Occurrences

Abhidhānacintāmaṇi
Nibandhasaṃgraha
Tantrāloka
Āyurvedadīpikā
Gūḍhārthadīpikā
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra

Abhidhānacintāmaṇi
AbhCint, 2, 164.2 śikṣā kalpo vyākaraṇaṃ chando jyotirniruktayaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 2.1, 1.0 sarvendriyādhiṣṭhānatvena vedotpattimadhyāyaṃ uttaratantrasya dvaividhyam rasasyopacayakaratvādvṛddhenāpi pāñcabhautikatvaṃ ślokena saumyarasasambhūtayor matāntaram prakṛtiṃ svabhāvaṃ api niruktim niruktiṃ śoṇitamevādhikartumāha yadi nirdiṣṭasya māsena abhedaṃ darśayannāha srāvaṇaviṣayam śarīre ityādi //
NiSaṃ zu Su, Sū., 14, 2.1, 1.0 sarvendriyādhiṣṭhānatvena vedotpattimadhyāyaṃ uttaratantrasya dvaividhyam rasasyopacayakaratvādvṛddhenāpi pāñcabhautikatvaṃ ślokena saumyarasasambhūtayor matāntaram prakṛtiṃ svabhāvaṃ api niruktim niruktiṃ śoṇitamevādhikartumāha yadi nirdiṣṭasya māsena abhedaṃ darśayannāha srāvaṇaviṣayam śarīre ityādi //
Tantrāloka
TĀ, 6, 33.1 ato 'dhvaśabdasyokteyaṃ niruktirnoditāpi cet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 15.0 saṃjñāpraṇayanaṃ ca vyavahārārthaṃ niruktipratīyamānārthapratipādanārthaṃ ca //
ĀVDīp zu Ca, Sū., 27, 56.1, 1.0 prasahādisaṃjñāniruktyā lakṣaṇamāha //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 3.0 dhamanāddhātava iti nirukteḥ //
Janmamaraṇavicāra
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 5.2 svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhis tairupāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum //
SDhPS, 2, 87.2 nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṃprakāśitaḥ //
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 18, 151.1 yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati sarvaṃ tad bhūtaṃ deśayiṣyati //