Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 16.2 adhonābhy uparijānv ācchādya triṣavaṇam udakam upaspṛśan anagnipakvavṛttir acchāyopayogo nāgāraṃ praviśed anyatra guruniyogāt //
Gautamadharmasūtra
GautDhS, 2, 3, 48.1 puruṣaśaktyaparādhānubandhavijñānād daṇḍaniyogaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 4, 33.1 anirdaśāhe paraśave niyogād bhuktavān dvijaḥ /
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 17, 65.1 rikthalobhān nāsti niyogaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 12.0 nānaniyogapūrvam iti hārītaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 34.0 niyogāttu prāśnīyāt svastyayana iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 24.0 anyatra niyogāt //
Arthaśāstra
ArthaŚ, 1, 15, 51.1 akṛtārambham ārabdhānuṣṭhānam anuṣṭhitaviśeṣaṃ niyogasampadaṃ ca karmaṇāṃ kuryuḥ //
Buddhacarita
BCar, 13, 17.1 tasmādayaṃ nārhati puṣpabāṇaṃ na harṣaṇaṃ nāpi raterniyogam /
BCar, 13, 27.2 jighṛkṣavaścaiva jighāṃsavaśca bharturniyogaṃ paripālayantaḥ //
Mahābhārata
MBh, 1, 1, 54.6 mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ //
MBh, 1, 3, 88.1 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma //
MBh, 1, 13, 22.2 putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam //
MBh, 1, 27, 18.1 ayam indrastribhuvane niyogād brahmaṇaḥ kṛtaḥ /
MBh, 1, 32, 18.3 tvayā tvidaṃ vacaḥ kāryaṃ manniyogāt prajāhitam //
MBh, 1, 57, 38.1 sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ /
MBh, 1, 61, 68.2 vasiṣṭhasya ca śāpena niyogād vāsavasya ca //
MBh, 1, 61, 93.2 tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca //
MBh, 1, 68, 58.2 adyāyaṃ manniyogāt tu tavāhvānaṃ pratīkṣate /
MBh, 1, 72, 12.2 aniyojye niyoge māṃ niyunakṣi śubhavrate /
MBh, 1, 75, 19.3 pitur niyogāt tvaritā niścakrāma purottamāt //
MBh, 1, 80, 17.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
MBh, 1, 92, 22.2 manniyogād bhajantīṃ tāṃ bhajethā ityuvāca tam //
MBh, 1, 94, 44.2 pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ //
MBh, 1, 97, 10.3 manniyogān mahābhāga dharmaṃ kartum ihārhasi //
MBh, 1, 99, 3.20 ābhyāṃ mama niyogāt tu dharmaṃ caritum arhasi /
MBh, 1, 99, 32.2 bhīṣmasya cāsya vacanān niyogācca mamānagha //
MBh, 1, 99, 37.1 tasmād ahaṃ tvanniyogād dharmam uddiśya kāraṇam /
MBh, 1, 100, 11.6 asyām utpādayāpatyaṃ manniyogād guṇādhikam /
MBh, 1, 111, 36.2 manniyogād yata kṣipram apatyotpādanaṃ prati //
MBh, 1, 113, 30.1 manniyogāt sukeśānte dvijātestapasādhikāt /
MBh, 1, 122, 31.3 so 'haṃ pitṛniyogena putralobhād yaśasvinīm /
MBh, 1, 141, 5.1 tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca /
MBh, 1, 188, 22.121 āpatsu ca niyogena saṃtānārthe paraḥ smṛtaḥ /
MBh, 1, 215, 11.82 manniyogān mahātejāḥ saṃbhārāḥ saṃbhriyantu te /
MBh, 1, 215, 11.91 enaṃ yājaya viprendra manniyogena bhūmipam /
MBh, 1, 215, 11.112 purā devaniyogena yat tvayā bhasmasāt kṛtam /
MBh, 2, 20, 6.3 vahate tanniyogād vai vayam abhyutthitāstrayaḥ //
MBh, 2, 55, 7.1 niyogācca hate tasmin kṛṣṇenāmitraghātinā /
MBh, 2, 67, 3.2 dhātur niyogād bhūtāni prāpnuvanti śubhāśubham /
MBh, 2, 67, 4.1 akṣadyūte samāhvānaṃ niyogāt sthavirasya ca /
MBh, 2, 68, 32.2 bhīmasena niyogāt te hantāhaṃ karṇam āhave //
MBh, 3, 7, 16.2 niyogād rājasiṃhasya gantum arhasi mānada //
MBh, 3, 39, 10.1 yudhiṣṭhiraniyogāt sa jagāmāmitavikramaḥ /
MBh, 3, 42, 18.2 niyogād brahmaṇas tāta martyatāṃ samupāgataḥ /
MBh, 3, 44, 22.1 sahasrākṣaniyogāt sa pārthaḥ śakrāsanaṃ tadā /
MBh, 3, 45, 5.2 puraṃdaraniyogācca pañcābdam avasat sukhī //
MBh, 3, 45, 21.1 tau manniyogād brahmarṣe kṣitau jātau mahādyutī /
MBh, 3, 45, 29.1 bhavāṃścāsmanniyogena yātu tāvanmahītalam /
MBh, 3, 49, 7.2 bhavanniyogād bībhatsus tato duḥkhataraṃ nu kim //
MBh, 3, 67, 7.1 tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ /
MBh, 3, 90, 8.1 so 'ham indrasya vacanānniyogād arjunasya ca /
MBh, 3, 145, 9.2 niyogād rākṣasendrasya jagmur bhīmaparākramāḥ //
MBh, 3, 161, 15.1 bhrātur niyogāt tu yudhiṣṭhirasya vanād asau vāraṇamattagāmī /
MBh, 3, 164, 23.1 mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati /
MBh, 3, 195, 12.2 uttaṅkasya niyogena lokānāṃ hitakāmyayā //
MBh, 3, 260, 5.1 tadartham avatīrṇo 'sau manniyogāccaturbhujaḥ /
MBh, 4, 40, 12.2 bhrātur niyogājjyeṣṭhasya saṃvatsaram idaṃ vratam /
MBh, 5, 80, 46.2 yudhiṣṭhiraniyogena daivācca vidhinirmitāt //
MBh, 5, 126, 45.1 evam uktastato dharmo niyogāt parameṣṭhinaḥ /
MBh, 5, 144, 4.3 dharmadvāraṃ mamaitat syānniyogakaraṇaṃ tava //
MBh, 5, 159, 10.1 yudhiṣṭhiraniyogāt tu phalgunasya mahātmanaḥ /
MBh, 5, 177, 4.2 ṛte niyogād viprāṇām eṣa me samayaḥ kṛtaḥ //
MBh, 5, 178, 7.2 tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata //
MBh, 9, 5, 17.3 bhavāṃstasmānniyogāt te ko 'stu senāpatir mama //
MBh, 9, 43, 8.1 sa gaṅgām abhisaṃgamya niyogād brahmaṇaḥ prabhuḥ /
MBh, 9, 64, 45.1 rājño niyogād yoddhavyaṃ brāhmaṇena viśeṣataḥ /
MBh, 9, 64, 46.2 drauṇiṃ rājño niyogena senāpatye 'bhyaṣecayat //
MBh, 11, 8, 42.1 mama caiva niyogena vidheścāpyanivartanāt /
MBh, 11, 8, 47.1 idaṃ tu vacanaṃ śrutvā tava daivaniyogajam /
MBh, 12, 11, 10.3 niyoge caiva dharmātman sthātum icchāma śādhi naḥ //
MBh, 12, 38, 24.2 niyogād asya ca guror vyāsasyāmitatejasaḥ //
MBh, 12, 61, 11.1 svadāratuṣṭa ṛtukālagāmī niyogasevī naśaṭho najihmaḥ /
MBh, 12, 107, 15.2 ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ //
MBh, 12, 249, 20.2 mama tvaṃ hi niyogena śreyaḥ param avāpsyasi //
MBh, 12, 296, 27.1 niyogadharmiṇā caiva niyogātmā bhavatyapi /
MBh, 12, 296, 27.1 niyogadharmiṇā caiva niyogātmā bhavatyapi /
MBh, 12, 312, 4.1 pitur niyogājjagrāha śuko brahmavidāṃ varaḥ /
MBh, 12, 312, 7.1 pitur niyogād agamanmaithilaṃ janakaṃ nṛpam /
MBh, 12, 313, 12.1 so 'haṃ pitur niyogāt tvām upapraṣṭum ihāgataḥ /
MBh, 13, 20, 27.3 niyogād adya yāsyāmi vṛddhimān ṛddhimān bhava //
MBh, 13, 56, 13.2 pitāmahaniyogād vai nānyathaitad bhaviṣyati //
MBh, 13, 102, 22.2 pitāmahaniyogena bhavantam aham āgataḥ /
MBh, 14, 55, 12.3 pitur niyogād dharmajñā śirasāvanatā tadā //
MBh, 15, 35, 15.1 niyogād brahmaṇaḥ pūrvaṃ mayā svena balena ca /
