Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra

Lalitavistara
LalVis, 6, 46.1 atha khalu bhagavāṃstaṃ divyaṃ vādyanirghoṣamantardhāpayati sma /
Mahābhārata
MBh, 1, 123, 5.1 tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata /
MBh, 1, 212, 1.106 śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā /
MBh, 1, 212, 1.410 niśamya puranirghoṣaṃ svam anīkam acodayat /
MBh, 1, 213, 69.2 meghadundubhinirghoṣaṃ pūrṇacandranibhānanam //
MBh, 1, 215, 16.2 rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam //
MBh, 1, 216, 33.2 meghastanitanirghoṣaṃ sarvabhūtāni nirdahan //
MBh, 2, 72, 32.1 tato gāṇḍīvanirghoṣaṃ śrutvā pārthasya dhīmataḥ /
MBh, 3, 48, 9.1 tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 3, 71, 3.1 tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ /
MBh, 3, 71, 5.2 sadṛśaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ //
MBh, 3, 71, 7.1 te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā /
MBh, 3, 155, 73.2 nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu //
MBh, 4, 57, 10.1 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 5, 92, 12.2 mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam //
MBh, 5, 92, 29.2 śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam //
MBh, 5, 138, 21.1 kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam /
MBh, 5, 140, 7.1 gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 5, 149, 65.1 pāñcajanyasya nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 1, 18.1 pāñcajanyasya nirghoṣaṃ devadattasya cobhayoḥ /
MBh, 6, 42, 9.1 śaṅkhadundubhinirghoṣaṃ vāraṇānāṃ ca bṛṃhitam /
MBh, 6, 48, 55.2 tathaiva cāpanirghoṣaṃ cakratustau mahārathau //
MBh, 6, 67, 2.1 pāñcajanyasya nirghoṣaṃ dhanuṣo gāṇḍivasya ca /
MBh, 6, 67, 11.1 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 102, 14.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 107, 48.1 droṇasya rathanirghoṣaṃ parjanyaninadopamam /
MBh, 6, 112, 70.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 116, 20.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 7, 9, 23.2 gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam //
MBh, 7, 12, 16.1 taṃ śrutvā śaṅkhanirghoṣaṃ pāṇḍavasya mahātmanaḥ /
MBh, 7, 29, 32.1 śaṅkhadundubhinirghoṣaṃ vāditrāṇāṃ ca nisvanam /
MBh, 7, 56, 36.1 pāñcajanyasya nirghoṣam ārṣabheṇaiva pūritam /
MBh, 7, 85, 76.1 śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃśca puṣkalān /
MBh, 7, 102, 6.2 gāṇḍīvasya ca nirghoṣam aśṛṇvan vyathitendriyaḥ //
MBh, 7, 104, 1.3 meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan //
MBh, 7, 145, 45.1 śrutvā tu rathanirghoṣaṃ gāṇḍīvasya ca nisvanam /
MBh, 7, 150, 11.1 kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam /
MBh, 8, 26, 29.1 yadā śroṣyasi nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 8, 27, 48.1 yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave /
MBh, 8, 55, 1.2 śrutvā ca rathanirghoṣaṃ siṃhanādaṃ ca saṃyuge /
MBh, 9, 26, 25.2 soḍhuṃ jyātalanirghoṣaṃ yāhi yāvannihanmyaham //
MBh, 12, 46, 12.1 yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 12, 290, 66.1 hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram /
Rāmāyaṇa
Rām, Ay, 55, 6.1 gītavāditranirghoṣaṃ śrutvā śubham aninditā /
Rām, Ki, 29, 42.2 nirghoṣam iva vajrasya punaḥ saṃśrotum icchati //
Rām, Ki, 39, 15.3 śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram //
Rām, Su, 1, 66.2 sāgaraṃ bhīmanirghoṣaṃ kampayāmāsatur bhṛśam //
Rām, Su, 19, 20.2 śatakratuvisṛṣṭasya nirghoṣam aśaner iva //
Rām, Su, 46, 18.1 sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca /
Rām, Yu, 24, 25.1 ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam /
Rām, Yu, 41, 2.1 snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam /
Rām, Yu, 45, 25.2 mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram //
Rām, Yu, 59, 48.1 saumitreścāpanirghoṣaṃ śrutvā pratibhayaṃ tadā /
Rām, Yu, 70, 1.2 śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha //
Rām, Yu, 76, 2.1 tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 8.2 kṣubhitānām ivāśrauṣīt sa nirghoṣam udanvatām //
Divyāvadāna
Divyāv, 20, 33.1 atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ //
Matsyapurāṇa
MPur, 71, 10.1 gītavāditranirghoṣaṃ devadevasya kīrtayet /
MPur, 173, 3.1 kiṅkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam /
MPur, 174, 50.2 pavanāviddhanirghoṣaṃ saṃpradīptahutāśanam //
Viṣṇupurāṇa
ViPur, 5, 30, 54.1 cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan /
Bhāratamañjarī
BhāMañj, 7, 369.2 aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat //
BhāMañj, 7, 460.2 jaghāna ghananirghoṣaṃ rathaṃ saha manorathaiḥ //
BhāMañj, 10, 110.1 pralayāmbudanirghoṣaṃ vinadya droṇanandanaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //