Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 20, 23.1 sarvaṃ cāvekṣitaṃ dravyaṃ nibaddhāgamanirgamam /
Aṣṭasāhasrikā
ASāh, 1, 32.5 naivāsyāgamo dṛśyate naivāsya nirgamo dṛśyate nāpyasya sthānaṃ saṃvidyate /
Carakasaṃhitā
Ca, Cik., 22, 10.1 jihvānirgamamaruciṃ bādhiryaṃ marmadūyanaṃ sādam /
Mahābhārata
MBh, 3, 161, 10.1 raves tamisrāgamanirgamāṃs te tathodayaṃ cāstamayaṃ ca vīrāḥ /
Manusmṛti
ManuS, 8, 401.1 āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāv ubhau /
Rāmāyaṇa
Rām, Bā, 42, 5.1 naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamohitā /
Rām, Ay, 15, 14.2 pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 26.2 ghorā vāyvāmayā mṛtyur jīvaśoṇitanirgamāt //
AHS, Cikitsitasthāna, 3, 155.2 ghṛtaṃ payaśca mūtrasya vaivarṇye kṛcchranirgame //
Daśakumāracarita
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
Kūrmapurāṇa
KūPur, 2, 44, 108.2 phalaṃ ca vipulaṃ viprā mārkaṇḍeyasya nirgamaḥ //
Liṅgapurāṇa
LiPur, 2, 27, 43.1 oṣṭhaṃ ca dvyaṅgulotsedhaṃ nirgamaṃ dvyaṅgulaṃ smṛtam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 107.1 strīhetornirgamo grāmāt strīkṛte krayavikrayaḥ /
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
Suśrutasaṃhitā
Su, Sū., 29, 49.2 nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamastathā //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Cik., 30, 5.4 somavadāhāravihārau vyākhyātau kevalaṃ navanītam abhyaṅgārthe śeṣaṃ somavad ā nirgamād iti //
Su, Cik., 37, 101.2 mālatīpuṣpavṛntāgraṃ chidraṃ sarṣapanirgamam //
Su, Utt., 48, 12.1 kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matā tu /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 3.2 chattrāyudhādyam iṣṭaṃ vaijayikaṃ nirgame kuryāt //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 28.2 vaktraṃ bhruvā kuṭilayā sphuṭanirgamābhyāṃ raktekṣaṇena ca manāg rabhasaṃ dadhānau //
Bhāratamañjarī
BhāMañj, 1, 747.2 vakrānuvakrasopānasuraṅgādīrghanirgamam //
BhāMañj, 7, 228.1 praveśaṃ śikṣito vyūhe mayā bālo na nirgamam /
Garuḍapurāṇa
GarPur, 1, 47, 4.2 nirgamastu śukāṅghreśca ucchrāyaḥ śikharārdhagaḥ //
GarPur, 1, 47, 10.1 bhāgamekaṃ gṛhītvā tu nirgamaṃ kalpayet punaḥ /
GarPur, 1, 47, 14.1 nirgamastu samākhyātaḥ śeṣaṃ pūrvavadeva tu /
GarPur, 1, 47, 17.2 śukāṅghriḥ pūrvavajjñeyā nirgamocchrāyakaṃ bhavet //
GarPur, 1, 67, 12.1 nirgame tu bhavedvāmā praveśe dakṣiṇā smṛtā /
GarPur, 1, 67, 40.2 nirgame nirgamaṃ yāti saṃgrahe saṃgrahaṃ viduḥ //
GarPur, 1, 67, 40.2 nirgame nirgamaṃ yāti saṃgrahe saṃgrahaṃ viduḥ //
Rasahṛdayatantra
RHT, 10, 1.1 atha satvanirgamamabhidhāsyate /
Rasaratnasamuccaya
RRS, 5, 122.1 bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /
RRS, 8, 58.2 śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame //
Rasendracūḍāmaṇi
RCūM, 4, 79.2 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame //
RCūM, 14, 110.1 bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /
Tantrasāra
TantraS, 6, 7.0 tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya //
TantraS, 6, 11.0 sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
Tantrāloka
TĀ, 6, 66.1 nirgame 'ntarniśenendū tayoḥ saṃdhye tuṭerdale /
TĀ, 6, 121.1 nirgame dinavṛddhiḥ syādviparīte viparyayaḥ /
TĀ, 7, 54.1 pūrṇe samudaye tvatra praveśaikātmyanirgamāḥ /
Ānandakanda
ĀK, 1, 25, 79.1 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 11.0 tena pātālayantreṇa vā yathāyogyaṃ sattvanirgamaṃ kārayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 17.0 pātālayantranalikāyantrayoḥ svarūpaṃ likhyate eteṣāṃ sattvanirgamaḥ sampradāyato yathā gurusaṃkāśaṃ dṛṣṭvā vā kāryo na doṣaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 1.0 atha sattvanirgamaḥ //
Mugdhāvabodhinī
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 9.0 antaḥsthitajvālāyāḥ sattvanirgamakālabodhikāyāḥ parīkṣārthaṃ caret kuryāt //
RRSṬīkā zu RRS, 10, 38.2, 27.3 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /
Rasataraṅgiṇī
RTar, 2, 41.2 sattvanirgamakālaḥ sa śuddhāvarta iti smṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 45.1 evaṃ yo vetti nāmāni nirgamaṃ ca viśeṣataḥ /