Occurrences

Aṣṭasāhasrikā
Mahābhārata
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 11, 9.11 te ca nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittānyetāni naitāni dātukāmatānimittānīti /
Mahābhārata
MBh, 1, 165, 41.2 viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt //
MBh, 5, 88, 51.2 kṛpaśca somadattaśca nirviṇṇāḥ kuravastathā //
MBh, 5, 132, 23.1 nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām /
MBh, 6, 111, 14.1 nirviṇṇo 'smi bhṛśaṃ tāta dehenānena bhārata /
MBh, 7, 111, 1.3 krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt //
MBh, 9, 39, 5.1 sa nirviṇṇastato rājaṃstapastepe mahātapāḥ /
MBh, 12, 126, 22.2 nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata //
MBh, 12, 147, 12.2 nirviṇṇātmā parokṣo vā dhikkṛtaḥ sarvasādhuṣu //
MBh, 12, 171, 14.2 sukhaṃ svapiti nirviṇṇo nirāśaścārthasādhane //
MBh, 13, 67, 11.2 uvāca dharmarājānaṃ nirviṇṇo 'dhyayanena vai /
MBh, 14, 11, 3.1 nirviṇṇamanasaṃ pārthaṃ jñātvā vṛṣṇikulodvahaḥ /
MBh, 16, 9, 4.2 nirviṇṇamanasaṃ dṛṣṭvā pārthaṃ vyāso 'bravīd idam //
Amaruśataka
AmaruŚ, 1, 74.1 ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 139.2 nirviṇṇaś cintayāmāsa kiṃcid dhavalamūrdhajaḥ //
Daśakumāracarita
DKCar, 2, 6, 193.1 yadyevāsi nirviṇṇā tapaścara tvaṃ madadhiṣṭhitā pāralaukikāya kalyāṇāya //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Tantrākhyāyikā
TAkhy, 1, 143.1 nirviṇṇo 'smy anenaikarasena matsyapiśitena //
TAkhy, 2, 6.1 evaṃ bhakṣyamāṇe tasmin suprayatnasthāpite 'pi nirviṇṇaḥ sthānāt sthānam uccair matprati bhayāt saṃkramayati //
TAkhy, 2, 182.2 nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
Viṣṇupurāṇa
ViPur, 3, 18, 72.1 nirviṇṇacittaḥ sa tato nirgamya nagarādbahiḥ /
ViPur, 5, 33, 1.3 deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam //
ViPur, 6, 5, 34.2 hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 7.2 nirviṇṇā nitarāṃ bhūmann asadindriyatarṣaṇāt /
BhāgPur, 4, 13, 18.2 yaddauḥśīlyātsa rājarṣirnirviṇṇo niragātpurāt //
BhāgPur, 4, 13, 47.1 evaṃ sa nirviṇṇamanā nṛpo gṛhānniśītha utthāya mahodayodayāt /
BhāgPur, 8, 7, 7.1 te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ /
BhāgPur, 11, 7, 18.2 nirviṇṇadhīr aham u he vṛjinābhitapto nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye //
BhāgPur, 11, 8, 28.1 tasyā nirviṇṇacittāyā gītaṃ śṛṇu yathā mama /
BhāgPur, 11, 20, 7.1 nirviṇṇānāṃ jñānayogo nyāsinām iha karmasu /
BhāgPur, 11, 20, 8.2 na nirviṇṇo nātisakto bhaktiyogo 'sya siddhidaḥ //
BhāgPur, 11, 20, 18.1 yadārambheṣu nirviṇṇo viraktaḥ saṃyatendriyaḥ /
BhāgPur, 11, 20, 23.1 nirviṇṇasya viraktasya puruṣasyoktavedinaḥ /
BhāgPur, 11, 20, 27.1 jātaśraddho matkathāsu nirviṇṇaḥ sarvakarmasu /
Bhāratamañjarī
BhāMañj, 13, 773.1 asmiñśarīre bahuśo nirviṇṇo 'pi bhayādaham /
Hitopadeśa
Hitop, 1, 129.3 nirviṇṇaḥ śucam eti śokanihito buddhyā parityajyate /
Kathāsaritsāgara
KSS, 1, 5, 125.2 putraśokena nirviṇṇaḥ praviveśa mahadvanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 9.2 bhrāntvā bhrāntvā ciraṃ śrānto nirviṇṇo niṣasāda ha //