Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 1, 44.2, 12.0 evaṃ dravyādāvapi coddeśānantaraṃ nirdeśaṃ kariṣyati khādīnyātmā ityādinā tato //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 165.2, 15.0 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam //
ĀVDīp zu Ca, Cik., 1, 74.2, 6.0 tailasarpiṣoriti samāsanirdeśād ubhābhyāmeva dvādaśapalāni na pṛthak pṛthak //