Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Parāśaradharmasaṃhitā
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 14, 32.1 laśunapalāṇḍukyākugṛñjanaśleṣmāntakavṛkṣaniryāsalohitavraścanaśvakākāvalīḍhaśūdroccheṣaṇabhojaneṣv atikṛcchraḥ //
Carakasaṃhitā
Ca, Sū., 1, 73.1 mūlatvaksāraniryāsanālasvarasapallavāḥ /
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.2 śirovirecanaṃ saptavidhaṃ phalapatramūlakandapuṣpaniryāsatvagāśrayabhedāt /
Rāmāyaṇa
Rām, Ār, 33, 21.1 niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 57.2 nirguṇḍīpattraniryāsasādhitaṃ kāsajid ghṛtam /
AHS, Cikitsitasthāna, 6, 44.1 paitte drākṣekṣuniryāsasitākṣaudraparūṣakaiḥ /
AHS, Cikitsitasthāna, 13, 17.1 kṣīrekṣudhātrīniryāsaprāṇadākalkasaṃyutam /
AHS, Cikitsitasthāna, 21, 74.2 dadhimastvikṣuniryāsaśuktais tailāḍhakaṃ samaiḥ //
AHS, Utt., 24, 46.1 varījīvantiniryāsapayobhir yamakaṃ pacet /
Daśakumāracarita
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
Suśrutasaṃhitā
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 9.1 tvaksāraniryāsaviṣair upayuktair bhavanti hi /
Su, Utt., 50, 18.2 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā //
Su, Utt., 51, 51.2 sarpiryavamadhūcchiṣṭaśālaniryāsajaṃ tathā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 87.2 sajahviḥ śrīkaraḥ śālo raso niryāsarālakau //
Rasamañjarī
RMañj, 3, 61.1 agastipuṣpaniryāsamarditaṃ sūraṇodare /
Rasaratnākara
RRĀ, V.kh., 18, 170.1 nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /
Rasendracintāmaṇi
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
Rasārṇava
RArṇ, 6, 17.1 svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ /
RArṇ, 7, 92.1 sarjikāsarjaniryāsapiṇyākorṇāsamanvitam /
RArṇ, 11, 133.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
RArṇ, 11, 136.1 rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /
RArṇ, 17, 13.1 śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /
RArṇ, 17, 109.2 kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //
Ānandakanda
ĀK, 1, 4, 516.1 śrīveṣṭanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /
ĀK, 1, 5, 41.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
Āryāsaptaśatī
Āsapt, 2, 207.1 gandhagrāhiṇi śālonmīlitaniryāsanihitanikhilāṅgi /
Śyainikaśāstra
Śyainikaśāstra, 5, 15.2 sravatsaralaniryāsasurabhīkṛtamārutāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.1 elīyaḥ kumārīrasajanitaniryāsadravyaviśeṣaḥ eluvā iti prasiddhaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 78.2 niryāsavatpramuñcati tacchilājatu kīrtitam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 9.2 palāṇḍuvṛkṣaniryāsadevasvakavakāni ca //
Yogaratnākara
YRā, Dh., 324.2 niryāsavat pramuñcanti tacchilājatu kīrtyate //
YRā, Dh., 402.1 agastyapatraniryāsamarditaṃ sūraṇasthitam /