Occurrences

Carakasaṃhitā
Mahābhārata
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Aṣṭāvakragīta
Bhāgavatapurāṇa
Kathāsaritsāgara
Śukasaptati

Carakasaṃhitā
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Mahābhārata
MBh, 5, 104, 1.2 anarthe jātanirbandhaṃ parārthe lobhamohitam /
MBh, 5, 179, 24.1 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva /
MBh, 9, 29, 25.2 nirbandhaṃ paramaṃ cakrustadā vai yuddhakāṅkṣiṇaḥ //
MBh, 12, 38, 21.1 nedānīm atinirbandhaṃ śoke kartum ihārhasi /
MBh, 12, 149, 69.1 alaṃ nirbandham āgamya śokasya parivāraṇam /
Saṅghabhedavastu
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 239.2 sāre 'rthe dṛḍhanirbandhaṃ mā māṃ vyāhata mātula //
Divyāvadāna
Divyāv, 1, 66.0 balasenena tasyāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ //
Divyāv, 2, 37.0 tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā yadā saṃvṛttā ṛtumatī tadā mamārocayiṣyasīti //
Divyāv, 2, 324.0 sa tenāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 41.1 kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 31.1 sa viditvātha bhāryāyās taṃ nirbandhaṃ vikarmaṇi /
BhāgPur, 10, 1, 47.1 nirbandhaṃ tasya taṃ jñātvā vicintyānakadundubhiḥ /
Kathāsaritsāgara
KSS, 1, 1, 25.1 tataḥ sa vallabhā tasya nirbandhamakarotprabhoḥ /
KSS, 5, 2, 246.2 evaṃ niṣiddho 'pi tayā nirbandhaṃ na sa taṃ jahau //
Śukasaptati
Śusa, 16, 2.16 tatas tanmithunaṃ parasparaṃ nirbandhaṃ cakāra /