Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 6, 22, 1.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
AVŚ, 8, 2, 10.1 yat te niyānaṃ rajasaṃ mṛtyo anavadharṣyam /
AVŚ, 9, 10, 22.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
AVŚ, 13, 3, 9.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam utpatanti /
AVŚ, 18, 4, 44.1 idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 144, 13.0 yad uccair gāyec chreyaso bhrātṛvyasya niyānena yāyāt //
JB, 1, 144, 14.0 yan nīcair gāyet pāpīyaso bhrātṛvyasya niyānena yāyāt //
Kauśikasūtra
KauśS, 4, 6, 11.0 kṛṣṇaṃ niyānam ityoṣadhyābhiścotayate //
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 14.0 yāty asyānyo niyānena nānyasya niyānena yāti //
PB, 7, 9, 14.0 yāty asyānyo niyānena nānyasya niyānena yāti //
Vaitānasūtra
VaitS, 2, 5, 5.1 krīḍināṃ marutāṃ kṛṣṇaṃ niyānam iti //
Ṛgveda
ṚV, 1, 164, 47.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
ṚV, 10, 19, 4.1 yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam /
ṚV, 10, 142, 5.1 praty asya śreṇayo dadṛśra ekaṃ niyānam bahavo rathāsaḥ /