Occurrences

Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Bhāgavatapurāṇa
Gṛhastharatnākara

Āpastambadharmasūtra
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
Mahābhārata
MBh, 1, 41, 13.2 saṃtānaprakṣayād brahman patāmo niraye 'śucau /
MBh, 1, 129, 18.4 vayaṃ caiva yatiṣyāmo hyagādhe niraye 'śucau /
MBh, 3, 176, 24.1 so 'haṃ paramaduṣkarmā vasāmi niraye 'śucau /
MBh, 7, 131, 7.2 na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana //
MBh, 12, 263, 43.1 tato rājñāṃ sahasrāṇi magnāni niraye tadā /
MBh, 12, 271, 41.2 avipramukto niraye ca daitya tataḥ sahasrāṇi daśāparāṇi //
MBh, 12, 292, 35.2 mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam //
MBh, 12, 292, 37.2 tena devamanuṣyeṣu niraye copapadyate //
MBh, 13, 45, 20.1 saptāvare mahāghore niraye kālasāhvaye /
MBh, 13, 132, 51.2 yātanāṃ niraye raudrāṃ sa kṛcchrāṃ labhate naraḥ //
MBh, 14, 16, 35.2 patanaṃ niraye caiva yātanāśca yamakṣaye //
MBh, 14, 17, 34.2 avāk sa niraye pāpo mānavaḥ pacyate bhṛśam /
MBh, 14, 82, 10.2 karmaṇā tena pāpena patethā niraye dhruvam //
Manusmṛti
ManuS, 6, 61.2 niraye caiva patanaṃ yātanāś ca yamakṣaye //
Rāmāyaṇa
Rām, Ay, 97, 7.2 patiṣyati mahāghore niraye jananī mama //
Rām, Ay, 101, 15.2 majjaty eko hi niraya ekaḥ svarge mahīyate //
Kūrmapurāṇa
KūPur, 1, 15, 114.2 patanto niraye ghore bahūn kalpān punaḥ punaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 9.1 yadvenam utpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam /
BhāgPur, 3, 21, 14.2 upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ //
BhāgPur, 3, 24, 27.1 aho pāpacyamānānāṃ niraye svair amaṅgalaiḥ /
BhāgPur, 3, 30, 32.1 daivenāsāditaṃ tasya śamalaṃ niraye pumān /
BhāgPur, 4, 9, 9.2 arcanti kalpakataruṃ kuṇapopabhogyam icchanti yat sparśajaṃ niraye 'pi nṝṇām //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 29.1 patanti niraye ghore ghnanti ca ā saptamaṃ kulam /