Occurrences

Nyāyasūtra
Vaiśeṣikasūtra
Harivaṃśa
Nyāyabhāṣya
Sāṃkhyakārikābhāṣya
Śikṣāsamuccaya
Sarvāṅgasundarā
Tantrāloka
Āyurvedadīpikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra

Nyāyasūtra
NyāSū, 1, 2, 14.0 dharmavikalpanirdeśe arthasadbhāvapratiṣedhaḥ upacāracchalam //
NyāSū, 5, 1, 45.0 svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣa iti //
Vaiśeṣikasūtra
VaiśSū, 8, 1, 3.0 jñānanirdeśe jñānaniṣpattiruktā //
Harivaṃśa
HV, 8, 9.3 sthitāsmi tava nirdeśe śādhi māṃ varavarṇini //
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 1.1 nirdeśe yathāvacanaṃ vigrahaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 56.2, 1.1 ityeṣa parisamāptau nirdeśe ca /
Śikṣāsamuccaya
ŚiSam, 1, 52.1 yathā tāvad āryavimalakīrttinirdeśe nirdiṣṭaṃ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 4.0 hrasvamadhyottamā iti nirdeśe ḍyāpoḥ ityādinā hrasvaḥ //
Tantrāloka
TĀ, 1, 294.2 etaddeśādhvanirdeśe dvayaṃ tattvādhvanirṇaye //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
Rasataraṅgiṇī
RTar, 3, 49.1 puṭanānmānanirdeśe vīkṣya dravyabalābalam /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 1.1 asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kṛto 'bhūt //