Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Yogasūtra
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Laṅkāvatārasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rājanighaṇṭu
Spandakārikānirṇaya
Śivasūtravārtika
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 1, 5.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 2, 6.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 3, 9.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 4, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
Mahābhārata
MBh, 5, 69, 7.1 trailokyanirmāṇakaraṃ janitraṃ devāsurāṇām atha nāgarakṣasām /
Rāmāyaṇa
Rām, Bā, 23, 16.2 maladāś ca karūṣāś ca devanirmāṇanirmitau //
Rām, Utt, 96, 2.2 pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī //
Yogasūtra
YS, 4, 4.1 nirmāṇacittāny asmitāmātrāt //
Bodhicaryāvatāra
BoCA, 6, 31.2 nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 23.2 candrapāṣāṇanirmāṇaprākārām alakāpurīm //
Daśakumāracarita
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
Harṣacarita
Harṣacarita, 1, 121.1 saujanyajanmabhūmayo bhūyasā śubhena sajjananirmāṇaśilpakalā iva bhavādṛśyo dṛśyante //
Kumārasaṃbhava
KumSaṃ, 1, 35.2 śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ //
Laṅkāvatārasūtra
LAS, 1, 2.1 śubhadharmasaṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam /
LAS, 1, 44.52 nirmitanirmāṇabhāṣitamidaṃ bhagavandharmadvayam /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 132.9 tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate /
LAS, 2, 132.16 nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati /
Viṣṇupurāṇa
ViPur, 3, 2, 30.1 vihaṃgamāḥ kāmagamā nirmāṇarucayastathā /
Viṣṇusmṛti
ViSmṛ, 1, 55.2 vareṇyānagha jīmūta jagannirmāṇakāraka //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.8 ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṃ provāceti //
YSBhā zu YS, 4, 4.1, 1.1 asmitāmātraṃ cittakāraṇam upādāya nirmāṇacittāni karoti //
YSBhā zu YS, 4, 6.1, 1.1 pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 5.2 tāṃ nādhyagacchaddṛśam atra saṃmatāṃ prapañcanirmāṇavidhiryayā bhavet //
Bhāratamañjarī
BhāMañj, 16, 60.2 dhāturadbhutanirmāṇavinodaviśarārutām //
Garuḍapurāṇa
GarPur, 1, 87, 48.2 vihaṅgamāḥ kāmagam nirmāṇarucayastathā //
Kathāsaritsāgara
KSS, 3, 1, 1.1 nirvighnaviśvanirmāṇasiddhaye yadanugraham /
KSS, 3, 6, 109.2 dhātrā vairūpyanirmāṇavaidagdhīṃ darśitām iva //
KSS, 5, 3, 47.2 dhāturadbhutanirmāṇaparyāptim iva rūpiṇīm //
Mātṛkābhedatantra
MBhT, 5, 6.1 caturaṅgulivistāraṃ raupyanirmāṇapīṭhakam /
MBhT, 5, 16.2 vidhānaṃ devadeveśa bhasmanirmāṇakarmaṇi /
MBhT, 6, 26.1 yantranirmāṇayogyaṃ hi pīṭhaṃ dadyāt suvistaram /
MBhT, 7, 59.2 kāryabhede lauhaliṅge bhasmanirmāṇaliṅgake //
MBhT, 8, 31.1 nirmāṇayogyaṃ tatraiva yadi syāt surasundari /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 131.2 vargastasya vrajati nṛharer nāmanirmāṇanāmnaś cūḍāratne khalu tithimitaḥ kṣīrakādiḥ samāptim //
RājNigh, Sattvādivarga, 108.2 tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 17.1, 3.0 nirmāṇāpādanaṃ tasyā nirmitatvena darśanam //
ŚSūtraV zu ŚSūtra, 3, 39.1, 7.0 yatheṣṭabhāvanirmāṇakāriṇī bhavati sphuṭam //
Rasakāmadhenu
RKDh, 1, 1, 165.1 vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 10, 27.2, 2.0 ghaṭakapālayoḥ pṛthak pṛthak nirmāṇārthaṃ yaḥ pratirūpaḥ saḥ kulālabhāṇḍaśabdenocyate tadrūpā ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
Rasataraṅgiṇī
RTar, 2, 60.2 yoganirmāṇasiddhyarthaṃ mānaṃ nirdiśyate 'dhunā //
RTar, 4, 38.1 vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 36.2 trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye //