Occurrences

Mahābhārata
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Rasakāmadhenu
Uḍḍāmareśvaratantra
Yogaratnākara

Mahābhārata
MBh, 13, 101, 51.2 vasāmedo'sthiniryāsair na kāryaḥ puṣṭim icchatā //
Rasaratnasamuccaya
RRS, 5, 166.2 ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ //
RRS, 12, 128.1 uddhṛtyārdrakaniryāsair mardayitvā viśoṣayet /
RRS, 14, 10.1 saptadhā vyoṣaniryāsai rasaḥ kanakasundaraḥ /
Rasaratnākara
RRĀ, R.kh., 7, 24.2 agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //
RRĀ, Ras.kh., 6, 19.2 śālmalījātaniryāsaistulyaṃ śarkarayā saha //
RRĀ, V.kh., 6, 67.1 mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /
RRĀ, V.kh., 8, 30.1 agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /
RRĀ, V.kh., 17, 13.1 agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /
Rasendracintāmaṇi
RCint, 4, 36.1 agastipuṣpaniryāsairmarditaḥ sūraṇodare /
RCint, 7, 103.1 agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /
Rasendracūḍāmaṇi
RCūM, 14, 142.1 bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ /
Rasārṇava
RArṇ, 11, 31.1 kadalīkandaniryāsairmūlakandarasena ca /
RArṇ, 12, 170.1 tintiṇīpattraniryāsair īṣattāmrarajoyutam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 144.1 tālādirasaniryāsaiḥ saindhīṃ hālāṃ surāṃ jaguḥ /
Ānandakanda
ĀK, 2, 1, 98.2 agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet //
Rasakāmadhenu
RKDh, 1, 5, 8.2 kadalīkandaniryāsairmūlakandarasena ca //
Uḍḍāmareśvaratantra
UḍḍT, 3, 5.1 niryāsaiḥ śālasambhūtair bījāni katakasya ca /
UḍḍT, 3, 8.2 kapikacchukaniryāsair mātuluṅgasya bījakam //
Yogaratnākara
YRā, Dh., 162.1 agastipatraniryāsaiḥ śigrumūlaṃ supeṣitam /