Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Rāmāyaṇa
Pañcārthabhāṣya
Kathāsaritsāgara
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 1, 21.9 mā bhagavan navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante /
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
Carakasaṃhitā
Ca, Śār., 1, 32.2 yāti sā tena nirdeśaṃ manasā ca manobhavā //
Ca, Śār., 8, 40.3 sā yathānirdeśaṃ kuruṣveti vaktavyā syāt /
Lalitavistara
LalVis, 12, 104.1 aśrauṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam /
Rāmāyaṇa
Rām, Su, 26, 14.1 pitur nirdeśaṃ niyamena kṛtvā vanānnivṛttaścaritavrataśca /
Rām, Yu, 3, 8.2 vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 298.0 tathotsṛṣṭaṃ yathālabdhaṃ ca tatraivāvasaraprāptatvāt pratitantrasiddhāntasiddhaṃ sūtrato 'rthanirdeśaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 1, 13, 11.0 akaluṣasūtre cāsya doṣanirdeśaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 2, 7, 1.0 amaṅgalam iti atra sādhanajātam adhikurute taduddeśena tu maṅgalavacananirdeśaṃ karoti //
Kathāsaritsāgara
KSS, 1, 5, 69.2 śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt //
KSS, 3, 3, 14.1 harer nirdeśam indrāya nivedya praṇatātmane /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 12.0 evaṃ dravyādāvapi coddeśānantaraṃ nirdeśaṃ kariṣyati khādīnyātmā ityādinā tato //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 71.1 yadā ca ajita sa kulaputro vā kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā adhyāśayenādhimucyate tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 221, 3.2 saikadā vidhinirdeśaṃ vinā vaiyagryamāsthitaḥ //