Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Śukasaptati
Abhinavacintāmaṇi
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 16.1 bahūnām api doṣāṇāṃ kṛtānāṃ doṣanirṇaye /
Carakasaṃhitā
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Ca, Śār., 3, 27.1 pratijñāpratiṣedhaśca viśadaścātmanirṇayaḥ /
Ca, Śār., 6, 34.1 navako nirṇayaścāsya vidhivatsaṃprakāśitaḥ /
Ca, Si., 12, 42.2 upadeśāpadeśātideśārthāpattinirṇayāḥ //
Mahābhārata
MBh, 3, 199, 16.2 dhātrā vidhir ayaṃ dṛṣṭo bahudhā karmanirṇaye //
MBh, 3, 199, 17.3 karmaṇas tasya ghorasya bahudhā nirṇayo bhavet //
MBh, 3, 276, 2.2 bāhuvīryāśraye mārge vartase dīptanirṇaye //
MBh, 4, 16, 3.1 cintayāmāsa rudatī tasya duḥkhasya nirṇayam /
MBh, 7, 90, 5.1 tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam /
MBh, 11, 2, 2.3 sthirajaṅgamamartyānāṃ sarveṣām eṣa nirṇayaḥ //
MBh, 11, 23, 21.1 dharmātmā tāta dharmajñaḥ pāraṃparyeṇa nirṇaye /
MBh, 12, 66, 29.1 sarvāśramapade hyāhur gārhasthyaṃ dīptanirṇayam /
MBh, 12, 254, 27.3 kīrtyartham alpahṛllekhāḥ paṭavaḥ kṛtsnanirṇayāḥ //
MBh, 12, 261, 44.2 ekam ālambamānānāṃ nirṇaye kiṃ nirāmayam //
MBh, 12, 293, 27.2 sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt //
MBh, 12, 293, 28.1 nirṇayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ /
MBh, 12, 308, 79.1 saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ /
MBh, 13, 147, 2.1 nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara /
MBh, 13, 147, 4.1 saṃśayaḥ sugamo rājan nirṇayastvatra durgamaḥ /
MBh, 15, 10, 7.1 sadā cāpararātraṃ te bhavet kāryārthanirṇaye /
Manusmṛti
ManuS, 5, 110.2 nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam //
ManuS, 8, 278.2 ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam //
ManuS, 8, 301.1 eṣo 'khilenābhihito daṇḍapāruṣyanirṇayaḥ /
ManuS, 8, 409.1 eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ /
ManuS, 9, 246.2 aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ //
ManuS, 12, 2.2 asya sarvasya śṛṇuta karmayogasya nirṇayam //
ManuS, 12, 112.2 tryavarā pariṣad jñeyā dharmasaṃśayanirṇaye //
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
NyāSū, 1, 1, 41.0 vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ //
NyāSū, 1, 2, 7.0 yasmāt prakaraṇacintā so nirṇayārthamapadiṣṭaḥ prakaraṇasamaḥ //
Rāmāyaṇa
Rām, Yu, 6, 7.1 mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye /
Rām, Yu, 6, 13.1 bahvyo 'pi matayo gatvā mantriṇo hyarthanirṇaye /
Rām, Yu, 51, 18.1 tān bhartā mitrasaṃkāśān amitrānmantranirṇaye /
Rām, Utt, 15, 21.2 na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ //
Vaiśeṣikasūtra
VaiśSū, 10, 3.0 saṃśayanirṇayayorarthāntarabhāvaśca jñānāntaratve hetuḥ //
Amarakośa
AKośa, 1, 162.1 saṃdehadvāparau cātha samau nirṇayaniścayau /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 44.1 cintitaṃ ca mayā kaṣṭaḥ khalasaṃdigdhanirṇayaḥ /
Daśakumāracarita
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
Divyāvadāna
Divyāv, 18, 393.1 sumatistasya ṛṣeḥ pratisaṃmodanaṃ kṛtvā svapnānākhyāyāha kuruṣva me eṣāṃ svapnānāṃ nirṇayam //
Kirātārjunīya
Kir, 2, 29.1 avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati /
Kāmasūtra
KāSū, 1, 1, 13.31 saṃbandhanirṇayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 35.2 vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ //
KātySmṛ, 1, 36.2 kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ //
KātySmṛ, 1, 41.1 nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ /
KātySmṛ, 1, 60.1 sabhāsthāneṣu pūrvāhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ /
KātySmṛ, 1, 80.1 kāryasya nirṇayaṃ samyag jñātvā sabhyas tato vadet /
KātySmṛ, 1, 160.1 ācāradravyadāneṣṭakṛtyopasthānanirṇaye /
KātySmṛ, 1, 227.1 dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati /
KātySmṛ, 1, 259.2 nirṇayaś ca yathā tasya yathā cāvadhṛtaṃ svayam //
KātySmṛ, 1, 283.1 kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ /
KātySmṛ, 1, 286.2 tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ //
KātySmṛ, 1, 289.1 nirṇayaḥ svadhanārthaṃ hi patraṃ dūṣayati svayam /
KātySmṛ, 1, 475.2 kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha nānyathā //
KātySmṛ, 1, 637.2 aniyamyāṃśakartṝṇāṃ sarveṣām eṣa nirṇayaḥ //
KātySmṛ, 1, 702.2 krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ //
KātySmṛ, 1, 735.1 sāmantabhāve 'sāmantaiḥ kuryāt kṣetrādinirṇayam /
KātySmṛ, 1, 741.1 nājñānena hi mucyante sāmantā nirṇayaṃ prati /
KātySmṛ, 1, 750.1 bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi /
KātySmṛ, 1, 871.1 śiṣyād ārtvijyataḥ praśnāt saṃdigdhapraśnanirṇayāt /
Kāvyālaṃkāra
KāvyAl, 6, 65.3 pañcāśatā doṣadṛṣṭiḥ saptatyā nyāyanirṇayaḥ //
Kūrmapurāṇa
KūPur, 1, 43, 1.3 ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam //
KūPur, 2, 44, 109.2 kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ //
Liṅgapurāṇa
LiPur, 1, 45, 6.2 tasmātpraṇamya taṃ vakṣye jagatāṃ nirṇayaṃ śubham //
LiPur, 1, 59, 3.2 uvāca paramaṃ vākyaṃ teṣāṃ saṃśayanirṇaye //
Nāradasmṛti
NāSmṛ, 1, 1, 30.2 vivitsā nirṇayaś caiva darśanaṃ syāc caturvidham //
Saṃvitsiddhi
SaṃSi, 1, 43.2 nirṇayaḥ kriyate tatra mīmāṃsakamatena tu //
Suśrutasaṃhitā
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 26.1 tasyottaraṃ nirṇayaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 10, 2.0 tasmānna prāṇādisukhādīnyātmanirṇayahetuḥ //
VaiSūVṛ zu VaiśSū, 10, 2, 5.0 saṃśayanirṇayau parasparābhāvamātram na vastusantāviti cen na //
VaiSūVṛ zu VaiśSū, 10, 3, 1.0 arthāntarāt parasparavilakṣaṇāt kāraṇād bhāva utpattiḥ saṃśayanirṇayayoḥ //
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
Viṣṇupurāṇa
ViPur, 3, 7, 6.2 jantavaḥ parivartante śāstrāṇāmeṣa nirṇayaḥ //
ViPur, 6, 2, 3.1 saṃdehanirṇayārthāya vedavyāsaṃ mahāmunim /
Viṣṇusmṛti
ViSmṛ, 10, 13.2 evaṃ niḥsaṃśayaṃ jñānaṃ yato bhavati nirṇayaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 10.2 ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 12.0 tatsaṃkare guṇasaṃkare yato bāhulyena yeṣāṃ guṇānāṃ bāhulyaṃ tair nirṇayaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 5.1 sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ /
Bhāratamañjarī
BhāMañj, 13, 606.2 yuṣmābhireva vihito bhakṣyābhakṣyeṣu nirṇayaḥ //
BhāMañj, 13, 1065.2 provāca śiṣyaṃ janakaṃ paramākṣaranirṇayam //
BhāMañj, 13, 1733.2 devyā kathānte bhagavānūce dharmārthanirṇayam //
Hitopadeśa
Hitop, 2, 149.1 aṅgāṅgibhāvam ajñātvā kathaṃ sāmarthyanirṇayaḥ /
Hitop, 3, 20.3 śuko brūte katham atra nirṇayaḥ /
Kālikāpurāṇa
KālPur, 52, 5.2 sa nirṇayavidhiṃ kalpaṃ nibabandha śivāmṛte //
Kṛṣiparāśara
KṛṣiPar, 1, 26.1 atha jalāḍhakanirṇayaḥ /
Rasaratnākara
RRĀ, R.kh., 10, 46.2 brahmakṣatraviṭśūdrāṇāṃ jñātavyo jātinirṇayaḥ //
Rājanighaṇṭu
RājNigh, Gr., 3.1 nirdeśalakṣaṇaparīkṣaṇanirṇayena nānāvidhauṣadhavicāraparāyaṇo yaḥ /
RājNigh, Manuṣyādivargaḥ, 112.0 pārśvāsthi parśukā proktamiti dehāṅganirṇayaḥ //
RājNigh, Manuṣyādivargaḥ, 122.2 vargaḥ kṛtastu bhiṣajāṃ bahudehadoṣanāmā nidānagaṇanirṇayadhīniveśaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
Tantrasāra
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
Tantrāloka
TĀ, 1, 259.2 nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ //
TĀ, 1, 260.2 unmudraṇaṃ tayākṛtyā lakṣaṇottaranirṇayāḥ //
TĀ, 1, 294.2 etaddeśādhvanirdeśe dvayaṃ tattvādhvanirṇaye //
Śukasaptati
Śusa, 3, 3.1 tato rājā ekānte tayornirṇayamacintayat /
Abhinavacintāmaṇi
ACint, 1, 10.2 uttamārasam ākhyātās trividho vaidyanirṇaya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 19.1 dharmasya nirṇayaṃ prāha sūkṣmaṃ sthūlaṃ ca vistarāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 199, 4.3 saṃjātau śrotum icchāmi nirṇayaṃ paramaṃ dvija //
Yogaratnākara
YRā, Dh., 5.2 abhrakaṃ ceṣṭikābhaṃ syāddhātūnāṃ varṇanirṇayaḥ //