Occurrences

Atharvaprāyaścittāni
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 4, 1, 30.0 puroḍāśe sarvakṣāme nirvapaṇaprabhṛtyām udāhṛtya //
Bhāradvājaśrautasūtra
BhārŚS, 7, 7, 2.0 samānam ājyanirvapaṇāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 24.0 nānājyanirvapaṇam //
KātyŚS, 6, 2, 5.0 paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇāni kṛtvottaraparigrahādi karoty ājyāsādanāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 47, 4.0 yathācaritaṃ ca pavitrasaṃskaraṇājyanirvapaṇagrahaṇādhiśrayaṇotpavanam avekṣaṇaṃ ca //
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 18.1 agniṃ hotāram iti havirnirvapaṇam abhimṛśen nirupyamāṇe vā japet //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 7.0 nirvapaṇakāla āgneyam aṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇām //
ĀpŚS, 7, 22, 3.0 nirvapaṇakāle vrīhimayaṃ paśupuroḍāśaṃ nirvapaty ekādaśakapālaṃ dvādaśakapālaṃ vā //
ĀpŚS, 19, 1, 5.1 nirvapaṇakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe prabhūtān vrīhīn nirvapati //
ĀpŚS, 19, 5, 3.1 nirvapaṇakāla aindraṃ paśum ālabhate //
Mahābhārata
MBh, 13, 83, 14.2 dātuṃ nirvapaṇaṃ samyag yathāvad aham ārabham //
Manusmṛti
ManuS, 3, 248.2 anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ //
ManuS, 3, 260.1 evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram /
ManuS, 3, 261.1 piṇḍanirvapaṇaṃ kecit parastād eva kurvate /
Amarakośa
AKośa, 2, 435.2 prādeśanaṃ nirvapaṇamapavarjanamaṃhatiḥ //
Kūrmapurāṇa
KūPur, 1, 32, 30.1 snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha /
KūPur, 2, 36, 55.1 śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā /
Viṣṇusmṛti
ViSmṛ, 19, 7.1 pretasyodakanirvapaṇaṃ kṛtvaikaṃ piṇḍaṃ kuśeṣu dadyuḥ //
ViSmṛ, 21, 9.1 sthānatraye ca prāgvat piṇḍanirvapaṇaṃ kuryāt //
ViSmṛ, 74, 3.1 tanmūle prāgudagagnyupasamādhānaṃ kṛtvā piṇḍanirvapaṇam //
Garuḍapurāṇa
GarPur, 1, 84, 35.1 mama nāmnā gayāśīrṣe piṇḍanirvapaṇaṃ kuru /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 113.1 bhānumatyā tathā bhartuḥ piṇḍanirvapaṇaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 146, 99.2 piṇḍanirvapaṇaṃ kṛtvā vācayetsvastikaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 43.2 piṇḍanirvapaṇaṃ kuryāt tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 200, 24.1 pitṝnuddiśya yaḥ snātvā piṇḍanirvapaṇaṃ nṛpa /