Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 15.2, 3.0 evaṃ pūrvasminvyākhyāne yāni ca iti cakāro niyame uttaravyākhyāne tu samuccaye //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 22.10, 3.0 vikāramapekṣata iti bālyādikṛtaṃ tu śleṣmavikāraṃ jvarādikaṃ cāhāraniyamārthamapekṣata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 21.2, 14.0 niyantum ahitād arthād dhṛtirhi niyamātmikā iti //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 117.2, 1.0 karmaṇaḥ phalasaṃbandhiniyamam āha na hītyādi //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 6.0 iha gomayāgnyādyupakaraṇaniyamenaiva śaktyutkarṣo bhavatīti ṛṣivacanād unnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 8.0 evamanyatrāpi itikartavyatāniyamo vyākhyeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 1.0 brahmacāritvenendriyaniyame labdhe 'pi yatendriyapadasambandha indriyaniyamātiśayopadarśanārthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 1.0 brahmacāritvenendriyaniyame labdhe 'pi yatendriyapadasambandha indriyaniyamātiśayopadarśanārthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 2.0 pauṣādiṣu saṃvatsarāntatvaṃ niyamadinādārabhya varṣapūraṇena jñeyam //