MBh, 18, 5, 20.2 pitāmahaniyogāddhi yo yogād gām adhārayat //
Manusmṛti
ManuS, 1, 41.1 evam etair idaṃ sarvaṃ madniyogān mahātmabhiḥ /
ManuS, 9, 60.2 anirvṛtaṃ niyogārthaṃ paśyanto dharmatas tayoḥ //
ManuS, 9, 61.1 vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi /
ManuS, 9, 64.1 nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kvacit /
Nyāyasūtra
NyāSū, 3, 1, 51.0 dṛṣṭānumitānāṃ hi niyogapratiṣedhānupapattiḥ //
Rāmāyaṇa
Rām, Bā, 23, 28.2 manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ //
Rām, Ay, 18, 35.1 so 'haṃ na śakṣyāmi pitur niyogam ativartitum /
Rām, Ay, 46, 38.1 mama tāvan niyogasthās tvadbandhujanavāhinaḥ /
Rām, Ār, 16, 15.1 niyogāt tu narendrasya pitur mātuś ca yantritaḥ /
Rām, Ār, 19, 9.2 ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ //
Rām, Ār, 34, 4.1 vasanti manniyogena adhivāsaṃ ca rākṣasaḥ /
Rām, Ki, 24, 4.2 niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam //
Rām, Ki, 24, 5.1 na kartā kasyacit kaścin niyoge cāpi neśvaraḥ /
Rām, Su, 66, 10.1 tad asmin kāryaniyoge vīraivaṃ duratikrame /
Rām, Yu, 1, 9.1 tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā /
Rām, Yu, 11, 45.1 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate /
Rām, Yu, 47, 33.1 visarjayitvā sahasā tatastān gateṣu rakṣaḥsu yathāniyogam /
Saundarānanda
SaundĀ, 4, 27.1 tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam /
SaundĀ, 18, 53.2 ato 'sti bhūyastvayi me vivakṣitaṃ nato hi bhaktaśca niyogamarhasi //
Bodhicaryāvatāra
BoCA, 5, 96.2 samprajānaṃ laghūtthānaḥ prāgavaśyaṃ niyogataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 75.2 tvanniyogān niyoktāraḥ kasmād vayam udāsmahe //
BKŚS, 11, 27.2 tasmād evaṃvidhe kārye niyogaṃ nāyam arhati //
BKŚS, 15, 33.2 tasmād guruniyogo 'yam alaṅghyaḥ kṣamyatām iti //
BKŚS, 21, 68.2 niyogenaiva kartavyaḥ patnīputraparigrahaḥ //
Daśakumāracarita
DKCar, 2, 2, 194.1 tadahareva manniyogādvimardako 'rthapatisevābhiyuktas tasyodārake vairamabhyavardhayat //
DKCar, 2, 2, 235.1 sa khalu vimardako madgrāhitatvadabhijñānacihno manniyogāttvadanveṣaṇāyojjayinīṃ tadahareva prātiṣṭhata //
DKCar, 2, 2, 283.1 tadiyamiha pratipattiryayānuṣṭhīyamānayā manniyogatastau paritrāsyete //
Harivaṃśa
HV, 9, 65.2 uttaṅkasya niyogād vai lokānāṃ hitakāmyayā //
HV, 10, 3.2 pitur niyogād avasat tasmin vanagate nṛpe //
HV, 16, 6.1 niyogāt te guros tasya gāṃ dogdhrīṃ samakālayan /
HV, 25, 11.1 mānuṣyāṃ gārgyabhāryāyāṃ niyogāc chūlapāṇinaḥ /
Kirātārjunīya
Kir, 1, 46.1 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau /
Kir, 9, 13.2 āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ //
Kir, 10, 16.2 alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam //
Kumārasaṃbhava
KumSaṃ, 3, 17.1 guror niyogāc ca nagendrakanyā sthāṇuṃ tapasyantam adhityakāyām /
Kāmasūtra
KāSū, 1, 1, 11.1 tasya ṣaṣṭhaṃ vaiśikam adhikaraṇaṃ pāṭaliputrikāṇāṃ gaṇikānāṃ niyogād dattakaḥ pṛthak cakāra //
KāSū, 1, 5, 16.1 rājaniyogāccāntarvartinaṃ śatruṃ vāsya nirhaniṣyāmi //
KāSū, 3, 4, 23.1 āgatāyāśca śiraḥpīḍane niyogaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 18.2 īśvarārādhanaratān manniyogānna mohaya //
KūPur, 1, 11, 8.2 mahādevaniyogena pitāmahamupasthitā //
KūPur, 1, 11, 9.2 sāpi tasya niyogena prādurāsīt prajāpateḥ //
KūPur, 1, 11, 10.1 niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm /
KūPur, 1, 11, 276.1 varṇānāmanukampārthaṃ manniyogād virāṭ svayam /
KūPur, 1, 11, 279.2 niyogād brahmaṇo rājaṃsteṣu dharmaḥ pratiṣṭhitaḥ //
KūPur, 1, 11, 316.1 sa tvaṃ niyogād devasya brahmaṇaḥ paramātmanaḥ /
KūPur, 1, 11, 323.2 niyogād brahmaṇaḥ sādhvīṃ devānāṃ caiva saṃnidhau //
KūPur, 1, 13, 11.2 niyogād brahmaṇaḥ sārdhaṃ devendreṇa mahaujasā //
KūPur, 1, 23, 73.2 niyogād vāsudevasya yaśodātanayā hyabhūt //
KūPur, 1, 24, 43.2 mahādevaṃ cakāremāṃ paurāṇīṃ tanniyogataḥ /
KūPur, 1, 24, 45.2 cakāra tanniyogena yogaśāstramanuttamam //
KūPur, 1, 27, 45.2 pitāmahaniyogena dudoha pṛthivīṃ pṛthuḥ //
KūPur, 1, 50, 2.1 bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ /
KūPur, 2, 6, 12.1 sa manniyogato devo brahmā madbhāvabhāvitaḥ /
KūPur, 2, 6, 13.1 sa sarvalokanirmātā manniyogena sarvavit /
KūPur, 2, 6, 17.2 vaiśvānaro 'gnirbhagavānīśvarasya niyogataḥ //
KūPur, 2, 6, 18.2 so 'pi saṃjīvayet kṛtsnamīśasyaiva niyogataḥ //
KūPur, 2, 6, 20.2 somaḥ sa manniyogena coditaḥ kila vartate //
KūPur, 2, 6, 23.2 yamo vaivasvato devo devadevaniyogataḥ //
KūPur, 2, 6, 24.2 so 'pīśvaraniyogena kubero vartate sadā //
KūPur, 2, 6, 25.2 manniyogādasau devo vartate nirṛtiḥ sadā //
KūPur, 2, 6, 30.2 sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ //
KūPur, 2, 6, 32.2 sāpīśvaraniyogena coditā sampravartate //
KūPur, 2, 6, 35.2 dadhāti śirasā lokaṃ so 'pi devaniyogataḥ //
KūPur, 2, 6, 36.2 pibatyakhilamambhodhimīśvarasya niyogataḥ //
KūPur, 2, 6, 37.2 pālayanti prajāḥ sarvāste 'pi tasya niyogataḥ //
KūPur, 2, 6, 42.2 niyogādeva vartante devasya paramātmanaḥ //
KūPur, 2, 6, 46.2 bhūtādirādiprakṛtirniyoge mama vartate //
KūPur, 2, 6, 47.2 māyā vivartate nityaṃ sāpīśvaraniyogataḥ //
KūPur, 2, 6, 48.2 ātmāsau vartate nityamīśvarasya niyogataḥ //
KūPur, 2, 6, 49.2 sāpi vidyā maheśasya niyogavaśavartinī //
KūPur, 2, 17, 40.2 auṣadhārthamaśaktau vā niyogād yajñakāraṇāt //
KūPur, 2, 22, 90.2 ṛkyādardhaṃ samādadyānniyogotpādito yadi //
KūPur, 2, 31, 71.2 aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ //
Liṅgapurāṇa
LiPur, 1, 5, 33.1 evamuktastadā dakṣo niyogādbrahmaṇo muniḥ /
LiPur, 1, 36, 43.2 niyogānmama viprendra kṣupaṃ prati sadasyatha //
LiPur, 1, 41, 24.2 tasya hṛtkamalasthasya niyogāccāṃśajo vibhuḥ //
LiPur, 1, 44, 33.2 pitāmaho'pi bhagavān niyogādeva tasya tu //
LiPur, 1, 44, 39.1 udvāhaś ca kṛtastatra niyogātparameṣṭhinaḥ /
LiPur, 1, 52, 10.2 niyogāddevadevasya praviṣṭā sā mahārṇavam //
LiPur, 1, 53, 62.1 tasmāddvijāḥ sarvamajasya tasya niyogataścāṇḍamabhūdajādvai /
LiPur, 1, 64, 74.1 tatastasya vasiṣṭhasya niyogācchaktinandanaḥ /
LiPur, 1, 64, 98.2 arundhatīṃ jagannāthaniyogātprāha śaktimān //
