Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 35.2 vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ //
KātySmṛ, 1, 36.2 kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ //
KātySmṛ, 1, 41.1 nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ /
KātySmṛ, 1, 60.1 sabhāsthāneṣu pūrvāhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ /
KātySmṛ, 1, 80.1 kāryasya nirṇayaṃ samyag jñātvā sabhyas tato vadet /
KātySmṛ, 1, 160.1 ācāradravyadāneṣṭakṛtyopasthānanirṇaye /
KātySmṛ, 1, 227.1 dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati /
KātySmṛ, 1, 259.2 nirṇayaś ca yathā tasya yathā cāvadhṛtaṃ svayam //
KātySmṛ, 1, 283.1 kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ /
KātySmṛ, 1, 286.2 tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ //
KātySmṛ, 1, 289.1 nirṇayaḥ svadhanārthaṃ hi patraṃ dūṣayati svayam /
KātySmṛ, 1, 475.2 kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha nānyathā //
KātySmṛ, 1, 637.2 aniyamyāṃśakartṝṇāṃ sarveṣām eṣa nirṇayaḥ //
KātySmṛ, 1, 702.2 krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ //
KātySmṛ, 1, 735.1 sāmantabhāve 'sāmantaiḥ kuryāt kṣetrādinirṇayam /
KātySmṛ, 1, 741.1 nājñānena hi mucyante sāmantā nirṇayaṃ prati /
KātySmṛ, 1, 750.1 bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi /
KātySmṛ, 1, 871.1 śiṣyād ārtvijyataḥ praśnāt saṃdigdhapraśnanirṇayāt /