Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 3, 146, 26.1 abhirāmanadīkuñjanirjharodarakandaram /
MBh, 14, 58, 7.2 guhānirjharadeśeṣu divābhūto babhūva ha //
Rāmāyaṇa
Rām, Ay, 25, 6.1 girinirjharasambhūtā girikandaravāsinām /
Rām, Ki, 1, 48.1 nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca /
Rām, Ki, 54, 20.2 babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ //
Saundarānanda
SaundĀ, 4, 10.1 bhāvānuraktau girinirjharasthau tau kinnarīkiṃpuruṣāvivobhau /
SaundĀ, 7, 20.1 buddhvāsanaṃ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣureṣaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 15.1 bhāgīrathīnirjharasīkarāṇāṃ voḍhā muhuḥ kampitadevadāruḥ /
Kāvyādarśa
KāvĀ, 1, 48.2 ucchalacchīkarācchācchanirjharāmbhaḥkaṇokṣitaḥ //
Matsyapurāṇa
MPur, 154, 572.0 devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 18.1 himanirjharavipruṣmatkusumākaravāyunā /
Bhāratamañjarī
BhāMañj, 5, 380.1 acchācchanirjharasyandicchatram etajjalaprabhoḥ /
BhāMañj, 12, 91.1 tā bhūmipālalalanāḥ saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ /
BhāMañj, 13, 1143.1 vidyādharaghaṭājuṣṭanirjharodārakandaram /
Rasaratnasamuccaya
RRS, 1, 18.1 śilātalapratihatairyasya nirjharaśīkaraiḥ /
Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, Māṃsādivarga, 81.1 hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 158, 4.1 vindhyanirjharaniṣkrāntā puṇyatoyā saridvarā /
Sātvatatantra
SātT, 9, 22.2 netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ //