Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kṛṣiparāśara
Rasaratnākara
Rājanighaṇṭu
Tantrāloka
Yogaratnākara

Carakasaṃhitā
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Ca, Śār., 3, 27.1 pratijñāpratiṣedhaśca viśadaścātmanirṇayaḥ /
Ca, Śār., 6, 34.1 navako nirṇayaścāsya vidhivatsaṃprakāśitaḥ /
Mahābhārata
MBh, 3, 199, 17.3 karmaṇas tasya ghorasya bahudhā nirṇayo bhavet //
MBh, 11, 2, 2.3 sthirajaṅgamamartyānāṃ sarveṣām eṣa nirṇayaḥ //
MBh, 12, 308, 79.1 saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ /
MBh, 13, 147, 4.1 saṃśayaḥ sugamo rājan nirṇayastvatra durgamaḥ /
Manusmṛti
ManuS, 8, 301.1 eṣo 'khilenābhihito daṇḍapāruṣyanirṇayaḥ /
ManuS, 8, 409.1 eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ /
ManuS, 9, 246.2 aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ //
Nyāyasūtra
NyāSū, 1, 1, 41.0 vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ //
Rāmāyaṇa
Rām, Utt, 15, 21.2 na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 44.1 cintitaṃ ca mayā kaṣṭaḥ khalasaṃdigdhanirṇayaḥ /
Kāmasūtra
KāSū, 1, 1, 13.31 saṃbandhanirṇayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 35.2 vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ //
KātySmṛ, 1, 259.2 nirṇayaś ca yathā tasya yathā cāvadhṛtaṃ svayam //
KātySmṛ, 1, 283.1 kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ /
KātySmṛ, 1, 286.2 tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ //
KātySmṛ, 1, 289.1 nirṇayaḥ svadhanārthaṃ hi patraṃ dūṣayati svayam /
KātySmṛ, 1, 475.2 kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha nānyathā //
KātySmṛ, 1, 637.2 aniyamyāṃśakartṝṇāṃ sarveṣām eṣa nirṇayaḥ //
KātySmṛ, 1, 702.2 krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 65.3 pañcāśatā doṣadṛṣṭiḥ saptatyā nyāyanirṇayaḥ //
Kūrmapurāṇa
KūPur, 2, 44, 109.2 kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 30.2 vivitsā nirṇayaś caiva darśanaṃ syāc caturvidham //
Saṃvitsiddhi
SaṃSi, 1, 43.2 nirṇayaḥ kriyate tatra mīmāṃsakamatena tu //
Suśrutasaṃhitā
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 26.1 tasyottaraṃ nirṇayaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
Viṣṇupurāṇa
ViPur, 3, 7, 6.2 jantavaḥ parivartante śāstrāṇāmeṣa nirṇayaḥ //
Viṣṇusmṛti
ViSmṛ, 10, 13.2 evaṃ niḥsaṃśayaṃ jñānaṃ yato bhavati nirṇayaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 12.0 tatsaṃkare guṇasaṃkare yato bāhulyena yeṣāṃ guṇānāṃ bāhulyaṃ tair nirṇayaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 5.1 sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ /
Bhāratamañjarī
BhāMañj, 13, 606.2 yuṣmābhireva vihito bhakṣyābhakṣyeṣu nirṇayaḥ //
Hitopadeśa
Hitop, 2, 149.1 aṅgāṅgibhāvam ajñātvā kathaṃ sāmarthyanirṇayaḥ /
Hitop, 3, 20.3 śuko brūte katham atra nirṇayaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 26.1 atha jalāḍhakanirṇayaḥ /
Rasaratnākara
RRĀ, R.kh., 10, 46.2 brahmakṣatraviṭśūdrāṇāṃ jñātavyo jātinirṇayaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 112.0 pārśvāsthi parśukā proktamiti dehāṅganirṇayaḥ //
Tantrāloka
TĀ, 1, 259.2 nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ //
Yogaratnākara
YRā, Dh., 5.2 abhrakaṃ ceṣṭikābhaṃ syāddhātūnāṃ varṇanirṇayaḥ //