Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Pañcārthabhāṣya
Ayurvedarasāyana
Bhāratamañjarī
Skandapurāṇa

Carakasaṃhitā
Ca, Sū., 1, 14.1 brahmajñānasya nidhayo damasya niyamasya ca /
Mahābhārata
MBh, 12, 194, 1.2 kiṃ phalaṃ jñānayogasya vedānāṃ niyamasya ca /
MBh, 12, 326, 15.2 adya me tapaso deva yamasya niyamasya ca /
Manusmṛti
ManuS, 10, 3.1 vaiśeṣyāt prakṛtiśraiṣṭhyān niyamasya ca dhāraṇāt /
Liṅgapurāṇa
LiPur, 1, 8, 11.2 niyamasyāpi vai mūlaṃ yama eva na saṃśayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 48.0 āha yady evaṃ nigamanivṛttau bhraṣṭaniyamasya patanaprasaṅgaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 1.0 divārātriniyamasya tyāge doṣam āha niśy anyatheti //
Bhāratamañjarī
BhāMañj, 13, 818.1 jñānayogyasya vedānāṃ niyamasya ca bhūbhujā /
Skandapurāṇa
SkPur, 3, 17.1 viṣayagrāhiṇe caiva niyamasya ca kāriṇe /
SkPur, 3, 17.2 manasaḥ karaṇānāṃ ca tatraiva niyamasya ca //