Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 17, 24.6 jāto vai vairanirbandhaḥ kṛṣṇena saha tasya vai /
MBh, 5, 40, 3.2 guroścālīkanirbandhaḥ samāni brahmahatyayā //
MBh, 5, 104, 1.2 anarthe jātanirbandhaṃ parārthe lobhamohitam /
MBh, 5, 104, 6.2 na kartavyaśca nirbandho nirbandho hi sudāruṇaḥ //
MBh, 5, 104, 6.2 na kartavyaśca nirbandho nirbandho hi sudāruṇaḥ //
MBh, 5, 104, 7.2 yathā nirbandhataḥ prāpto gālavena parājayaḥ //
MBh, 5, 104, 25.1 nirbandhatastu bahuśo gālavasya tapasvinaḥ /
MBh, 5, 121, 18.3 nirbandhataścātimātraṃ gālavena mahīpate //
MBh, 5, 121, 19.2 na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ //
MBh, 5, 121, 19.2 na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ //
MBh, 5, 179, 24.1 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva /
MBh, 9, 29, 25.2 nirbandhaṃ paramaṃ cakrustadā vai yuddhakāṅkṣiṇaḥ //
MBh, 10, 2, 2.1 ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ /
MBh, 12, 38, 21.1 nedānīm atinirbandhaṃ śoke kartum ihārhasi /
MBh, 12, 149, 69.1 alaṃ nirbandham āgamya śokasya parivāraṇam /
MBh, 13, 107, 46.1 guruṇā vairanirbandho na kartavyaḥ kadācana /