LiPur, 1, 67, 2.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
LiPur, 1, 69, 49.2 niyogāddevadevasya yaśodātanayā hyabhūt //
LiPur, 1, 71, 81.2 nārado'pi tadā māyī niyogānmāyinaḥ prabhoḥ //
LiPur, 1, 71, 90.2 alakṣmīś ca svayaṃ tasya niyogāttripuraṃ gatā //
LiPur, 1, 71, 91.2 bahirgatā parityajya niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 71, 148.1 niyogādvajriṇaḥ sarve vinedurmunipuṅgavāḥ /
LiPur, 1, 71, 149.2 niyogādvajriṇo mūrdhni puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 74, 1.3 viśvakarmā dadau teṣāṃ niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 84, 16.1 niyogādeva tatkāryaṃ bhartṝṇāṃ dvijasattamāḥ /
LiPur, 1, 97, 40.2 tadraktamakhilaṃ rudraniyogānmāṃsameva ca //
LiPur, 1, 98, 186.1 niyogād brahmaṇaḥ sādhvīṃ pradāsyasi mamaiva tām /
LiPur, 1, 102, 45.2 prasādāttava deveśa niyogācca mayā prajāḥ //
LiPur, 1, 107, 49.2 kālāgnisadṛśaṃ cedaṃ niyogānnandinas tathā //
LiPur, 2, 3, 108.1 tadā jagau harestasya niyogācchaṅkarāya vai /
LiPur, 2, 10, 8.1 buddhiṃ sūte niyogena prakṛtiḥ puruṣasya ca /
LiPur, 2, 10, 8.2 ahaṅkāraṃ prasūte 'syā buddhistasya niyogataḥ //
LiPur, 2, 10, 10.2 tanmātrāṇi niyogena tasya saṃsuvate prabhoḥ //
LiPur, 2, 10, 18.2 samastadehivṛndānāṃ śivasyaiva niyogataḥ //
LiPur, 2, 10, 26.2 udarasthaḥ sadā vahnirviśveśvaraniyogataḥ //
LiPur, 2, 10, 39.2 ṛtvabdapakṣamāsāśca niyogāttasya dhiṣṭhitāḥ //
LiPur, 2, 10, 43.2 sarveśvarasya tasyaiva niyogavaśavartinaḥ //
LiPur, 2, 45, 93.2 jñātaṃ mayā kṛtaṃ caiva niyogādeva tasya tu //
LiPur, 2, 55, 34.2 tasmādahamapi śrutvā niyogāt sattriṇāmapi //
Matsyapurāṇa
MPur, 26, 12.2 aniyojye niyoge māṃ niyunakṣi śubhavrate /
MPur, 34, 20.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
MPur, 154, 154.1 tasya karturniyogena saṃsāro yena vardhitaḥ /
MPur, 154, 454.1 prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho'pi vīrakaḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 23.1 yo na bhrātā na ca pitā na putro na niyogakṛt /
NāSmṛ, 2, 1, 9.1 pitur eva niyogād yat kuṭumbabharaṇāya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 22.0 ita ity etad ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 1, 2, 23.0 niyogatvān nigataṃ niyatatvān nigama ity arthaḥ //
PABh zu PāśupSūtra, 1, 3, 5.0 ita ity etad ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 1, 8, 20.0 upahriyate nivedyate niyogamātrakartṛtvāt sādhakenety upahāraḥ //
PABh zu PāśupSūtra, 1, 9, 18.0 mūrtiniyogāc ca mūrtyabhāve niyamalopaḥ //
PABh zu PāśupSūtra, 3, 5.1, 11.0 dharmārjane niyoge ca nindita iti garhitābhyākhyāne caritavyamityarthaḥ //
PABh zu PāśupSūtra, 3, 9, 3.0 caśabdaḥ śuddhisamuccayārthaḥ pūrvadharmaniyogārthaśca //
PABh zu PāśupSūtra, 3, 11, 9.0 dharmārjane niyoge ca //
PABh zu PāśupSūtra, 3, 12, 8.0 ita ity abhiyajana ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 3, 13, 7.0 ita ity abhiyajana ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 3, 14, 9.0 ita ityabhiyajane ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 3, 15, 8.0 ita ityabhiyajane ājñāyāṃ niyoge ca vāśabdaḥ krāthanaspandanamaṇṭanaśṛṅgāraṇādikriyāntarāṇāṃ vikalpe //
PABh zu PāśupSūtra, 4, 1, 11.0 an ityapi niyogaparyāyaḥ gamyate //
PABh zu PāśupSūtra, 4, 6, 16.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 4, 6, 17.0 vistaraniyoga viśeṣataśca vihartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 7.1, 32.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 4, 14, 4.0 dharmārjane niyoge ca //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 21, 9.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 5, 24, 13.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 5, 25, 26.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 5, 25, 27.0 pādajānukaṭināsikādisthāneṣu dhāraṇākartavyatāpratiṣedhārtho niyogaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 67.1 etad ubhayam apy ajapataiveśvaraniyogam anusaṃdhāya saṃsāradoṣaṃ bhāvayatā gurulaghubhāvaṃ ca paryālocya bhasmanaiva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 18.0 parameśvaraniyogābhisaṃdhinā bhasmasnānādikriyāṇāṃ yathāvihitakaraṇaṃ yāgaḥ //
Suśrutasaṃhitā
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 37.1 idam eva kartavyamiti niyogaḥ /
Viṣṇupurāṇa
ViPur, 1, 5, 64.2 yathā niyogayogyāni sarveṣām api so 'karot //
ViPur, 3, 13, 23.2 āhvānādikriyā daivaniyogarahitaṃ hi tat //
ViPur, 3, 15, 9.2 kathayecca tadaivaiṣāṃ niyogānpitṛdaivikān //
ViPur, 3, 15, 55.2 śrāddhe yoginiyogastu tasmādbhūpāla śasyate //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
Yājñavalkyasmṛti
YāSmṛ, 2, 127.1 aputreṇa parakṣetre niyogotpāditaḥ sutaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 191.1 ājñā śiṣṭir nirāṅnibhyo deśo niyogaśāsane /
Bhāratamañjarī
BhāMañj, 1, 1210.2 niyogādbrahmaṇaḥ kṣipraṃ sā kṛtā viśvakarmaṇā //
BhāMañj, 13, 1431.1 piturniyogādyajñārthaṃ mataṅgākhyo dvijanmanaḥ /
Hitopadeśa
Hitop, 2, 32.10 kukkuro brūte bhadra mama niyogasya carcā tvayā na kartavyā /
Hitop, 2, 35.5 paśya paśūnām anveṣaṇam evāsmanniyogaḥ /
Hitop, 2, 35.6 svaniyogacarcā kriyatām /
Hitop, 2, 96.2 aparaṃ ca niyogaprastāve yan mayā śrutaṃ tat kathyate /
Kathāsaritsāgara
KSS, 2, 4, 80.1 pūjākāle surakulaṃ svaniyogāya jātu sā /
KSS, 5, 3, 274.1 svasvaniyogavyāpṛtaparijanavanitābhinanditāgamanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
Narmamālā
KṣNarm, 1, 32.1 kramādgrāmaniyogena nagare gaṇanāpateḥ /
KṣNarm, 1, 97.2 āpatpraśamanaṃ prāpa grāmaṃ tasmānniyogavit //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 572.2 yo hi niyogāt putramutpādayati sa bījī //
Rasaprakāśasudhākara
RPSudh, 3, 1.1 atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
Skandapurāṇa
SkPur, 13, 44.2 prasādāttava deveśa niyogācca mayā prajāḥ //
Tantrāloka
TĀ, 1, 127.2 vidhirniyogastryaṃśā ca bhāvanā codanātmikā //
TĀ, 8, 228.1 parameśaniyogācca codyamānāśca māyayā /
TĀ, 8, 306.1 so 'vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 4.2 manniyogakarī paścān madvaśe tiṣṭha bhāmini //
Janmamaraṇavicāra
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //