Occurrences

Carakasaṃhitā
Mahābhārata
Kāmasūtra
Kūrmapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Carakasaṃhitā
Ca, Si., 12, 44.2 nidarśanaṃ nirvacanaṃ saṃniyogo vikalpanam //
Mahābhārata
MBh, 1, 102, 15.16 tato nirvacanaṃ satsu tad idaṃ paripaṭhyate /
MBh, 1, 102, 21.2 tato nirvacanaṃ loke sarvarāṣṭreṣvavartata //
MBh, 3, 28, 34.1 na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam /
MBh, 3, 34, 79.1 iti nirvacanaṃ loke ciraṃ carati bhārata /
MBh, 5, 68, 2.2 śrutaṃ me tasya devasya nāmanirvacanaṃ śubham /
MBh, 12, 257, 3.1 svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam /
Kāmasūtra
KāSū, 6, 2, 4.2 madasvapnavyādhiṣu tu nirvacanam /
Kūrmapurāṇa
KūPur, 2, 44, 74.2 brahmaṇaḥ śayanaṃ cāpsu nāmanirvacanaṃ tathā //
Suśrutasaṃhitā
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 35.1 niścitaṃ vacanaṃ nirvacanam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.1 atra ca pramāṇam iti samākhyā lakṣyapadaṃ tannirvacanaṃ ca lakṣaṇam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 2.0 etacca vyāpārato nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.1 nāmanirvacanaṃ tadvattathā kalpasamudbhavāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 23.0 nirvacanaṃ cāśiṣām //