Occurrences

Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāvyādarśa
Kūrmapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śyainikaśāstra
Abhinavacintāmaṇi

Abhidharmakośa
AbhidhKo, 1, 33.1 nirūpaṇānusmaraṇavikalpenāvikalpakāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 68.1 sūkṣmasūkṣmāḥ samīkṣyaiṣāṃ doṣauṣadhanirūpaṇe /
Bodhicaryāvatāra
BoCA, 9, 8.2 anyathā lokabādhā syādaśucistrīnirūpaṇe //
Kāvyādarśa
KāvĀ, 1, 65.2 yathā yakārādipadaṃ ratyutsavanirūpaṇe //
KāvĀ, 1, 101.1 iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt /
Kūrmapurāṇa
KūPur, 1, 47, 67.1 na me 'tra bhavati prajñā kṛtsnaśastannirūpaṇe /
Garuḍapurāṇa
GarPur, 1, 66, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre śālagrāmaṣaṣṭyūbdasvarodayānāṃ nirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 115, 50.1 sa bhuṅkte sa dvijo bhuṅkte samaśeṣanirūpaṇam /
Hitopadeśa
Hitop, 2, 20.7 yadi tathā bhavati tarhi kim anena svāmiceṣṭānirūpaṇenāsmākam /
Hitop, 2, 31.10 damanako brūte tathāpi svāmiceṣṭānirūpaṇaṃ sevakenāvaśyaṃ karaṇīyam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 3.0 kālatattvanirūpaṇāyāha //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 118.0 pratyuta dhruvāgānatālavaicitryalāsyāṅgopajīvananirūpaṇādi viparyaye liṅgamiti saṃdhyaṅgādhyāyānte vitaniṣyāmaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 36.0 asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 19.0 etacca sarvamasmābhiḥ uttaratra āśramanirūpaṇe vispaṣṭamabhidhāsyate //
Rājanighaṇṭu
RājNigh, Gr., 12.2 tasyābhidhāvivekaḥ syād ekārthādinirūpaṇe //
RājNigh, Śat., 202.1 itthaṃ pṛthukṣupakadambakanāmakāṇḍanirvarṇanāguṇanirūpaṇapūrvam etam /
Tantrasāra
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 8, 61.0 tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 11, 2.0 tatra kaḥ adhikārī iti nirūpaṇārthaṃ śaktipāto vicāryate //
TantraS, 12, 1.0 dīkṣādikaṃ vaktavyam iti uktam ato dīkṣāsvarūpanirūpaṇārthaṃ prāk kartavyaṃ snānam upadiśyate //
Tantrāloka
TĀ, 1, 157.2 asaṃvidrūpatāyogād dharmiṇaś cānirūpaṇāt //
TĀ, 1, 282.1 antyeṣṭiḥ śrāddhakᄆptiśca śeṣavṛttinirūpaṇam /
TĀ, 1, 284.1 āyātikathanaṃ śāstropādeyatvanirūpaṇam /
TĀ, 1, 295.1 kāryakāraṇabhāvaśca tattvakramanirūpaṇam /
TĀ, 1, 295.2 vastudharmastattvavidhirjāgradādinirūpaṇam //
TĀ, 1, 297.1 varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam /
TĀ, 1, 319.2 liṅgasvarūpaṃ bahudhā cākṣasūtranirūpaṇam //
TĀ, 1, 321.2 gurvādyantadinādyarcāprayojananirūpaṇam //
TĀ, 1, 325.2 śūlābjabhedo vyomeśasvastikādinirūpaṇam //
TĀ, 4, 241.2 śrīmadvīrāvalau coktaṃ śuddhyaśuddhinirūpaṇe //
TĀ, 16, 258.1 prākkutaḥ sa vimarśāccetkutaḥ so 'pi nirūpaṇe /
TĀ, 26, 68.2 taccoktaṃ kartṛtātattvanirūpaṇavidhau purā //
Āryāsaptaśatī
Āsapt, 2, 522.1 vipaṇitulāsāmānye mā gaṇayainaṃ nirūpaṇe nipuṇa /
Śyainikaśāstra
Śyainikaśāstra, 4, 59.1 viśvāsanamaviśvāso netraceṣṭānirūpaṇam /
Abhinavacintāmaṇi
ACint, 1, 8.1 śāstreṣu śramavān kriyāsu kuśalaḥ prājñaḥ sudhīḥ satyavāk dhīro roganirūpaṇaikakuśalaḥ pīyūṣahastaḥ śuciḥ /