Occurrences

Baudhāyanagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 4.1 sa yadi brahmacārī syān niyamam eva pratipadyate //
Āpastambadharmasūtra
ĀpDhS, 2, 23, 1.0 bhūyāṃsaṃ vā niyamam icchann anvaham eva pātreṇa sāyaṃ prātar artham āharet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 11, 13.0 pūrṇe kāle carite brahmacarye śaṃyor bārhaspatyānte vede 'nūkte rahasyaṃ śrāvayiṣyan kālaniyamaṃ cādeśena pratīyeta //
Buddhacarita
BCar, 2, 52.1 tatyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe /
BCar, 7, 21.1 priyāṃśca bandhūnviṣayāṃśca hitvā ye svargahetorniyamaṃ caranti /
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Mahābhārata
MBh, 1, 56, 31.7 tapo niyamam āsthāya kṛtam etan maharṣiṇā /
MBh, 1, 96, 53.127 niyamaṃ cakratustatra strī pumāṃścaiva tāvubhau /
MBh, 1, 123, 13.2 iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ //
MBh, 3, 91, 20.1 śarīraniyamaṃ hyāhur brāhmaṇā mānuṣaṃ vratam /
MBh, 3, 239, 17.1 kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ /
MBh, 3, 277, 8.1 apatyotpādanārthaṃ sa tīvraṃ niyamam āsthitaḥ /
MBh, 3, 280, 4.1 taṃ śrutvā niyamaṃ duḥkhaṃ vadhvā duḥkhānvito nṛpaḥ /
MBh, 5, 15, 20.2 vimāne yojayitvā sa ṛṣīnniyamam āsthitān //
MBh, 5, 32, 12.2 imaṃ dṛṣṭvā niyamaṃ pāṇḍavasya manye paraṃ karma daivaṃ manuṣyāt //
MBh, 5, 139, 20.1 mantrasya niyamaṃ kuryāstvam atra puruṣottama /
MBh, 6, BhaGī 7, 20.2 taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā //
MBh, 6, 63, 8.2 ubhe saṃdhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ //
MBh, 9, 40, 12.2 bako dālbhyo mahārāja niyamaṃ param āsthitaḥ /
MBh, 9, 47, 32.1 arundhatīṃ tato dṛṣṭvā tīvraṃ niyamam āsthitām /
MBh, 12, 250, 21.2 tatra vāyujalāhārā cacāra niyamaṃ punaḥ //
MBh, 13, 47, 10.2 ataste niyamaṃ vitte sampravakṣyāmi bhārata //
MBh, 13, 52, 21.1 niyamaṃ kaṃcid ārapsye yuvayor yadi rocate /
MBh, 13, 55, 13.2 niyamaṃ kaṃcid ārapsye śuśrūṣā kriyatām iti //
MBh, 13, 94, 39.1 sa gatvāhavanīye 'gnau tīvraṃ niyamam āsthitaḥ /
MBh, 13, 109, 3.1 niyamaṃ copavāsānāṃ sarveṣāṃ brūhi pārthiva /
MBh, 13, 130, 44.1 āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam /
MBh, 16, 2, 20.1 tato rājabhayāt sarve niyamaṃ cakrire tadā /
MBh, 16, 7, 18.1 ahaṃ hi deśe kasmiṃścit puṇye niyamam āsthitaḥ /
Manusmṛti
ManuS, 9, 74.1 vidhāya proṣite vṛttiṃ jīven niyamam āsthitā /
Rāmāyaṇa
Rām, Bā, 8, 14.2 samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet //
Rām, Bā, 18, 4.1 ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha /
Rām, Ay, 41, 18.1 yathaite niyamaṃ paurāḥ kurvanty asmannivartane /
Rām, Utt, 32, 8.1 rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā /
Saundarānanda
SaundĀ, 8, 56.2 upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi //
SaundĀ, 11, 24.2 tadvattvamapi kāmārthaṃ niyamaṃ voḍhumudyataḥ //
Daśakumāracarita
DKCar, 2, 2, 48.1 niśamyaitanniyatibalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamam anādṛtya tasyāmasau prāsajat //
Kūrmapurāṇa
KūPur, 1, 25, 49.1 samāpya niyamaṃ sarvaṃ niyantāsau nṛṇāṃ svayam /
KūPur, 1, 29, 23.2 nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ //
Matsyapurāṇa
MPur, 16, 19.2 evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān //
MPur, 21, 25.1 āsthāya niyamaṃ tasthau saptarātramakalmaṣaḥ /
MPur, 99, 2.3 kṛtvā sāyantanīṃ saṃdhyāṃ gṛhṇīyānniyamaṃ budhaḥ //
MPur, 103, 8.2 kataro viniyogo vā niyamaṃ tīrthameva ca //
MPur, 147, 6.2 kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi /
MPur, 170, 10.2 ādhāya niyamaṃ mohādāsse tvaṃ vigatajvaraḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 25.1 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtir ātmajam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 3.2 evaṃ vilokya niyamam evam evāham āsthitaḥ //
Aṣṭāvakragīta, 13, 7.1 sukhādirūpā niyamaṃ bhāveṣv ālokya bhūriśaḥ /
Bhāratamañjarī
BhāMañj, 14, 166.2 śarīratyāganiyamaṃ cakre kilbiṣakūṇitaḥ //
Garuḍapurāṇa
GarPur, 1, 5, 31.2 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtirātmajam //
GarPur, 1, 89, 5.3 ārādhanāya sa tadā paraṃ niyamamāsthitaḥ //
GarPur, 1, 124, 11.2 trayodaśyāṃ śivaṃ pūjya kuryātta niyamaṃ vratī //
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 30.1 tatra kṛṣau halasya ekasya balīvardasaṃkhyāniyamam āha hārītaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 173.1 tatra ṛṣibhedena cūḍāniyamamāha laugākṣiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.1 varṇavyavasthayā kālaniyamamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 273.1 granthiniyamamāha kātyāyanaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 117.2, 1.0 karmaṇaḥ phalasaṃbandhiniyamam āha na hītyādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 57.2 śarīrasyātyaye prāpte vadanti niyamaṃ tu ye //
ParDhSmṛti, 9, 58.2 gṛheṣu satataṃ tiṣṭhecchucir niyamam ācaret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 10.1 vidhivanniyamaṃ kṛtvā śāstrayuktyā narottama /