 1, 31.1 kaiḍaryaḥ picumandaśca nimbo'riṣṭo varatvacaḥ /
Garuḍapurāṇa
GarPur, 1, 106, 8.2 vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ //
GarPur, 1, 167, 59.2 punarnavā ca bṛhatī nirguṇḍī nimbapatrakam //
Kṛṣiparāśara
KṛṣiPar, 1, 217.2 vaijayantīsamāyukto nimbasarṣaparakṣitaḥ //
KṛṣiPar, 1, 240.2 kapitthaparkaṭīnimbajanitaṃ dainyavarddhanam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 128.1 nimbo niyamano netāriṣṭaḥ syāt pāribhadrakaḥ /
MPālNigh, Abhayādivarga, 129.1 nimbaḥ śīto laghur grāhī kaṭupāko 'gnivātakṛt /
MPālNigh, Abhayādivarga, 130.1 nimbapatraṃ smṛtaṃ netryaṃ kṛmipittaviṣapraṇut /
MPālNigh, Abhayādivarga, 131.1 apakvam pācayennimbaṃ pakvaṃ ca pariśodhayet /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 119.2 nimbe tu sarvatobhadraḥ pāribhadraḥ sutiktakaḥ //
Rasamañjarī
RMañj, 6, 90.1 vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /
RMañj, 6, 197.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RMañj, 6, 229.1 vāṇaśonā nṛpataru nimbasāro vibhītakaḥ /
RMañj, 6, 246.2 nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //
RMañj, 6, 253.2 ekaikaṃ nimbadhattūrabījato gandhakatrayam //
RMañj, 6, 270.1 mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /
RMañj, 6, 271.2 bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam //
RMañj, 9, 41.1 dhūpite yonirandhre tu nimbakāṣṭhena yuktitaḥ /
Rasaprakāśasudhākara
RPSudh, 2, 13.1 mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /
RPSudh, 3, 2.1 haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /
RPSudh, 3, 50.1 śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā /
Rasaratnasamuccaya
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 163.2 mardayetkanakāmbhobhirnimbapatrarasairapi //
RRS, 10, 72.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
RRS, 12, 94.2 vandhyāpaṭolanirguṇḍīsugandhānimbapallavāḥ //
RRS, 12, 139.2 tatsamaśca raso gandhaṣṭaṅkaṇo nimbavāriṇā /
RRS, 13, 73.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RRS, 16, 36.1 mahāniṃbatvacāsāraiḥ kāṃbojīmūlajadravaiḥ /
Rasaratnākara
RRĀ, R.kh., 9, 3.2 svāduryato bhavennimbakalko rātriniveśitaḥ //
RRĀ, R.kh., 10, 54.2 viṣaṃ trikaṭukaṃ mustaṃ haridrānimbapatrakam //
RRĀ, R.kh., 10, 56.2 maricaṃ pippalī nimbamajāmūtreṇa tulyakam //
RRĀ, Ras.kh., 4, 27.2 kāntabhasma kaṇācūrṇaṃ nimbaniryāsameva ca //
RRĀ, Ras.kh., 4, 90.2 taccūrṇaṃ triphalā muṇḍī bhṛṅgī nimbo guḍūcikā //
RRĀ, Ras.kh., 4, 94.3 lāṅgalī nimbapattrāṇi sahadevī samaṃ samam //
RRĀ, Ras.kh., 4, 110.1 samūlā devadālī ca nimbavākucībījakam /
RRĀ, Ras.kh., 5, 34.1 samaṃ kalkaṃ kāntapātre nimbatailena bhāvayet /
RRĀ, V.kh., 3, 52.1 badarīvaṭanimbānām aṅkurāṇi samāharet /
RRĀ, V.kh., 3, 57.2 tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //
RRĀ, V.kh., 3, 67.1 yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ /
RRĀ, V.kh., 12, 78.2 vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //
RRĀ, V.kh., 18, 10.1 aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam /
RRĀ, V.kh., 19, 60.2 catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam //
RRĀ, V.kh., 19, 89.1 saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /
RRĀ, V.kh., 19, 115.1 nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam /
Rasendracintāmaṇi
RCint, 3, 184.1 nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /
RCint, 8, 248.1 viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /
Rasendracūḍāmaṇi
RCūM, 9, 15.1 tilātasīkusumbhānāṃ nimbasya karajasya ca /
RCūM, 14, 47.2 nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam //
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 14, 139.2 mardayetkanyakāmbhobhir nimbapatrarasair api //
RCūM, 15, 45.1 guḍaguggulunimbānāṃ kvāthena kvathitastryaham /
Rasendrasārasaṃgraha
RSS, 1, 325.1 kirātam amṛtā nimbakustumburuśatāvarī /
Rasārṇava
RArṇ, 6, 110.2 kārpāsanimbapattraṃ ca badarīpattrasaṃyutam //
RArṇ, 7, 4.2 te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //
RArṇ, 11, 34.1 navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca /
RArṇ, 13, 20.1 aśvasya lālā laśunamārdrakaṃ nimbapallavam /
RArṇ, 14, 172.1 saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /
RArṇ, 16, 78.1 palāśanimbabilvākṣakārpāsakaṭutumbinī /
RArṇ, 17, 13.1 śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /
Rājanighaṇṭu
RājNigh, Prabh, 7.1 atha nigaditaḥ prabhadraḥ picumandaḥ pāribhadrako nimbaḥ /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 117.0 nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham //
RājNigh, Miśrakādivarga, 33.1 nimbasya pattratvakpuṣpaphalamūlair vimiśritaiḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 49.2 mocā hastiviṣāṇake ca kathitā bhārgyāṃ tu padmā smṛtā nimbe śīrṇadalastathātra kathitaḥ syāddhānyarājo yave //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 42.1 nimbo'tha saptalāyāṃ tu saptalā navamallikā /
RājNigh, Ekārthādivarga, Caturarthāḥ, 4.1 kuṣṭhe kunduruke nimbe rājake rājabhadrakaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 4.0 nimbaḥ picumandaḥ //
SarvSund zu AHS, Sū., 15, 6.2, 3.0 nimbaḥ prasiddhaḥ //
Ānandakanda
ĀK, 1, 4, 59.1 vandhyā karkoṭakī nimbaḥ sarvaṃ dhānyāmlapeṣitam /
ĀK, 1, 4, 145.2 nimbaṃ vacāṃ ca kāsīsaṃ caṇakāmlaṃ pṛthakpṛthak //
ĀK, 1, 4, 432.2 aśvalālā nimbapatraṃ strīstanyaṃ ca samaṃ samam //
ĀK, 1, 4, 516.1 śrīveṣṭanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /
ĀK, 1, 15, 117.1 vacāmuṇḍīnimbavarāguḍūcībhṛṅgarāṭ samāḥ /
ĀK, 1, 15, 161.2 niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 16, 14.2 sahadevī nimbapatraṃ lāṅgalīkandameva ca //
ĀK, 1, 16, 22.2 kākatuṇḍīphalaṃ nimbaṃ parṇaṃ vākucibījakam //
ĀK, 1, 16, 80.1 nīlī niśā lohanāgau cūrṇitā niṃbatailakaiḥ /
ĀK, 1, 22, 88.1 veśyāyāṃ nimbavandākaṃ gṛhāntarnihitaṃ yadi /
ĀK, 1, 23, 747.1 saindhavaṃ niṃbapatrāṇi vākucī dveṣiṇījake /
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
ĀK, 2, 8, 120.1 badarīvaṭanimbānāmaṅkurāṇi samāharet /
ĀK, 2, 8, 125.2 tadgole nikṣipedvajraṃ nimbakārpāsakodravaiḥ //
ĀK, 2, 9, 36.2 nimbapatrasadṛkpatrā bhūtakeśīti kathyate //
ĀK, 2, 9, 86.2 dalaiḥ puṣpaiḥ phalairvallī niṃbavṛkṣasya sannibhā //
Śyainikaśāstra
Śyainikaśāstra, 5, 60.2 athavā rajanīnimbapatrāṇi maricāni ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 16.2 nimbūrasairnimbapatrarasairvā yāmamātrakam //
ŚdhSaṃh, 2, 12, 229.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 26.3 lohāḍhakau nimbaguḍūcisarpiryavair yathāvat paridhūpayecca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 nimbūrasanimbapatrarasamānaṃ bhāvanāyuktivad boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 5.0 atra pāribhadraḥ phalahadā śabdavācyo na tu nimbakaṇṭakapālāśa ityapare //
Abhinavacintāmaṇi
ACint, 1, 39.1 vāsā nimbapaṭolaketakībalā kuṣmāṇḍakendīvarī varṣābhūkuṭajāśvagandhasahitās tāḥ pūtigandhāmṛtāḥ /
ACint, 1, 43.1 sāras tu khadirādīnāṃ nimbādīnāṃ tvacaṃ tathā /
Bhāvaprakāśa
BhPr, 6, 8, 48.1 yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /
BhPr, 7, 3, 139.1 lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat /
BhPr, 7, 3, 202.1 nimbūrasanimbapatrarasair vā yāmamātrakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.1 svāduryatra bhavennimbakalko rātridivoṣitaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 38.2 kuṣṭhe sampākanimbena saptaparṇāṭarūṣakaiḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 4.0 māṣamātraṃ kṣaudrairlihet upari nimbapatrakvāthaṃ pibet //
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 9.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 5, 7.2, 5.4 atasījaṃ mahākālanimbajaṃ tilajaṃ tathā /
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //
Rasakāmadhenu
RKDh, 1, 5, 11.2 ghanasāraṃ ca kāśīśaṃ vacā nimbaṃ tathaiva ca //
Rasasaṃketakalikā
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RSK, 4, 111.2 triphalānimbakārpāsīrasairnārī kramāt pṛthak //
RSK, 4, 126.1 sphaṭikā tutthanepālaṃ maricaṃ nimbabījakam /
RSK, 5, 1.1 viṣaṃ vyoṣaṃ haridrābdaṃ nimbapatraṃ viḍaṅgakam /
RSK, 5, 35.1 rāmaṭhaṃ nimbapatrāṇi phenaḥ sāgarasaṃbhavaḥ /
Rasataraṅgiṇī
RTar, 2, 18.1 guḍūcī nimbamūlatvak bhiṣaṅmātā nidigdhikā /
RTar, 2, 26.1 tilasarṣapakonmattabhallātairaṇḍanimbajaiḥ /
Rasārṇavakalpa
RAK, 1, 387.1 nimbakāṣṭhaṃ samuddhṛtya sacchidraṃ kārayed budhaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 21.1 kadambāmramadhūkaiśca nimbajambīratindukaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 128.2 jambūṃ nimbataruṃ caiva tindukaṃ madhukaṃ tathā //
Uḍḍāmareśvaratantra
UḍḍT, 1, 26.1 nimbakāṣṭhaṃ samādāya caturaṅgulamānataḥ /
UḍḍT, 1, 32.1 nimbakāṣṭhākṛtiṃ kṛtvā caturaṅgulamānataḥ /
UḍḍT, 2, 41.2 dhātrīkhadiranimbāni śarkarāsahitāni ca //
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 12, 46.10 gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati //
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
Yogaratnākara
YRā, Dh., 53.1 yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /