Occurrences
Atharvaprāyaścittāni
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Atharvaprāyaścittāni
AVPr, 4, 1, 30.0 puroḍāśe sarvakṣāme nirvapaṇaprabhṛtyām udāhṛtya //
Kātyāyanaśrautasūtra
KātyŚS, 6, 2, 5.0 paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇāni kṛtvottaraparigrahādi karoty ājyāsādanāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 47, 4.0 yathācaritaṃ ca pavitrasaṃskaraṇājyanirvapaṇagrahaṇādhiśrayaṇotpavanam avekṣaṇaṃ ca //
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 7.0 nirvapaṇakāla āgneyam aṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇām //
ĀpŚS, 7, 22, 3.0 nirvapaṇakāle vrīhimayaṃ paśupuroḍāśaṃ nirvapaty ekādaśakapālaṃ dvādaśakapālaṃ vā //
ĀpŚS, 19, 1, 5.1 nirvapaṇakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe prabhūtān vrīhīn nirvapati //
ĀpŚS, 19, 5, 3.1 nirvapaṇakāla aindraṃ paśum ālabhate //