Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Śārṅgadharasaṃhitādīpikā
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 7, 22.1 ākālikā nirghātabhūmikamparāhudarśanolkāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 19.0 nirghāte ca //
Kauśikasūtra
KauśS, 14, 5, 20.1 nirghāte //
KauśS, 14, 5, 33.1 aviśeṣartukālena sarve nirghātādayaḥ smṛtāḥ /
KauśS, 14, 5, 33.2 yac cānyad daivam adbhutaṃ sarvaṃ nirghātavad bhavet //
Vasiṣṭhadharmasūtra
VasDhS, 13, 32.1 nirghāte //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 5.1 krodho harṣo roṣo lobho moho dambho droho mṛṣodyam atyāśaparīvādāvasūyā kāmamanyū anātmyam ayogas teṣāṃ yogamūlo nirghātaḥ //
Aṣṭasāhasrikā
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Cik., 1, 13.2 yadvyādhinirghātakaraṃ vakṣyate taccikitsite //
Mahābhārata
MBh, 1, 26, 30.2 vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ //
MBh, 2, 72, 21.1 āsīn niṣṭānako ghoro nirghātaś ca mahān abhūt /
MBh, 3, 41, 21.2 tasmin muhūrte samprāpte nirghātaśca mahān abhūt //
MBh, 3, 43, 5.2 vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ //
MBh, 3, 146, 38.1 kampayan medinīṃ padbhyāṃ nirghāta iva parvasu /
MBh, 3, 153, 3.1 papāta mahatī colkā sanirghātā mahāprabhā /
MBh, 3, 153, 4.1 nirghātaś cābhavad bhīmo bhīme vikramam āsthite /
MBh, 3, 188, 81.1 nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ /
MBh, 4, 40, 26.1 sanirghātābhavad bhūmir dikṣu vāyur vavau bhṛśam /
MBh, 5, 141, 10.2 divaścolkāḥ patantyetāḥ sanirghātāḥ sakampanāḥ //
MBh, 5, 153, 29.1 nirghātāḥ pṛthivīkampā gajabṛṃhitanisvanāḥ /
MBh, 5, 183, 22.1 ulkāśca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ /
MBh, 6, 3, 32.3 patantyulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ //
MBh, 6, 7, 26.2 triṃśadbāhuparigrāhyā bhīmanirghātanisvanā //
MBh, 6, 19, 40.1 nirghātā bahavo rājan dikṣu sarvāsu cābhavan /
MBh, 6, 67, 23.2 prādurāsanmaholkāśca sanirghātā viśāṃ pate //
MBh, 6, 87, 6.1 ninadat sumahānādaṃ nirghātam iva rākṣasaḥ /
MBh, 7, 6, 27.1 apatad dīpyamānā ca sanirghātā sakampanā /
MBh, 7, 54, 4.1 śuṣkāśanyaśca niṣpetuḥ sanirghātāḥ savidyutaḥ /
MBh, 7, 64, 6.1 sanirghātā jvalantyaśca petur ulkāḥ samantataḥ /
MBh, 7, 64, 7.1 viṣvag vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ /
MBh, 7, 79, 19.2 babhūva bhṛśam udvignaṃ nirghātair iva nāditam //
MBh, 7, 154, 56.2 vavur vātāstumulāścāpi rājan sanirghātā cāśānir gāṃ jagāma //
MBh, 7, 165, 10.2 vavur vātāḥ sanirghātāstrāsayanto varūthinīm //
MBh, 9, 8, 15.2 abhavannāditā bhūmir nirghātair iva bhārata //
MBh, 9, 55, 8.1 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca /
MBh, 9, 55, 9.1 mahāsvanāḥ sanirghātāstumulā romaharṣaṇāḥ /
MBh, 9, 55, 13.1 nirghātāśca mahāghorā babhūvū romaharṣaṇāḥ /
MBh, 9, 56, 2.2 mahānirghātaghoṣaśca saṃprahārastayor abhūt //
MBh, 9, 56, 44.2 cālayāmāsa pṛthivīṃ mahānirghātanisvanā //
MBh, 9, 57, 26.2 gadānirghātasaṃhrādaḥ prahārāṇām ajāyata //
MBh, 9, 57, 46.1 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca /
MBh, 9, 57, 47.2 mahāsvanā punar dīptā sanirghātā bhayaṃkarī /
MBh, 10, 14, 9.1 nirghātā bahavaścāsan petur ulkāḥ sahasraśaḥ /
MBh, 12, 320, 5.2 nirghātaśabdaiśca girir himavān dīryatīva ha //
MBh, 16, 1, 2.1 vavur vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ /
Manusmṛti
ManuS, 1, 38.2 ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca //
ManuS, 4, 105.1 nirghāte bhūmicalane jyotiṣāṃ copasarjane /
Rāmāyaṇa
Rām, Bā, 39, 5.2 pṛthivyāṃ bhidyamānāyāṃ nirghātasamaniḥsvanaḥ //
Rām, Bā, 66, 18.1 tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ /
Rām, Ay, 4, 17.2 sanirghātā maholkāś ca patantīha mahāsvanāḥ //
Rām, Ār, 29, 26.1 sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ /
Rām, Yu, 24, 19.1 daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam /
Rām, Yu, 41, 33.2 pratilomaṃ vavau vāyur nirghātasamanisvanaḥ /
Rām, Yu, 54, 1.2 janayann iva nirghātān vidhamann iva parvatān //
Rām, Yu, 66, 5.1 pāśamudgaradaṇḍaiśca nirghātaiścāparaistathā /
Rām, Yu, 83, 36.1 antarikṣāt papātolkā nirghātasamanisvanā /
Rām, Yu, 94, 18.1 sanirghātā maholkāśca sampracerur mahāsvanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 73.2 mā kṛthā vyādhinirghātaṃ vicikitsāṃ cikitsite //
Kāmasūtra
KāSū, 2, 8, 12.1 upasṛptakaṃ manthanaṃ hulo 'vamardanaṃ pīḍitakaṃ nirghāto varāhaghāto vṛṣāghātaścaṭakavilasitaṃ saṃpuṭa iti puruṣopasṛptāni /
KāSū, 2, 8, 12.7 sudūram utkṛṣya vegena svajaghanam avapātayed iti nirghātaḥ /
Kūrmapurāṇa
KūPur, 2, 14, 64.1 nirghāte bhūmicalane jyotiṣāṃ copasarjane /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 19.0 bhaikṣyānupayogān nirghātānām uktatvāc cety arthaḥ //
Suśrutasaṃhitā
Su, Utt., 64, 38.1 vyāyāmo 'tra niyuddhādhvaśilānirghātajo hitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 145.1 saṃdhyāgarjitanirghātabhūkampolkānipātane /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 34.1 digdāhakṣatajarajo 'śmavṛṣṭipātaiḥ nirghātakṣiticalanādivaikṛtaiś ca /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 15.2 nirghātaśca mahāṃstāta sākaṃ ca stanayitnubhiḥ //
BhāgPur, 3, 17, 8.2 nirghātā rathanirhrādā vivarebhyaḥ prajajñire //
Bhāratamañjarī
BhāMañj, 1, 754.2 nirdiśanpādanirghātairdolālīlāmiva kṣitaiḥ //
BhāMañj, 10, 84.1 nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ /
Garuḍapurāṇa
GarPur, 1, 96, 48.1 sandhyāgarjitanirghātabhūkampolkānipātane /
Rasaratnasamuccaya
RRS, 5, 111.1 kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā /
Rasendracūḍāmaṇi
RCūM, 14, 102.2 kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 12.0 hastakuṭṭakanirghātādayaḥ sarvāṇi suvarṇakāropaskarāṇi ca //
Janmamaraṇavicāra
JanMVic, 1, 176.3 caṇḍālodakanirghātarājaśāsanataskaraiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 42.2 bumbāpātaiḥ sanirghātair uditārtasvarairapi //
SkPur (Rkh), Revākhaṇḍa, 15, 31.2 mahāvātaḥ sanirghāto yenākampaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 20, 4.1 ulkāpātāḥ sanirghātā bhūmikampastathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 30.2 bhūmikampāḥ sanirghātā ulkāpātāḥ sahasraśaḥ //