Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 29, 68.2 ajñānācchāpajā śaktiḥ kuṇṭhitāsyanirīkṣaṇāt //
LiPur, 1, 30, 22.2 nirīkṣaṇena vai mṛtaṃ bhavasya viprapuṅgavāḥ //
LiPur, 1, 72, 154.1 nirīkṣaṇādeva vibho'si dagdhuṃ puratrayaṃ caiva jagattrayaṃ ca /
LiPur, 1, 97, 33.1 daityānāmatulabalairhayaiś ca nāgair daityendrās tripuraripor nirīkṣaṇena /
LiPur, 1, 105, 2.1 dadau nirīkṣaṇaṃ kṣaṇādbhavaḥ sa tānsurottamān /
LiPur, 1, 105, 3.1 bhavaḥ sudhāmṛtopamairnirīkṣaṇairnirīkṣaṇāt /
LiPur, 1, 105, 3.1 bhavaḥ sudhāmṛtopamairnirīkṣaṇairnirīkṣaṇāt /
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 82.1 punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat //