Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Saṃvitsiddhi
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Śukasaptati
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Vasiṣṭhadharmasūtra
VasDhS, 21, 29.1 guroś cālīkanirbandhe sacailaṃ snāto guruṃ prasādayet prasādāt pūto bhavatīti vijñāyate //
Carakasaṃhitā
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Mahābhārata
MBh, 2, 17, 24.6 jāto vai vairanirbandhaḥ kṛṣṇena saha tasya vai /
MBh, 5, 40, 3.2 guroścālīkanirbandhaḥ samāni brahmahatyayā //
MBh, 5, 104, 1.2 anarthe jātanirbandhaṃ parārthe lobhamohitam /
MBh, 5, 104, 6.2 na kartavyaśca nirbandho nirbandho hi sudāruṇaḥ //
MBh, 5, 104, 6.2 na kartavyaśca nirbandho nirbandho hi sudāruṇaḥ //
MBh, 5, 104, 7.2 yathā nirbandhataḥ prāpto gālavena parājayaḥ //
MBh, 5, 104, 25.1 nirbandhatastu bahuśo gālavasya tapasvinaḥ /
MBh, 5, 121, 18.3 nirbandhataścātimātraṃ gālavena mahīpate //
MBh, 5, 121, 19.2 na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ //
MBh, 5, 121, 19.2 na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ //
MBh, 5, 179, 24.1 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva /
MBh, 9, 29, 25.2 nirbandhaṃ paramaṃ cakrustadā vai yuddhakāṅkṣiṇaḥ //
MBh, 10, 2, 2.1 ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ /
MBh, 12, 38, 21.1 nedānīm atinirbandhaṃ śoke kartum ihārhasi /
MBh, 12, 149, 69.1 alaṃ nirbandham āgamya śokasya parivāraṇam /
MBh, 13, 107, 46.1 guruṇā vairanirbandho na kartavyaḥ kadācana /
Manusmṛti
ManuS, 11, 55.2 guroś cālīkanirbandhaḥ samāni brahmahatyayā //
Saṅghabhedavastu
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
Bodhicaryāvatāra
BoCA, 6, 6.2 yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 193.1 jñātvā tu dṛḍhanirbandhāṃ sācī duhitaraṃ priyām /
BKŚS, 15, 112.1 tasmān naivātinirbandhān nivartante sma te yadā /
BKŚS, 17, 179.1 tasmād alaṃ mamānena nirbandheneti niścitam /
BKŚS, 18, 175.1 ity avasthitanirbandhaḥ praṇamya jananīm aham /
BKŚS, 18, 239.2 sāre 'rthe dṛḍhanirbandhaṃ mā māṃ vyāhata mātula //
Daśakumāracarita
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 256.1 rājñaśca nirbandhād dviśtriścaturnihnutyāpi niyatamāgatirapadeśyaiva coritasya tvayi //
DKCar, 2, 5, 68.1 yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī //
DKCar, 2, 6, 264.1 sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ kathamayamupalabdhastvayā iti tam abruvāṇaṃ nirbandhena papraccha //
Divyāvadāna
Divyāv, 1, 66.0 balasenena tasyāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ //
Divyāv, 2, 37.0 tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā yadā saṃvṛttā ṛtumatī tadā mamārocayiṣyasīti //
Divyāv, 2, 324.0 sa tenāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ //
Divyāv, 19, 486.1 nātra devasya nirbandho yuktaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 66.1 avastunirbandhapare kathaṃ nu te karo 'yam āmuktavivāhakautukaḥ /
Kāmasūtra
KāSū, 6, 5, 10.1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ //
KāSū, 7, 2, 15.0 vaiśadyārthaṃ ca tasyāṃ rātrau nirbandhād vyavāyaḥ //
Saṃvitsiddhi
SaṃSi, 1, 113.3 niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte //
Viṣṇupurāṇa
ViPur, 1, 12, 15.2 nirbandhato mayā labdho bahubhis tvaṃ manorathaiḥ //
ViPur, 1, 12, 17.2 nivartyatāṃ manaḥ kaṣṭān nirbandhāt phalavarjitāt //
ViPur, 4, 3, 33.1 naivam atisāhasādhyavasāyinī bhavatī bhavet yuktā sā tasmād anumaraṇanirbandhād virarāma //
ViPur, 4, 4, 18.1 tatas tattanayāś cāśvakhuragatinirbandhenāvanīm ekaiko yojanaṃ cakhnuḥ //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
Viṣṇusmṛti
ViSmṛ, 37, 3.1 guroś cālīkanirbandhaḥ //
ViSmṛ, 54, 14.1 samutkarṣānṛte guroścālīkanirbandhe tadākṣepaṇe ca māsaṃ payasā varteta //
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 4.1 karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ /
Aṣṭāvakragīta, 18, 41.1 kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 31.1 sa viditvātha bhāryāyās taṃ nirbandhaṃ vikarmaṇi /
BhāgPur, 4, 8, 32.1 ato nivartatām eṣa nirbandhas tava niṣphalaḥ /
BhāgPur, 10, 1, 47.1 nirbandhaṃ tasya taṃ jñātvā vicintyānakadundubhiḥ /
Bhāratamañjarī
BhāMañj, 5, 412.1 nirbandhāddurgrahāndhānāṃ duḥkhātaṅkaviṣadrumāḥ /
BhāMañj, 5, 414.2 tato nirbandhakupito viśvāmitrastamabravīt //
BhāMañj, 5, 455.1 prāptavānatinirbandhādgālavo duḥkhavikriyām /
BhāMañj, 13, 420.1 athavā yadi nirbandhāttatkaromi bhavadvacaḥ /
BhāMañj, 13, 843.1 sa galajjātinirbandhaḥ karmabaddho 'pyavāsanaḥ /
BhāMañj, 14, 97.1 nirbandhātkururājasya rādheyamunivartinaḥ /
Kathāsaritsāgara
KSS, 1, 1, 25.1 tataḥ sa vallabhā tasya nirbandhamakarotprabhoḥ /
KSS, 1, 6, 76.1 nirbandhāttaiḥ sa pṛṣṭaḥ svaṃ vṛttāntam avadad dvijaḥ /
KSS, 2, 4, 160.1 nirbandhapṛṣṭā tasyai ca sā mātre maunakāraṇam /
KSS, 3, 3, 74.2 nirbandhapṛṣṭo vakti sma svavayasyamukhena saḥ //
KSS, 3, 3, 96.1 nirbandhapṛṣṭaḥ so 'pyasmai guhacandro dvijanmane /
KSS, 5, 2, 246.2 evaṃ niṣiddho 'pi tayā nirbandhaṃ na sa taṃ jahau //
KSS, 5, 3, 163.1 atinirbandhataścaivaṃ pṛcchantaṃ tam uvāca sā /
KSS, 6, 1, 87.2 nirbandho yadi te rājañśṛṇu tarhi vadāmyaham //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 500.2 yasyāṃ manaścakṣuṣornirbandhastasyāmṛddhiḥ //
Śukasaptati
Śusa, 16, 2.8 tatastairmilitvā nirbandhaḥ kṛtaḥ yaḥ ko 'pi adyaprabhṛti bahiḥśāyī so 'parādhī /
Śusa, 16, 2.9 evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā /
Śusa, 16, 2.16 tatas tanmithunaṃ parasparaṃ nirbandhaṃ cakāra /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //