Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 5, 24.1 sukhitā bata nirvṛtā ca sā strī patirīdṛkṣa ihāyatākṣa yasyāḥ /
BCar, 5, 25.2 śrutavānsa hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra //
Mahābhārata
MBh, 1, 3, 120.2 bhavati sunirvṛtā bhava /
MBh, 1, 25, 30.6 yasya chāyāṃ samāśritya sadyo bhavati nirvṛtaