Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 3.0 patiriti bharturabhāve pālanādhikṛtaniyamārtham //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 21.1 vapanavrataniyamalopaś ca pūrvānuṣṭhitatvāt //
BaudhDhS, 4, 1, 21.2 niyamātikrame tasya prāṇāyāmaśataṃ smṛtam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 23.1 niyamāt patnīyajamānau jaṅghre dhāvayataḥ //
BaudhGS, 3, 3, 4.1 sa yadi brahmacārī syān niyamam eva pratipadyate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 25, 6.1 athaitad aparam arghyeṣv evaiṣa niyamaḥ syād yathākāmītareṣu //
Gautamadharmasūtra
GautDhS, 1, 2, 6.1 upanayanādir niyamaḥ //
GautDhS, 1, 7, 16.1 niyamas tu //
GautDhS, 1, 7, 24.1 tadvarṇasaṃkarābhakṣyaniyamas tu //
GautDhS, 2, 1, 3.1 pūrveṣu niyamas tu //
GautDhS, 2, 1, 4.1 ācāryajñātipriyagurudhanavidyāniyameṣu brahmaṇaḥ saṃpradānam anyatra yathoktāt //
GautDhS, 2, 6, 5.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
GautDhS, 2, 7, 4.1 dvaimāsyo vā niyamaḥ //
GautDhS, 3, 6, 8.1 ukto niyamaḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 27.0 nakṣatreṣu niyamaḥ //
JaimGS, 2, 9, 27.6 nityaṃ ca niyamasthasya sadānugrahā grahāḥ /
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 11.0 na niyamanimittāgnihotradarśapūrṇamāsadākṣāyaṇāgrayaṇapaśuṣu pravṛtteḥ //
KātyŚS, 1, 4, 3.0 ārambhān niyamaḥ //
KātyŚS, 1, 4, 8.0 vrate prasaṅgo na niyamaśabdāt //
KātyŚS, 1, 5, 3.0 syād vānupūrvyaniyamaḥ śrutyarthakramebhyaḥ //
KātyŚS, 5, 1, 10.0 dvidevato 'pi niyamasāmarthyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 3.0 niyameṣv ācāryapradhānaḥ syāt //
Mānavagṛhyasūtra
MānGS, 1, 4, 14.1 śukriyasya pravargyakalpe niyamo vyākhyātas trayoviṃśaṃ tu saṃmīlya //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 10.0 saṃskārairetairupeto niyamayamābhyāmṛṣikalpaḥ //
Vaitānasūtra
VaitS, 8, 4, 10.2 stotriyaniyamaś chandasā //
Vasiṣṭhadharmasūtra
VasDhS, 6, 22.1 vrateṣu niyameṣu cejyādhyayanadharmeṣu //
VasDhS, 11, 44.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
VasDhS, 12, 47.1 prājāpatye muhūrte brāhmaṇaḥ kāṃścin niyamān anutiṣṭhed anutiṣṭhed iti //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 7.0 etenānye niyamā vyākhyātāḥ //
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ vā niyamātikramaṃ rahasi bodhayet //
ĀpDhS, 1, 5, 1.0 niyameṣu tapaḥśabdaḥ //
ĀpDhS, 1, 5, 4.0 tasmād ṛṣayo 'vareṣu na jāyante niyamātikramāt //
ĀpDhS, 2, 5, 15.0 yayā vidyayā na viroceta punar ācāryam upetya niyamena sādhayet //
ĀpDhS, 2, 5, 16.1 upākaraṇād otsarjanād adhyāpayitur niyamaḥ /
ĀpDhS, 2, 5, 18.1 yathāgamaṃ śiṣyebhyo vidyāsaṃpradāne niyameṣu ca yuktaḥ syāt /
ĀpDhS, 2, 10, 1.0 bhikṣaṇe nimittam ācāryo vivāho yajño mātāpitror bubhūrṣārhataś ca niyamavilopaḥ //
ĀpDhS, 2, 10, 16.0 balaviśeṣeṇa vadhadāsyavarjaṃ niyamair upaśoṣayet //
ĀpDhS, 2, 12, 18.0 niyamātikrame cānyasmin //
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
ĀpDhS, 2, 23, 1.0 bhūyāṃsaṃ vā niyamam icchann anvaham eva pātreṇa sāyaṃ prātar artham āharet //
ĀpDhS, 2, 27, 7.0 niyamārambhaṇo hi varṣīyān abhyudaya evamārambhaṇād apatyāt //
ĀpDhS, 2, 27, 18.0 niyamātikramaṇam anyaṃ vā rahasi bandhayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 11, 13.0 pūrṇe kāle carite brahmacarye śaṃyor bārhaspatyānte vede 'nūkte rahasyaṃ śrāvayiṣyan kālaniyamaṃ cādeśena pratīyeta //
ŚāṅkhGS, 2, 12, 7.0 atra haike tān eva niyamāṃs tiṣṭhato rātryām evopadiśanti //
ŚāṅkhGS, 2, 12, 13.0 mahānāmnīṣv evaiṣa niyamaḥ //
ŚāṅkhGS, 2, 13, 1.0 athāto daṇḍaniyamāḥ //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
ŚāṅkhGS, 6, 2, 2.0 atyantaṃ śakvarya iti niyamāḥ //
Arthaśāstra
ArthaŚ, 1, 5, 6.1 vidyānāṃ tu yathāsvam ācāryaprāmāṇyād vinayo niyamaśca //
Buddhacarita
BCar, 2, 52.1 tatyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe /
BCar, 7, 21.1 priyāṃśca bandhūnviṣayāṃśca hitvā ye svargahetorniyamaṃ caranti /
BCar, 7, 53.1 yajñaistapobhirniyamaiśca taistaiḥ svargaṃ yiyāsanti hi rāgavantaḥ /
Carakasaṃhitā
Ca, Sū., 1, 14.1 brahmajñānasya nidhayo damasya niyamasya ca /
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 1, 22.11 upayogasaṃsthā yoganiyamaḥ sa jīrṇalakṣaṇāpekṣaḥ /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Śār., 1, 100.2 niyantumahitādarthāddhṛtirhi niyamātmikā //
Ca, Śār., 1, 143.2 vratacaryopavāsau ca niyamāśca pṛthagvidhāḥ //
Ca, Cik., 3, 57.1 yugapaccānupadyante niyamāt saṃtate jvare /
Ca, Cik., 3, 314.1 brahmacaryeṇa tapasā satyena niyamena ca /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 1, 1, 27.5 śuciḥ saniyamo vyāsaḥ śāntātmā tapasi sthitaḥ /
MBh, 1, 15, 10.2 amṛtārthe samāgamya taponiyamasaṃsthitāḥ //
MBh, 1, 56, 31.7 tapo niyamam āsthāya kṛtam etan maharṣiṇā /
MBh, 1, 56, 31.8 tasmān niyamasaṃyuktaiḥ śrotavyaṃ brāhmaṇair idam /
MBh, 1, 57, 68.12 smārto varṇāśramācāro yamaiśca niyamair yutaḥ /
MBh, 1, 59, 54.1 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau /
MBh, 1, 71, 24.1 devayānyapi taṃ vipraṃ niyamavratacāriṇam /
MBh, 1, 72, 4.2 vratasthe niyamopete yathā vartāmyahaṃ tvayi //
MBh, 1, 92, 24.18 niyamaiḥ sarvavarṇānāṃ brahmottaram avartata /
MBh, 1, 94, 8.2 niyamāt sarvavarṇānāṃ brahmottaram avartata //
MBh, 1, 96, 53.127 niyamaṃ cakratustatra strī pumāṃścaiva tāvubhau /
MBh, 1, 111, 24.1 iṣṭaṃ dattaṃ tapastaptaṃ niyamaśca svanuṣṭhitaḥ /
MBh, 1, 113, 10.9 uddālakaṃ tapasyantaṃ niyamena samāhitam /
MBh, 1, 114, 2.3 āhūto niyamāt kuntyā sarvabhūtanamaskṛtaḥ /
MBh, 1, 114, 8.9 āvāhaya tvaṃ niyamāt putrārthaṃ varavarṇini /
MBh, 1, 114, 9.7 tair eva niyamaiḥ sthitvā mantragrāmam udairayat /
MBh, 1, 116, 30.27 yamaiśca niyamaiḥ śrāntā manovākkāyajaiḥ śubhaiḥ /
MBh, 1, 123, 13.2 iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ //
MBh, 1, 146, 24.1 yajñaistapobhir niyamair dānaiśca vividhaistathā /
MBh, 1, 158, 15.5 na kālaniyamo hyasti gaṅgāṃ prāpya saridvarām //
MBh, 1, 160, 13.2 niyamair upavāsaiśca tapobhir vividhair api //
MBh, 1, 161, 18.2 ādityaṃ praṇipātena tapasā niyamena ca //
MBh, 1, 202, 16.2 niyamāṃstadā parityajya vyadravanta dvijātayaḥ //
MBh, 1, 212, 1.141 niyame kāmabhogānāṃ vartamānaḥ priyetare /
MBh, 2, 5, 79.1 kaccicchārīram ābādham auṣadhair niyamena vā /
MBh, 2, 19, 45.2 viśeṣaniyamāścaiṣām aviśeṣāśca santyuta //
MBh, 3, 13, 14.3 ātiṣṭhas tapa ekena pādena niyame sthitaḥ //
MBh, 3, 80, 21.1 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam /
MBh, 3, 91, 20.1 śarīraniyamaṃ hyāhur brāhmaṇā mānuṣaṃ vratam /
MBh, 3, 91, 22.1 te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ /
MBh, 3, 116, 1.3 tapas tepe tato devān niyamād vaśam ānayat //
MBh, 3, 122, 26.2 nityaṃ paryacarat prītyā tapasā niyamena ca //
MBh, 3, 135, 27.3 mahatā niyamenāhaṃ tapsye ghorataraṃ tapaḥ //
MBh, 3, 189, 11.1 narā dāneṣu niratā vrateṣu niyameṣu ca /
MBh, 3, 211, 1.2 gurubhir niyamair yukto bharato nāma pāvakaḥ /
MBh, 3, 222, 33.2 vinayān niyamāṃś cāpi sadā sarvātmanā śritā //
MBh, 3, 239, 17.1 kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ /
MBh, 3, 245, 19.2 tasmāccharīraṃ yuñjīta tapasā niyamena ca //
MBh, 3, 247, 25.2 gamyante niyamaiḥ śreṣṭhair dānair vā vidhipūrvakaiḥ //
MBh, 3, 277, 8.1 apatyotpādanārthaṃ sa tīvraṃ niyamam āsthitaḥ /
MBh, 3, 277, 10.1 etena niyamenāsīd varṣāṇyaṣṭādaśaiva tu /
MBh, 3, 277, 12.1 brahmacaryeṇa śuddhena damena niyamena ca /
MBh, 3, 280, 4.1 taṃ śrutvā niyamaṃ duḥkhaṃ vadhvā duḥkhānvito nṛpaḥ /
MBh, 3, 281, 18.3 niyamavratasaṃsiddhā mahābhāgā pativratā //
MBh, 3, 281, 33.2 prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā /
MBh, 3, 286, 11.1 niyamena pradadyāstvaṃ kuṇḍale vai śatakratoḥ /
MBh, 3, 286, 15.1 ityevaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale /
MBh, 3, 288, 10.1 niyamena pareṇāham upasthāsye dvijottamam /
MBh, 5, 14, 4.1 pativratāsi yuktā ca yamena niyamena ca /
MBh, 5, 15, 20.2 vimāne yojayitvā sa ṛṣīnniyamam āsthitān //
MBh, 5, 32, 12.2 imaṃ dṛṣṭvā niyamaṃ pāṇḍavasya manye paraṃ karma daivaṃ manuṣyāt //
MBh, 5, 118, 7.1 upavāsaiśca vividhair dīkṣābhir niyamaistathā /
MBh, 5, 134, 14.2 udyacchāmyeṣa śatrūṇāṃ niyamāya jayāya ca //
MBh, 5, 139, 20.1 mantrasya niyamaṃ kuryāstvam atra puruṣottama /
MBh, 6, BhaGī 7, 20.2 taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā //
MBh, 6, 61, 58.1 tvadbhaktiniratā deva niyamaistvā samāhitāḥ /
MBh, 6, 63, 8.2 ubhe saṃdhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ //
MBh, 7, 114, 73.1 puṣpamūlaphalāhāro vrateṣu niyameṣu ca /
MBh, 7, 172, 83.2 avākarṣastvam ātmānaṃ niyamaistatpriyepsayā //
MBh, 8, 24, 5.1 tapa ugraṃ samāsthāya niyame parame sthitāḥ /
MBh, 8, 24, 6.1 damena tapasā caiva niyamena ca pārthiva /
MBh, 8, 24, 138.2 tataḥ sa tapasā caiva damena niyamena ca /
MBh, 9, 16, 45.2 tvaṣṭrā prayatnānniyamena kᄆptāṃ brahmadviṣām antakarīm amoghām //
MBh, 9, 34, 29.1 tato mahātmā niyame sthitātmā puṇyeṣu tīrtheṣu vasūni rājan /
MBh, 9, 35, 9.1 teṣāṃ tu tapasā prīto niyamena damena ca /
MBh, 9, 36, 22.2 vrataiśca niyamaiścaiva kāle kāle sma bhuñjate //
MBh, 9, 36, 23.1 prāptaiśca niyamaistaistair vicarantaḥ pṛthak pṛthak /
MBh, 9, 36, 46.2 nānāniyamayuktāśca tathā sthaṇḍilaśāyinaḥ //
MBh, 9, 37, 1.3 kathaṃ siddhaśca bhagavān kaścāsya niyamo 'bhavat //
MBh, 9, 39, 23.2 niyamaiścopavāsaiśca karśayan deham ātmanaḥ //
MBh, 9, 39, 24.2 tathā sthaṇḍilaśāyī ca ye cānye niyamāḥ pṛthak //
MBh, 9, 39, 25.2 na cāsya niyamād buddhir apayāti mahātmanaḥ //
MBh, 9, 40, 12.2 bako dālbhyo mahārāja niyamaṃ param āsthitaḥ /
MBh, 9, 47, 3.1 tapaścacāra sātyugraṃ niyamair bahubhir nṛpa /
MBh, 9, 47, 4.2 carantyā niyamāṃstāṃstān strībhistīvrān suduścarān //
MBh, 9, 47, 8.1 uvāca niyamajñā ca kalyāṇī sā priyaṃvadā /
MBh, 9, 47, 10.1 vrataiśca niyamaiścaiva tapasā ca tapodhana /
MBh, 9, 47, 11.2 uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata //
MBh, 9, 47, 25.2 prīto 'smi te śubhe bhaktyā tapasā niyamena ca //
MBh, 9, 47, 32.1 arundhatīṃ tato dṛṣṭvā tīvraṃ niyamam āsthitām /
MBh, 9, 47, 39.2 prīto 'smi tava dharmajñe tapasā niyamena ca //
MBh, 9, 47, 48.2 tathā cedaṃ dadāmyadya niyamena sutoṣitaḥ //
MBh, 9, 51, 1.3 kimarthaṃ ca tapastepe ko vāsyā niyamo 'bhavat //
MBh, 10, 7, 60.1 satyaśaucārjavatyāgaistapasā niyamena ca /
MBh, 12, 34, 9.1 ātmanaśca vijānīhi niyamavrataśīlatām /
MBh, 12, 39, 24.2 paraṃ sahasrai rājendra taponiyamasaṃsthitaiḥ //
MBh, 12, 65, 5.2 cāturvarṇyasthāpanāt pālanācca taistair yogair niyamair aurasaiśca //
MBh, 12, 79, 33.2 ātmatrāṇe varṇadoṣe durgasya niyameṣu ca //
MBh, 12, 139, 25.1 ṛṣayo niyamāṃstyaktvā parityaktāgnidaivatāḥ /
MBh, 12, 172, 32.1 aniyataśayanāsanaḥ prakṛtyā damaniyamavratasatyaśaucayuktaḥ /
MBh, 12, 173, 31.2 puruṣasyaiṣa niyamo manye śreyo na saṃśayaḥ //
MBh, 12, 181, 16.2 brahma dhārayatāṃ nityaṃ vratāni niyamāṃstathā //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 10.6 gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante //
MBh, 12, 192, 6.2 tasya varṣasahasraṃ tu niyamena tathā gatam //
MBh, 12, 192, 18.1 samāpte niyame tasmin atha viprasya dhīmataḥ /
MBh, 12, 192, 61.1 na yajñādhyayane dānaṃ niyamāstārayanti hi /
MBh, 12, 194, 1.2 kiṃ phalaṃ jñānayogasya vedānāṃ niyamasya ca /
MBh, 12, 210, 14.2 śārīrair niyamair ugraiścarenniṣkalmaṣaṃ tapaḥ //
MBh, 12, 210, 17.2 vāṅmanoniyamaḥ sāmyaṃ mānasaṃ tapa ucyate //
MBh, 12, 210, 18.2 āhāraniyamenāsya pāpmā naśyati rājasaḥ //
MBh, 12, 223, 20.2 niyamastho 'pramattaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 231, 12.2 niyame ca visarge ca bhūtātmā manasastathā //
MBh, 12, 234, 26.1 ye kecid vistareṇoktā niyamā brahmacāriṇaḥ /
MBh, 12, 235, 21.2 ye coktā niyamāsteṣāṃ sarvaṃ kāryaṃ bubhūṣatā //
MBh, 12, 250, 21.2 tatra vāyujalāhārā cacāra niyamaṃ punaḥ //
MBh, 12, 251, 4.2 lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ /
MBh, 12, 266, 19.2 tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā //
MBh, 12, 292, 22.1 niyamān suvicitrāṃśca vividhāni tapāṃsi ca /
MBh, 12, 306, 106.2 yajñaistapobhir niyamair vrataiśca divaṃ samāsādya patanti bhūmau //
MBh, 12, 308, 41.1 yame ca niyame caiva dveṣe kāme parigrahe /
MBh, 12, 308, 54.2 tavaitāni samastāni niyamaśceti saṃśayaḥ //
MBh, 12, 308, 168.1 niyamo hyeṣa dharmeṣu yatīnāṃ śūnyavāsitā /
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 326, 15.2 adya me tapaso deva yamasya niyamasya ca /
MBh, 12, 326, 51.1 tapāṃsi niyamāṃścaiva yamān api pṛthagvidhān /
MBh, 12, 334, 13.1 sa hi paramagurur bhuvanapatir dharaṇidharaḥ śamaniyamanidhiḥ /
MBh, 12, 336, 18.2 tapasā vai sutaptena damena niyamena ca //
MBh, 12, 337, 40.3 tapasā ca sutaptena yamena niyamena ca //
MBh, 12, 353, 9.2 yamaniyamasamāhito vanāntaṃ parigaṇitoñchaśilāśanaḥ praviṣṭaḥ //
MBh, 13, 6, 41.1 taponiyamasaṃyuktā munayaḥ saṃśitavratāḥ /
MBh, 13, 10, 8.2 niyamavratasampannaiḥ samākīrṇaṃ tapasvibhiḥ /
MBh, 13, 10, 17.3 niveśya bharataśreṣṭha niyamastho 'bhavat sukham //
MBh, 13, 10, 18.1 abhiṣekāṃśca niyamān devatāyataneṣu ca /
MBh, 13, 10, 19.1 saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ /
MBh, 13, 14, 40.1 suduḥkhānniyamāṃstāṃstān vahataḥ sutapo'nvitān /
MBh, 13, 14, 44.1 nānāniyamavikhyātair ṛṣibhiśca mahātmabhiḥ /
MBh, 13, 15, 35.1 iṣṭaṃ dattam adhītaṃ ca vratāni niyamāśca ye /
MBh, 13, 16, 61.1 japyahomavrataiḥ kṛcchrair niyamair dehapātanaiḥ /
MBh, 13, 17, 35.2 pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ //
MBh, 13, 17, 35.2 pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ //
MBh, 13, 17, 148.2 sthāvarāṇāṃ patiścaiva niyamendriyavardhanaḥ //
MBh, 13, 17, 169.1 mārkaṇḍeyānmayā prāptaṃ niyamena janārdana /
MBh, 13, 18, 48.2 somo yaṣṭā yacca havyaṃ haviśca rakṣā dīkṣā niyamā ye ca kecit //
MBh, 13, 24, 15.1 cikitsakā devalakā vṛthāniyamadhāriṇaḥ /
MBh, 13, 24, 55.1 vratino niyamasthāśca ye viprāḥ śrutasaṃmatāḥ /
MBh, 13, 41, 32.2 babhūva śīlavṛttābhyāṃ tapasā niyamena ca //
MBh, 13, 47, 10.2 ataste niyamaṃ vitte sampravakṣyāmi bhārata //
MBh, 13, 52, 21.1 niyamaṃ kaṃcid ārapsye yuvayor yadi rocate /
MBh, 13, 55, 13.2 niyamaṃ kaṃcid ārapsye śuśrūṣā kriyatām iti //
MBh, 13, 70, 3.3 samāpte niyame tasminmaharṣiḥ putram abravīt //
MBh, 13, 74, 2.2 niyamānāṃ phalaṃ kiṃ ca svadhītasya ca kiṃ phalam //
MBh, 13, 74, 9.1 niyamānāṃ phalaṃ rājan pratyakṣam iha dṛśyate /
MBh, 13, 74, 9.2 niyamānāṃ kratūnāṃ ca tvayāvāptam idaṃ phalam //
MBh, 13, 74, 25.1 taistaistu niyamaiḥ śūrā bahavaḥ santi cāpare /
MBh, 13, 94, 39.1 sa gatvāhavanīye 'gnau tīvraṃ niyamam āsthitaḥ /
MBh, 13, 103, 25.1 sa tu taistaiḥ pradānaiśca tapobhir niyamaistathā /
MBh, 13, 109, 2.1 brahmakṣatreṇa niyamāścartavyā iti naḥ śrutam /
MBh, 13, 109, 3.1 niyamaṃ copavāsānāṃ sarveṣāṃ brūhi pārthiva /
MBh, 13, 109, 30.2 tithīnāṃ niyamā ye tu śṛṇu tān api pārthiva //
MBh, 13, 109, 33.1 ete tu niyamāḥ sarve kartavyāḥ śarado daśa /
MBh, 13, 110, 132.1 bahubhir niyamair evaṃ māsān aśnāti yo naraḥ /
MBh, 13, 124, 6.1 na tvam alpena tapasā dānena niyamena vā /
MBh, 13, 129, 52.2 ṛṣīṇāṃ niyamā hyete yair jayantyajitāṃ gatim //
MBh, 13, 130, 44.1 āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam /
MBh, 13, 133, 58.2 avratā bhraṣṭaniyamāstathānye rākṣasopamāḥ //
MBh, 13, 135, 30.2 atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ //
MBh, 14, 13, 10.1 vrataṃ yajñānniyamān dhyānayogān kāmena yo nārabhate viditvā /
MBh, 14, 13, 10.2 yad yaddhyayaṃ kāmayate sa dharmo na yo dharmo niyamastasya mūlam //
MBh, 14, 22, 23.1 balavanto hyaniyamā niyamā durbalīyasām /
MBh, 14, 37, 9.1 saṃtāpo 'pratyayaścaiva vratāni niyamāśca ye /
MBh, 14, 44, 20.1 iṣṭaṃ dattaṃ tapo 'dhītaṃ vratāni niyamāśca ye /
MBh, 14, 50, 1.3 niyame ca visarge ca bhūtātmā mana eva ca //
MBh, 14, 93, 15.2 śucayaḥ saktavaśceme niyamopārjitāḥ prabho /
MBh, 15, 5, 12.2 niyamavyapadeśena gāndhārī ca yaśasvinī //
MBh, 15, 35, 17.1 satyena saṃvardhayati damena niyamena ca /
MBh, 16, 2, 20.1 tato rājabhayāt sarve niyamaṃ cakrire tadā /
MBh, 16, 7, 18.1 ahaṃ hi deśe kasmiṃścit puṇye niyamam āsthitaḥ /
Manusmṛti
ManuS, 2, 97.1 vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca /
ManuS, 2, 175.1 sevetemāṃs tu niyamān brahmacārī gurau vasan /
ManuS, 3, 193.2 ye ca yair upacaryāḥ syur niyamais tān nibodhata //
ManuS, 4, 204.1 yamān seveta satataṃ na nityaṃ niyamān budhaḥ /
ManuS, 4, 204.2 yamān pataty akurvāṇo niyamān kevalān bhajan //
ManuS, 8, 122.2 dharmasyāvyabhicārārtham adharmaniyamāya ca //
ManuS, 9, 74.1 vidhāya proṣite vṛttiṃ jīven niyamam āsthitā /
ManuS, 10, 3.1 vaiśeṣyāt prakṛtiśraiṣṭhyān niyamasya ca dhāraṇāt /
Nyāyasūtra
NyāSū, 2, 2, 57.0 aniyame niyamāt nāniyamaḥ //
NyāSū, 2, 2, 58.0 niyamāniyamavirodhāt aniyame niyamāt cāpratiṣedhaḥ //
NyāSū, 2, 2, 58.0 niyamāniyamavirodhāt aniyame niyamāt cāpratiṣedhaḥ //
NyāSū, 3, 1, 17.0 niyamaśca niranumānaḥ //
NyāSū, 3, 1, 37.0 dravyaguṇadharmabhedāt ca upalabdhiniyamaḥ //
NyāSū, 3, 2, 11.0 niyamahetvabhāvāt yathādarśanam abhyanujñā //
NyāSū, 3, 2, 37.0 niyamāniyamau tu tadviśeṣakau //
NyāSū, 4, 2, 46.0 tadarthaṃ yamaniyamābhyāsātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ //
Rāmāyaṇa
Rām, Bā, 8, 14.2 samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet //
Rām, Bā, 17, 2.1 samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ /
Rām, Bā, 18, 4.1 ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha /
Rām, Bā, 18, 6.1 avadhūte tathā bhūte tasmin niyamaniścaye /
Rām, Bā, 22, 11.1 tapasyantam iha sthāṇuṃ niyamena samāhitam /
Rām, Bā, 33, 12.1 ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ /
Rām, Ay, 4, 34.1 tathā saniyamām eva so 'bhigamyābhivādya ca /
Rām, Ay, 14, 9.2 vavande varadaṃ bandī niyamajño vinītavat //
Rām, Ay, 41, 18.1 yathaite niyamaṃ paurāḥ kurvanty asmannivartane /
Rām, Ay, 88, 27.2 ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ //
Rām, Ay, 89, 7.1 ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ /
Rām, Ay, 109, 10.2 ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā //
Rām, Ay, 110, 14.1 niyamair vividhair āptaṃ tapo hi mahad asti me /
Rām, Ār, 8, 27.1 ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ /
Rām, Ār, 9, 6.1 kāle kāle ca niratā niyamair vividhair vane /
Rām, Ār, 70, 8.2 kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham /
Rām, Ki, 47, 10.2 maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ //
Rām, Ki, 52, 7.1 tapasas tu prabhāvena niyamopārjitena ca /
Rām, Su, 26, 12.1 ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaśca dharme /
Rām, Su, 26, 14.1 pitur nirdeśaṃ niyamena kṛtvā vanānnivṛttaścaritavrataśca /
Rām, Yu, 14, 1.2 niyamād apramattasya niśāstisro 'ticakramuḥ //
Rām, Yu, 61, 24.1 tato vṛddham upāgamya niyamenābhyavādayat /
Rām, Utt, 5, 9.1 pragṛhya niyamān ghorān rākṣasā nṛpasattama /
Rām, Utt, 10, 7.1 samāpte niyame tasya nanṛtuścāpsarogaṇāḥ /
Rām, Utt, 13, 26.1 samāpte niyame tasmiṃstatra devo maheśvaraḥ /
Rām, Utt, 32, 8.1 rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā /
Saundarānanda
SaundĀ, 3, 2.1 vividhāgamāṃstapasi tāṃśca vividhaniyamāśrayān munīn /
SaundĀ, 3, 11.2 tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat //
SaundĀ, 3, 29.2 te 'pi niyamavidhim āmaraṇājjagṛhuśca yuktamanasaśca dadhrire //
SaundĀ, 3, 40.2 tyāgavinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt //
SaundĀ, 8, 56.2 upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi //
SaundĀ, 10, 63.1 tadapramatto niyame samudyato ramasva yadyapsaraso 'bhilipsase /
SaundĀ, 11, 1.2 babandha niyamastambhe durdamaṃ capalaṃ manaḥ //
SaundĀ, 11, 6.2 cintayāpsarasāṃ caiva niyamenāyatena ca //
SaundĀ, 11, 9.2 nigṛhītendriyaḥ svastho niyame yadi saṃsthitaḥ //
SaundĀ, 11, 14.1 ekastu mama saṃdehastavāsyāṃ niyame dhṛtau /
SaundĀ, 11, 24.2 tadvattvamapi kāmārthaṃ niyamaṃ voḍhumudyataḥ //
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
SaundĀ, 12, 15.1 yadi prāpya divaṃ yatnānniyamena damena ca /
SaundĀ, 12, 31.2 sarvadharmā hi dharmajña niyamācchandahetavaḥ //
SaundĀ, 12, 43.2 dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca //
SaundĀ, 13, 37.1 niyamājirasaṃsthena dhairyakārmukadhāriṇā /
SaundĀ, 15, 61.1 sāmnā dānena bhedena daṇḍena niyamena vā /
SaundĀ, 16, 1.2 dhyānāni catvāryadhigamya yogī prāpnotyabhijñā niyamena pañca //
SaundĀ, 16, 95.2 tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati //
SaundĀ, 17, 6.2 praśāntacetā niyamasthacetāḥ svasthastato 'bhūd viṣayeṣvanāsthaḥ //
Vaiśeṣikasūtra
VaiśSū, 6, 2, 2.0 abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya //
Yogasūtra
YS, 2, 29.1 yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni //
YS, 2, 32.1 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ //
Amarakośa
AKośa, 1, 163.2 saṃvid āgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ //
AKośa, 2, 445.1 niyamo vratamastrī taccopavāsādi puṇyakam /
AKośa, 2, 456.2 niyamastu sa yatkarma nityamāgantusādhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 2.2 snigdhoṣṇā vastayo vastiniyamaḥ sukhaśīlatā //
AHS, Utt., 39, 108.1 tīvreṇa kuṣṭhena parītamūrtir yaḥ somarājīṃ niyamena khādet /
AHS, Utt., 39, 152.2 niyamena narā niṣevitāro yadi jīvantyarujaḥ kim atra citram //
Bodhicaryāvatāra
BoCA, 8, 102.2 duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 56.1 deve saniyame jāte cedivatsaniveśinaḥ /
BKŚS, 5, 56.2 devasyāpatyalābhāya sarve saniyamāḥ sthitāḥ //
Daśakumāracarita
DKCar, 2, 2, 48.1 niśamyaitanniyatibalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamam anādṛtya tasyāmasau prāsajat //
DKCar, 2, 6, 73.1 kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi //
Harivaṃśa
HV, 8, 36.2 adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca //
HV, 16, 37.1 yady asti sukṛtaṃ kiṃcit tapo vā niyamo 'pi vā /
Harṣacarita
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Kirātārjunīya
Kir, 2, 49.1 madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā /
Kir, 5, 40.1 iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā /
Kir, 6, 39.2 upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe //
Kir, 10, 10.1 yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ /
Kir, 10, 14.1 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā /
Kir, 12, 10.1 praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ /
Kir, 12, 28.1 calane 'vaniś calati tasya karaṇaniyame sadiṅmukham /
Kir, 13, 12.2 niyamena mayā nibarhaṇīyaḥ paramaṃ lābham arātibhaṅgam āhuḥ //
Kumārasaṃbhava
KumSaṃ, 1, 60.1 avacitabalipuṣpā vedisammārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
KumSaṃ, 5, 13.1 punar grahītuṃ niyamasthayā tayā dvaye 'pi nikṣepa ivārpitam dvayam /
KumSaṃ, 5, 86.2 ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte //
KumSaṃ, 8, 48.1 tan muhūrttam anumantum arhasi prastutāya niyamāya mām api /
Kāmasūtra
KāSū, 6, 2, 6.2 proṣite mṛjāniyamaścālaṃkārasya pratiṣedhaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.1 paribhāṣā iyaṃ sthāniniyamārthā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.2 aniyamaprasaṅge niyamo vidhīyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.24 punar guṇavṛddhigrahaṇaṃ svasaṃjñayā vidhāne niyamārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.3 svābhidheyāpekṣāvadhiniyamo vyavasthā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.12 tena ayaṃ kāryaniyamaḥ siddho bhavati /
Kūrmapurāṇa
KūPur, 1, 1, 51.2 vratopavāsaniyamair homair brāhmaṇatarpaṇaiḥ //
KūPur, 1, 8, 20.2 dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa ucyate //
KūPur, 1, 21, 40.2 viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ //
KūPur, 1, 25, 49.1 samāpya niyamaṃ sarvaṃ niyantāsau nṛṇāṃ svayam /
KūPur, 1, 29, 23.2 nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ //
KūPur, 2, 6, 23.1 yaḥ praśāstā hyasādhūnāṃ vartate niyamādiha /
KūPur, 2, 11, 11.2 samādhiśca muniśreṣṭhā yamo niyama āsanam //
KūPur, 2, 11, 20.2 samāsānniyamāḥ proktā yogasiddhipradāyinaḥ //
KūPur, 2, 11, 30.1 yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata /
KūPur, 2, 20, 23.1 dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ /
KūPur, 2, 21, 3.2 vratino niyamasthāśca ṛtukālābhigāminaḥ //
KūPur, 2, 27, 32.1 yamān seveta satataṃ niyamāṃścāpyatandritaḥ /
KūPur, 2, 29, 27.1 tataścareta niyamāt kṛcchraṃ saṃyatamānasaḥ /
KūPur, 2, 29, 47.1 iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ /
KūPur, 2, 33, 107.2 niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ //
KūPur, 2, 36, 55.2 dhyānaṃ japaśca niyamaḥ sarvamatrākṣayaṃ kṛtam //
KūPur, 2, 37, 88.2 vaidikaireva niyamairvividhairbrahmacāriṇaḥ //
KūPur, 2, 38, 11.1 tatra snātvā naro rājan niyamastho jitendriyaḥ /
KūPur, 2, 41, 15.1 atra prāṇān parityajya niyamena dvijātayaḥ /
KūPur, 2, 42, 6.2 mṛtastatrāpi niyamād brahmaloke mahīyate //
KūPur, 2, 44, 123.1 yaḥ paṭhet satataṃ martyo niyamena samāhitaḥ /
Laṅkāvatārasūtra
LAS, 2, 101.31 pratijñāhānir niyamanirodhaśca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ /
Liṅgapurāṇa
LiPur, 1, 5, 35.1 kāmo darpo 'tha niyamaḥ saṃtoṣo lobha eva ca /
LiPur, 1, 8, 8.1 yamastu prathamaḥ prokto dvitīyo niyamas tathā /
LiPur, 1, 8, 11.2 niyamasyāpi vai mūlaṃ yama eva na saṃśayaḥ //
LiPur, 1, 8, 29.1 yamāḥ saṃkṣepataḥ proktā niyamāṃś ca vadāmi vaḥ /
LiPur, 1, 8, 30.1 vratopavāsamaunaṃ ca snānaṃ ca niyamā daśa /
LiPur, 1, 8, 30.2 niyamaḥ syādanīhā ca śaucaṃ tuṣṭistapas tathā //
LiPur, 1, 57, 21.2 dhruvāt tu niyamāccaiṣāmṛkṣamārge vyavasthitiḥ //
LiPur, 1, 57, 25.2 dadṛśe dakṣiṇe mārge niyamāddṛśyate na ca //
LiPur, 1, 60, 12.1 kālādṛte na niyamo na dīkṣā nāhnikakramaḥ /
LiPur, 1, 70, 295.1 dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa eva ca /
LiPur, 1, 71, 10.1 tapa ugraṃ samāsthāya niyame parame sthitāḥ /
LiPur, 1, 77, 43.2 niyamaiḥ śoṣya yo dehaṃ tyajetkṣetre śivasya tu //
LiPur, 1, 84, 19.1 kṣamāhiṃsādiniyamaiḥ saṃyuktā brahmacāriṇī /
LiPur, 1, 85, 176.1 japānyaniyamāścaiva nātra kāryā vicāraṇā /
LiPur, 1, 88, 15.2 trailokye sarvabhūteṣu yathāsya niyamaḥ smṛtaḥ //
LiPur, 1, 89, 5.2 niyameṣvapramattastu yameṣu ca sadā bhavet //
LiPur, 1, 89, 25.2 nityaṃ svādhyāya ityete niyamāḥ parikīrtitāḥ //
LiPur, 1, 98, 60.2 vedaśāstrārthatattvajño niyamo niyamāśrayaḥ //
LiPur, 1, 98, 60.2 vedaśāstrārthatattvajño niyamo niyamāśrayaḥ //
LiPur, 1, 98, 99.2 arogo niyamādhyakṣo viśvāmitro dvijottamaḥ //
LiPur, 2, 10, 17.2 sarveṣāmeva jantūnāṃ niyamādeva vedhasaḥ //
Matsyapurāṇa
MPur, 16, 19.2 evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān //
MPur, 21, 25.1 āsthāya niyamaṃ tasthau saptarātramakalmaṣaḥ /
MPur, 25, 29.1 devayānyapi taṃ vipraṃ niyamavratacāriṇam /
MPur, 26, 4.2 vratasthe niyamopete yathā vartāmyahaṃ tvayi //
MPur, 44, 78.2 niyamavratapradhānau śoṇāśvaḥ śvetavāhanaḥ //
MPur, 74, 13.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 81, 3.2 daśamyāṃ laghubhugvidvānārabhenniyamena tu //
MPur, 81, 5.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 95, 8.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 99, 2.3 kṛtvā sāyantanīṃ saṃdhyāṃ gṛhṇīyānniyamaṃ budhaḥ //
MPur, 103, 8.2 kataro viniyogo vā niyamaṃ tīrthameva ca //
MPur, 145, 31.1 smārto varṇāśramācāro yamaiśca niyamairyutaḥ /
MPur, 146, 27.1 niyame varta he devi sahasraṃ śucimānasā /
MPur, 146, 28.1 vartantyā niyame tasyāḥ sahasrākṣaḥ samāhitaḥ /
MPur, 147, 6.2 kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi /
MPur, 154, 73.1 samāptaniyamā devī yadā comā bhaviṣyati /
MPur, 154, 290.2 bhaviṣyāmi na saṃdeho niyamaiḥ śoṣaye tanum //
MPur, 154, 486.1 tatrāpyete niyamato hyabhavanvyagramūrtayaḥ /
MPur, 154, 525.1 tapasā brahmacaryeṇa niyamaiḥ kṣetrasevanaiḥ /
MPur, 161, 4.2 brahmā prīto'bhavattasya tapasā niyamena ca //
MPur, 170, 10.2 ādhāya niyamaṃ mohādāsse tvaṃ vigatajvaraḥ //
MPur, 171, 22.1 tapasā tejasā caiva varcasā niyamena ca /
Nāradasmṛti
NāSmṛ, 2, 1, 152.1 athavā kālaniyamo na dṛṣṭaḥ sākṣiṇaṃ prati /
NāSmṛ, 2, 8, 5.2 sthāyinām eṣa niyamo diglābho digvicāriṇām //
NāSmṛ, 2, 18, 4.1 varṇasaṃkaradoṣaś ca tadvṛttiniyamas tathā /
NāSmṛ, 2, 18, 48.2 nāsadbhyaḥ pratigṛhṇīyād varṇebhyo niyame 'sati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 8, 3.0 hasitādīni tu kṛtvā yat paścāj japati tanniyamārthaṃ japyam //
PABh zu PāśupSūtra, 1, 8, 8.0 nigamakāle niyamārthaṃ geyasahakṛtaṃ nṛttaṃ prayoktavyam //
PABh zu PāśupSūtra, 1, 8, 19.0 upaharaṇād upahāro vrataṃ niyama ity arthaḥ //
PABh zu PāśupSūtra, 1, 9, 18.0 mūrtiniyogāc ca mūrtyabhāve niyamalopaḥ //
PABh zu PāśupSūtra, 1, 9, 28.0 evaṃ dakṣiṇāmūrtir ity ukte asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante //
PABh zu PāśupSūtra, 1, 9, 28.0 evaṃ dakṣiṇāmūrtir ity ukte asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante //
PABh zu PāśupSūtra, 1, 9, 31.0 āha niyamābhidhānād eva hi saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 32.0 yatra yamās tatra niyamāḥ //
PABh zu PāśupSūtra, 1, 9, 39.2 apramādaś ca pañcaite niyamāḥ saṃprakīrtitāḥ //
PABh zu PāśupSūtra, 1, 9, 42.0 niyamanivṛttidarśanāt //
PABh zu PāśupSūtra, 1, 9, 43.0 asmin hi tantre kālāntaritā niyamā nivartante //
PABh zu PāśupSūtra, 1, 9, 48.0 āha yady evaṃ nigamanivṛttau bhraṣṭaniyamasya patanaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
PABh zu PāśupSūtra, 1, 9, 52.0 iti yamaniyamau samīkṣya buddhyā yamabahuleṣv atisaṃdadhīta buddhim //
PABh zu PāśupSūtra, 1, 9, 152.2 yameṣu yukto niyameṣu caiva munir bhavaty eṣv ajaro 'maraśca //
PABh zu PāśupSūtra, 1, 9, 317.0 kiṃca atidānātiyajanātitapo'tigatyanāvṛttyādibhiḥ yamaniyamagarbhatvād vidheḥ siddham //
PABh zu PāśupSūtra, 1, 9, 318.0 niyamaviśeṣaṇāc ca nāviśeṣaḥ //
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
PABh zu PāśupSūtra, 5, 30, 1.0 atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ //
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 14.0 pretonmattamūḍhāvasthāntarasadbhāvād adhikavyavacchedānupapattir iti cen na gopananiyamenāvyaktāvasthāyām evāntarbhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 15.0 jayacchedāvasthayor apy avyaktāvasthātvaprasaṅga iti cen nānayor gopananiyamānabhyupagamān niṣṭhāvasthām anabhyupagamya siddhāvasthāṃ pañcamīm āhuḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 99.0 na cāyaṃ niyamaḥ puṇyakṣaya eva dhyānāt kiṃtu pāpakṣayo 'pi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 44.0 atra japanamaskārau mānasāv eva nṛtyaṃ kāyikameva hasitagītahuḍukkārā vācikā eveti niyama iṣṭaḥ //
Saṃvitsiddhi
SaṃSi, 1, 197.1 sahopalambhaniyamo na khalv ekaikasaṃvidā /
SaṃSi, 1, 198.1 sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet /
SaṃSi, 1, 206.2 ahopalambhaniyamo yenaivaṃ sati hīyate //
Suśrutasaṃhitā
Su, Cik., 1, 133.2 rakṣāvidhānair uddiṣṭair yamaiḥ saniyamaistathā //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 38, 98.1 yānastrībhojyapāneṣu niyamaścātra nocyate /
Su, Cik., 39, 14.2 vedanālābhaniyamaśokavaicittyahetubhiḥ //
Su, Utt., 41, 56.2 snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam //
Su, Utt., 60, 20.1 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāśca satyam /
Su, Utt., 60, 29.1 japaiḥ saniyamair homairārabheta cikitsitum /
Sāṃkhyakārikā
SāṃKār, 1, 12.1 prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.8 tathā prakāśapravṛttiniyamārthāḥ /
SKBh zu SāṃKār, 12.2, 1.11 niyamārthaṃ tamaḥ /
SKBh zu SāṃKār, 18.2, 1.1 janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni teṣāṃ pratiniyamāt pratyekaniyamād ityarthaḥ /
SKBh zu SāṃKār, 23.2, 1.7 tatra dharmo nāma dayādānayamaniyamalakṣaṇaḥ /
SKBh zu SāṃKār, 23.2, 1.8 tatra yamā niyamāśca pātañjale 'bhihitāḥ /
SKBh zu SāṃKār, 23.2, 1.10 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.15 svarūpam eṣām uktvā prayojanam āha prakāśapravṛttiniyamārthāḥ /
STKau zu SāṃKār, 12.2, 1.18 tamoniyataṃ tu kvacid eva pravartayatīti tamo niyamārtham /
STKau zu SāṃKār, 12.2, 1.29 tathā hi sattvaṃ pravṛttiniyamāvāśritya rajastamasoḥ prakāśenopakaroti /
STKau zu SāṃKār, 12.2, 1.30 rajaḥ prakāśaniyamāvāśritya pravṛttyetarayoḥ /
STKau zu SāṃKār, 12.2, 1.31 tamaḥ prakāśapravṛttī āśritya niyamenetarayor iti /
STKau zu SāṃKār, 12.2, 1.47 prakāśapravṛttiniyamārthā ityuktam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
VaikhDhS, 1, 10.9 ye vimārgās teṣāṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaś cety aṣṭāṅgān kalpayanto dhyeyam apy anyathā kurvanti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 2.0 naktaṃ dinaṃ vāso niyamapūrvo'nāhārarūpa upavāsaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 9.0 diṅniyamādayo'nye viśeṣāḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 10.0 diṅniyamaḥ prāṅmukho 'nnāni bhuñjīta //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 11.0 nakṣatraniyamaḥ kṛttikāsvādadhīta //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 12.0 mantraniyamaḥ devasya tveti nirvapati //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 13.0 kālaniyamaḥ vasante brāhmaṇo'gnīn ādadhīta //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
Viṃśatikākārikā
ViṃKār, 1, 2.1 na deśakālaniyamaḥ saṃtānāniyamo na ca /
ViṃKār, 1, 18.1 anyonyādhipatitvena vijñaptiniyamo mithaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 3.1, 4.0 tatraiva ca deśe kadācid dṛśyate na sarvakālamiti siddho vināpyarthena deśakālaniyamaḥ //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 2.0 tathānyatrāpi sarvam etad deśakālaniyamādicatuṣṭayaṃ siddhamiti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //
ViṃVṛtti zu ViṃKār, 1, 18.1, 1.0 sarveṣāṃ hi sattvānāmanyonyavijñaptyādhipatyena mitho vijñapterniyamo bhavati yathāyogam //
Viṣṇupurāṇa
ViPur, 1, 7, 25.1 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtir ātmajam /
ViPur, 6, 2, 24.2 niyamo muniśārdūlās tenāsau sādhv itīritam //
ViPur, 6, 7, 38.1 ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ /
ViPur, 6, 7, 39.2 yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ //
ViPur, 6, 8, 61.1 jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 25.1 tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 19.1, 20.1 tathā ṣaḍ aviśeṣā liṅgamātre saṃsṛṣṭā vivicyante pariṇāmakramaniyamāt //
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
YSBhā zu YS, 2, 32.1, 15.1 eteṣāṃ yamaniyamānām //
YSBhā zu YS, 2, 34.1, 11.1 sā punar niyamavikalpasamuccayabhedād asaṃkhyeyā prāṇabhṛdbhedasyāparisaṃkhyeyatvād iti //
YSBhā zu YS, 2, 39.1, 4.1 niyameṣu vakṣyāmaḥ //
YSBhā zu YS, 2, 45.1, 3.1 uktāḥ saha siddhibhir yamaniyamāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 314.2 niyamā guruśuśrūṣā śaucākrodhāpramādatā //
Abhidhānacintāmaṇi
AbhCint, 1, 81.1 vratādānaṃ parivrajyā tapasyā niyamasthitiḥ /
AbhCint, 1, 82.1 niyamāḥ śaucasaṃtoṣau svādhyāyatapasī api /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 12.0 vaiparītyamapi kvacit prayojakam iti cen na sarvadoṣakopanatvaniyamavyāghātāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 13.0 sarvadoṣakopanānāṃ niyama iti cen na dvyekadoṣakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 1.0 divārātriniyamasya tyāge doṣam āha niśy anyatheti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 3.2 evaṃ vilokya niyamam evam evāham āsthitaḥ //
Aṣṭāvakragīta, 13, 7.1 sukhādirūpā niyamaṃ bhāveṣv ālokya bhūriśaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 6.2 dṛṣṭvātmano bhagavato niyamāvalopaṃ devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ //
BhāgPur, 2, 9, 39.1 prajāpatirdharmapatirekadā niyamān yamān /
BhāgPur, 3, 14, 37.3 nivṛttasaṃdhyāniyamo bhāryām āha prajāpatiḥ //
BhāgPur, 3, 16, 7.2 na śrīr viraktam api māṃ vijahāti yasyāḥ prekṣālavārtha itare niyamān vahanti //
BhāgPur, 3, 21, 23.3 yadartham ātmaniyamais tvayaivāhaṃ samarcitaḥ //
BhāgPur, 3, 24, 3.1 dhṛtavratāsi bhadraṃ te damena niyamena ca /
BhāgPur, 3, 29, 17.2 maitryā caivātmatulyeṣu yamena niyamena ca //
BhāgPur, 3, 29, 43.1 nabho dadāti śvasatāṃ padaṃ yanniyamād adaḥ /
BhāgPur, 4, 21, 18.1 vyañjitāśeṣagātraśrīrniyame nyastabhūṣaṇaḥ /
BhāgPur, 4, 22, 24.2 yamairakāmairniyamaiścāpyanindayā nirīhayā dvandvatitikṣayā ca //
BhāgPur, 4, 23, 4.1 tatrāpyadābhyaniyamo vaikhānasasusaṃmate /
BhāgPur, 11, 10, 5.1 yamān abhīkṣṇaṃ seveta niyamān matparaḥ kvacit /
BhāgPur, 11, 12, 2.1 vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ /
BhāgPur, 11, 14, 10.3 kecid yajñaṃ tapo dānaṃ vratāni niyamān yamān //
BhāgPur, 11, 17, 35.1 sarvāśramaprayukto 'yaṃ niyamaḥ kulanandana /
BhāgPur, 11, 18, 11.1 yadāsau niyame 'kalpo jarayā jātavepathuḥ /
BhāgPur, 11, 18, 36.2 anyāṃś ca niyamāñ jñānī yathāhaṃ līlayeśvaraḥ //
BhāgPur, 11, 19, 28.2 yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa //
BhāgPur, 11, 19, 35.1 ete yamāḥ saniyamā ubhayor dvādaśa smṛtāḥ /
BhāgPur, 11, 20, 26.2 karmaṇāṃ jātyaśuddhānām anena niyamaḥ kṛtaḥ /
BhāgPur, 11, 21, 7.2 guṇadoṣau vidhīyete niyamārthaṃ hi karmaṇām //
BhāgPur, 11, 21, 16.2 guṇadoṣārthaniyamas tadbhidām eva bādhate //
Bhāratamañjarī
BhāMañj, 1, 576.1 tāmañcalena paridhāya nivārya cetaḥ śāpopaśāntiniyamāddṛḍhamāliliṅga /
BhāMañj, 5, 85.2 jayaṃ labhante niyamādataste kathitaṃ mayā //
BhāMañj, 5, 102.2 saṃrambhasrastavastrāgraniyamāloladordrumaḥ //
BhāMañj, 5, 184.1 tapo vratejyāniyamānibandhaḥ parākṣarasyādhigamena mokṣaḥ /
BhāMañj, 13, 593.2 āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam //
BhāMañj, 13, 786.1 bāhyavṛttinirodhena manaso niyamena ca /
BhāMañj, 13, 818.1 jñānayogyasya vedānāṃ niyamasya ca bhūbhujā /
BhāMañj, 13, 821.2 śuddhāḥ samādhiniyamairbhānti dānādikāḥ kriyāḥ //
BhāMañj, 13, 1249.1 ṛtvigbhiratha saptārcirniyamena prasāditaḥ /
BhāMañj, 13, 1656.2 niyamā divyaphaladā jagādetyaṅgirāḥ purā //
BhāMañj, 14, 166.2 śarīratyāganiyamaṃ cakre kilbiṣakūṇitaḥ //
BhāMañj, 15, 14.2 uvāca niyamakṣāmo damopaśamamanthanam //
BhāMañj, 15, 36.1 taṃ tīvraniyamakṣāmaṃ nāradādyā maharṣayaḥ /
Devīkālottarāgama
DevīĀgama, 1, 63.1 niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam /
Garuḍapurāṇa
GarPur, 1, 2, 34.1 kairdharmaiḥ kaiśca niyamaiḥ kayā vā dharmapūjayā /
GarPur, 1, 2, 40.2 niyamaiśca vrataistuṣṭa ācāreṇa ca mānavaiḥ //
GarPur, 1, 2, 48.1 yamo 'haṃ niyamo rudra vratāni vividhāni ca /
GarPur, 1, 5, 31.2 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtirātmajam //
GarPur, 1, 42, 23.1 pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ //
GarPur, 1, 44, 9.2 ahiṃsādiryamaḥ proktaḥ śaucādirniyamaḥ smṛtaḥ //
GarPur, 1, 47, 42.2 prāsāde niyamo nāsti devatānāṃ svayambhuvām //
GarPur, 1, 49, 32.1 niyamāḥ pañca satyādyā brāhmam ābhyantaraṃ dvidhā /
GarPur, 1, 52, 23.2 niyamena tyajetprāṇānmucyate sarvapātakaiḥ //
GarPur, 1, 89, 5.2 tatra sthitaściraṃ kālaṃ vaneṣu niyamasthitaḥ /
GarPur, 1, 89, 5.3 ārādhanāya sa tadā paraṃ niyamamāsthitaḥ //
GarPur, 1, 105, 59.2 tapo 'krodho gurorbhaktiḥ śaucaṃ ca niyamāḥ smṛtāḥ //
GarPur, 1, 124, 11.2 trayodaśyāṃ śivaṃ pūjya kuryātta niyamaṃ vratī //
GarPur, 1, 128, 1.3 śāstrodito hi niyamo vrataṃ tacca tapo matam //
GarPur, 1, 128, 2.1 niyamāstu viśeṣāḥ syuḥ vratasyāsya damādayaḥ /
GarPur, 1, 132, 4.1 tasyāṃ niyamakartāro na syuḥ khaṇḍitasampadaḥ /
Hitopadeśa
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Kathāsaritsāgara
KSS, 3, 3, 83.2 īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā //
KSS, 3, 4, 66.1 satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam /
KSS, 3, 4, 144.2 evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ //
Kālikāpurāṇa
KālPur, 55, 2.1 tauryatrikaiśca niyamaiḥ śaṃkaraṃ toṣayeddharim /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 206.1 jīvaṃś caturdaśād ūrdhvaṃ puruṣo niyamena tu /
KAM, 1, 208.1 ā caturdaśamād varṣāt karmāṇi niyamena tu /
Mukundamālā
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 10.0 na cātra kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃ śakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 6.0 tatkathaṃ viṣayaniyamasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 6.2 bhautikatvācca niyame karmasāmānyayoḥ sphuṭam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 8.0 seyaṃ prakṛtiniyamagamake viṣayaniyame 'ṅgīkriyamāṇe niṣphalā kleśaparamparā prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 8.0 seyaṃ prakṛtiniyamagamake viṣayaniyame 'ṅgīkriyamāṇe niṣphalā kleśaparamparā prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Sū., 14, 16.1, 5.0 sambodhane yadi niyamārthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 30.1 tatra kṛṣau halasya ekasya balīvardasaṃkhyāniyamam āha hārītaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 26.0 yato manunaiva vacanāntareṇa tilā dhānyena tatsamā iti niyamo darśitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 173.1 tatra ṛṣibhedena cūḍāniyamamāha laugākṣiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.1 varṇavyavasthayā kālaniyamamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 273.1 granthiniyamamāha kātyāyanaḥ /
Rasahṛdayatantra
RHT, 2, 1.1 svedanamardanamūrchotthāpanapātananirodhaniyamāśca /
RHT, 6, 10.1 nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu /
RHT, 19, 16.2 svedanamūrcchotthāpanapātanarodhāśca niyamaśca //
Rasendracintāmaṇi
RCint, 3, 35.2 dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //
RCint, 8, 203.2 rasāyanaṃ mahadetatparihāro niyamato nātra //
RCint, 8, 208.2 vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //
Rasendracūḍāmaṇi
RCūM, 15, 28.1 sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /
RCūM, 15, 34.2 nirodho niyamaśceti śuciḥ saptavidhā matā /
RCūM, 15, 54.1 bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 20.2 svedanamardanamūrchanasthāpanapātananirodhaniyamāś ca /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Utt., 39, 108.2, 1.0 dāruṇena kuṣṭhena vyāptadeho yaḥ śaśāṅkalekhāṃ kṛṣṇatilayutāṃ niyamena vatsaraṃ bhakṣayet sa candrakāntiṃ śarīreṇa jayet //
Skandapurāṇa
SkPur, 3, 17.1 viṣayagrāhiṇe caiva niyamasya ca kāriṇe /
SkPur, 3, 17.2 manasaḥ karaṇānāṃ ca tatraiva niyamasya ca //
SkPur, 5, 52.1 indriyārthaviśeṣāya tathā niyamakāriṇe /
SkPur, 7, 28.2 dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam /
SkPur, 9, 28.3 niyamena mṛtaścātra mayā saha cariṣyati //
SkPur, 11, 19.2 sa evamukta ṛṣiṇā śailendro niyame sthitaḥ /
SkPur, 12, 26.1 yaścātra niyamairyuktaḥ prāṇānsamyakparityajet /
SkPur, 14, 23.1 kālajñāya ca sarvatra namo niyamakāriṇe /
SkPur, 15, 3.1 ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha /
SkPur, 22, 32.2 niyamenānyathā vāpi sa me gaṇapatirbhavet //
SkPur, 23, 34.1 yajñāśca kratavaścaiva iṣṭayo niyamāstathā /
SkPur, 23, 42.2 tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrasāra
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
Tantrāloka
TĀ, 3, 28.1 niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ /
TĀ, 4, 88.1 tapaḥprabhṛtayo ye ca niyamā yattathāsanam /
TĀ, 4, 108.2 kiṃtvetadatra deveśi niyamena vidhīyate //
TĀ, 4, 179.1 ekaiveti na ko 'pyasyāḥ kramasya niyamaḥ kvacit /
TĀ, 4, 218.1 kiṃ tvetadatra deveśi niyamena vidhīyate /
TĀ, 4, 257.2 niyamānupraveśena tādātmyapratipattaye //
TĀ, 4, 270.2 evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ //
TĀ, 6, 230.1 tāvattatpadamuktaṃ no suptiṅniyamayantritam /
TĀ, 8, 19.2 tataḥ pramātṛsaṃkalpaniyamāt pārthivaṃ viduḥ //
TĀ, 9, 23.2 tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā //
TĀ, 9, 24.1 ato yanniyamenaiva yasmādābhātyanantaram /
TĀ, 9, 25.1 niyamaśca tathārūpabhāsanāmātrasārakaḥ /
TĀ, 9, 26.2 iṣṭe tathāvidhākāre niyamo bhāsate yataḥ //
TĀ, 9, 27.2 bhāsate niyamenaiva bādhāśūnyena tāvati //
TĀ, 9, 28.1 tato yāvati yādrūpyānniyamo bādhavarjitaḥ /
TĀ, 9, 29.1 tathābhūte ca niyame hetutadvattvakāriṇi /
TĀ, 17, 108.2 niyamo rañjanaṃ kartṛbhāvaḥ kalanayā saha //
TĀ, 17, 115.2 samastamantrairdīkṣāyāṃ niyamastveṣa kathyate //
TĀ, 26, 20.1 tatraiṣa niyamo yadyan māntraṃ rūpaṃ na tadguruḥ /
Ānandakanda
ĀK, 1, 2, 8.1 nispṛho nirahaṅkāraḥ satyavāṅniyamasthitaḥ /
ĀK, 1, 15, 240.2 māsaṃ seveta niyamātsarvarogaiḥ pramucyate //
ĀK, 1, 20, 48.2 āsanaṃ prāṇaniyamaḥ pratyāhāraśca dhāraṇā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 15.2, 3.0 evaṃ pūrvasminvyākhyāne yāni ca iti cakāro niyame uttaravyākhyāne tu samuccaye //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 22.10, 3.0 vikāramapekṣata iti bālyādikṛtaṃ tu śleṣmavikāraṃ jvarādikaṃ cāhāraniyamārthamapekṣata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 21.2, 14.0 niyantum ahitād arthād dhṛtirhi niyamātmikā iti //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 117.2, 1.0 karmaṇaḥ phalasaṃbandhiniyamam āha na hītyādi //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 6.0 iha gomayāgnyādyupakaraṇaniyamenaiva śaktyutkarṣo bhavatīti ṛṣivacanād unnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 8.0 evamanyatrāpi itikartavyatāniyamo vyākhyeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 1.0 brahmacāritvenendriyaniyame labdhe 'pi yatendriyapadasambandha indriyaniyamātiśayopadarśanārthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 1.0 brahmacāritvenendriyaniyame labdhe 'pi yatendriyapadasambandha indriyaniyamātiśayopadarśanārthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 2.0 pauṣādiṣu saṃvatsarāntatvaṃ niyamadinādārabhya varṣapūraṇena jñeyam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 24.1, 4.0 niyamavidheḥ tātparyārthaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
KādSvīSComm zu KādSvīS, 27.1, 4.0 aupadeśikavarṇasya niyamavidhānaṃ vidadhāti //
KādSvīSComm zu KādSvīS, 29.1, 3.0 yuvatīnāṃ prāśane niyamavidhiṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 30.1, 3.0 niyamavidhāv api kiṃcid viśeṣāntaram anubadhnāti //
Haribhaktivilāsa
HBhVil, 2, 152.3 niyamān vihitān varjyān śrāvayec ca catuḥśatam //
HBhVil, 2, 164.2 vrate niyamataḥ svāsthyaṃ santoṣo yena kena vai //
HBhVil, 2, 223.2 somenāpy āyitān paścācchrāvayen niyamān budhaḥ //
HBhVil, 5, 84.1 tapāṃsi yāni tapyante vratāni niyamāś ca ye /
HBhVil, 5, 131.11 tatrāpy aṅguliniyamo 'py uktaḥ /
HBhVil, 5, 292.2 śālagrāmātmake rūpe niyamo naiva vidyate //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 15.1 atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ /
HYP, Prathama upadeśaḥ, 19.1 niyamā daśa samproktā yogaśāstraviśāradaiḥ /
HYP, Prathama upadeśaḥ, 40.1 yameṣv iva mitāhāram ahiṃsā niyameṣv iva /
HYP, Dvitīya upadeśaḥ, 14.2 tato 'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ //
HYP, Tṛtīya upadeshaḥ, 83.1 svecchayā vartamāno'pi yogoktair niyamair vinā /
Kokilasaṃdeśa
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
Mugdhāvabodhinī
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
MuA zu RHT, 6, 12.2, 2.0 atrāsmin śāstre ādau prathamaṃ grāsapramāṇaniyamaḥ kartuṃ na śakyaḥ //
MuA zu RHT, 14, 12.2, 3.0 kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 33.2 daśāhaṃ niyamasthasya vrataṃ tat tu vinirdiśet //
ParDhSmṛti, 6, 57.2 śarīrasyātyaye prāpte vadanti niyamaṃ tu ye //
ParDhSmṛti, 6, 60.2 sa eva niyamo grāhyo yady eko 'pi vaded dvijaḥ //
ParDhSmṛti, 9, 58.2 gṛheṣu satataṃ tiṣṭhecchucir niyamam ācaret //
Rasakāmadhenu
RKDh, 1, 2, 26.4 lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 69.2, 3.3 dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 2.2 ye tvayoktāstu niyamā ṛṣīṇāṃ vedanirmitāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 3.1 mokṣāvāptirbhavedyeṣāṃ niyamaiśca pṛthagvidhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 91.2 tathānye ca mahābhāgā niyamavratacāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 9.1 tatra snātvā naro rājanniyamastho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 28.2 tasya tuṣṭo 'bhavadbrahmā niyamena damena ca //
SkPur (Rkh), Revākhaṇḍa, 29, 10.1 vidhivanniyamaṃ kṛtvā śāstrayuktyā narottama /
SkPur (Rkh), Revākhaṇḍa, 35, 18.1 vratairniyamadānaiśca homajāpyavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 67.1 samāpte niyame tāta sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 45, 16.1 avajñāṃ kuruṣe deva kimatra niyamānvite /
SkPur (Rkh), Revākhaṇḍa, 56, 14.2 vratopavāsaniyamair yatprāpyaṃ tadvadasva me //
SkPur (Rkh), Revākhaṇḍa, 56, 50.2 niyamastho vimucyeta trijanmajanitādaghāt //
SkPur (Rkh), Revākhaṇḍa, 56, 67.2 sopavāsāḥ saniyamāḥ sarve sāgniparigrahāḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 3.1 kṛtopavāsaniyamā snāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 83, 115.1 niyamasthena sā deyā svargamānantyam icchatā /
SkPur (Rkh), Revākhaṇḍa, 84, 46.2 niyamena tato lokaiḥ kartavyaṃ liṅgadarśanam //
SkPur (Rkh), Revākhaṇḍa, 103, 19.3 vratopavāsaniyamaiḥ śākāhāreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 103, 31.1 niyamasthā tato bhūtvā samprāptā narmadāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 103, 36.2 niyamasthā viśālākṣī śākāhāreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 108, 17.1 prasannā te mahābhāge vratena niyamena ca /
SkPur (Rkh), Revākhaṇḍa, 121, 13.1 upavāsaṃ ca dānāni vratāni niyamāṃs tathā /
SkPur (Rkh), Revākhaṇḍa, 167, 8.2 japaṃstapobhirniyamairnarmadākūlamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 11.1 vratopavāsaniyamaiḥ patnībhiḥ saha tasthivān /
SkPur (Rkh), Revākhaṇḍa, 172, 48.1 kṛtopavāsaniyamo rātrau jāgaraṇena ca /
SkPur (Rkh), Revākhaṇḍa, 181, 48.1 yamaniyamayajñadānaṃ vedābhyāsaśca dhāraṇāyogaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 30.1 saṃnyasenniyamenānnaṃ saṃnyased viṣayādikam /
SkPur (Rkh), Revākhaṇḍa, 190, 15.1 upavāsastu dānāni vratāni niyamāśca ye /
SkPur (Rkh), Revākhaṇḍa, 194, 5.2 vratena tapasā vāpi dānena niyamena ca //
SkPur (Rkh), Revākhaṇḍa, 227, 14.2 vidhānaṃ ca yamāṃścaiva niyamāṃśca vadasva me /
SkPur (Rkh), Revākhaṇḍa, 227, 26.2 vrajeddvijābhyanujñāto gṛhītvā niyamānapi //
Sātvatatantra
SātT, 5, 11.1 parārthehāṃ guroḥ sevāṃ dviṣaṅniyamasaṃjñitam /
SātT, 5, 44.2 na deśakālakartṝṇāṃ niyamaḥ kīrtane smṛtaḥ //
SātT, 9, 38.2 ṣaḍvidhair niyamair viprābhyanujñaiva pradarśitā //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 39.6 yatra yatra dhūmas tatrāgnir iti sāhacaryaniyamo vyāptiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.5 tato niyamapūrvakaṃ bhakṣayet /
UḍḍT, 9, 20.2 dampatyoḥ prītijananī kīrtitā niyamottamā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 18.0 sāmānyān niyamaḥ //