Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 523.2 āsane nirmitāścaike paśya ṛddhimatāṃ balam /
Divyāv, 4, 15.0 teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam visarjayati //
Divyāv, 4, 16.0 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 4, 17.0 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 11, 37.1 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati //
Divyāv, 11, 38.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 11, 40.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 12, 401.1 dharmatā khalu buddhā bhagavanto nirmitena sārdhaṃ niścayaṃ kurvanti //
Divyāv, 12, 402.1 yaṃ khalu śrāvako nirmitamabhinirmimīte yadi śrāvako bhāṣate nirmito 'pi bhāṣate //
Divyāv, 12, 402.1 yaṃ khalu śrāvako nirmitamabhinirmimīte yadi śrāvako bhāṣate nirmito 'pi bhāṣate //
Divyāv, 12, 403.1 śrāvake tūṣṇībhūte nirmito 'pi tūṣṇībhavati //
Divyāv, 12, 404.1 ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ //
Divyāv, 12, 406.1 bhagavān nirmitaṃ praśnaṃ pṛcchati bhagavān vyākaroti //
Divyāv, 19, 67.1 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati //
Divyāv, 19, 68.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ //
Divyāv, 19, 70.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //