Occurrences

Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Carakasaṃhitā
Ca, Si., 12, 44.2 nidarśanaṃ nirvacanaṃ saṃniyogo vikalpanam //
Mahābhārata
MBh, 1, 102, 15.16 tato nirvacanaṃ satsu tad idaṃ paripaṭhyate /
MBh, 1, 102, 21.2 tato nirvacanaṃ loke sarvarāṣṭreṣvavartata //
MBh, 1, 200, 9.33 arthanirvacane nityaṃ saṃśayacchid asaṃśayaḥ /
MBh, 3, 28, 34.1 na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam /
MBh, 3, 34, 79.1 iti nirvacanaṃ loke ciraṃ carati bhārata /
MBh, 5, 68, 2.2 śrutaṃ me tasya devasya nāmanirvacanaṃ śubham /
MBh, 12, 257, 3.1 svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 51.1 teṣu nirvacaneṣv eko dvijaḥ śāṇḍilyanāmakaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 19.2 sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna //
Kāmasūtra
KāSū, 3, 4, 21.1 vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet /
KāSū, 6, 2, 4.2 madasvapnavyādhiṣu tu nirvacanam /
Kūrmapurāṇa
KūPur, 2, 44, 74.2 brahmaṇaḥ śayanaṃ cāpsu nāmanirvacanaṃ tathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 6, 12.0 itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 5.0 itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ //
PABh zu PāśupSūtra, 5, 12, 7.0 ityeṣām arthānām anirvacanānāṃ nirvacanārthamidamārabhyate //
PABh zu PāśupSūtra, 5, 38, 16.0 arthānāṃ nirvacanatvāt //
PABh zu PāśupSūtra, 5, 46, 50.0 ato yāvanti vākyaviśeṣāṇi saṃnikṛṣṭaviprakṛṣṭāni nirvacanāni tāni ca sarvanirvacanānīti kṛtvā yuktamuktam //
PABh zu PāśupSūtra, 5, 46, 50.0 ato yāvanti vākyaviśeṣāṇi saṃnikṛṣṭaviprakṛṣṭāni nirvacanāni tāni ca sarvanirvacanānīti kṛtvā yuktamuktam //
Suśrutasaṃhitā
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 35.1 niścitaṃ vacanaṃ nirvacanam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.1 atra ca pramāṇam iti samākhyā lakṣyapadaṃ tannirvacanaṃ ca lakṣaṇam /
STKau zu SāṃKār, 4.2, 1.2 pramīyate 'neneti nirvacanāt pramāṃ prati karaṇatvaṃ gamyate /
Viṣṇupurāṇa
ViPur, 4, 19, 17.1 tasyāpi nāmanirvacanaślokaḥ paṭhyate //
Bhāratamañjarī
BhāMañj, 13, 1602.2 gūḍhanirvacanaistaistairnāmānyasyai nyavedayan //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 2.0 etacca vyāpārato nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
Tantrāloka
TĀ, 1, 104.1 iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.1 nāmanirvacanaṃ tadvattathā kalpasamudbhavāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 23.0 nirvacanaṃ cāśiṣām //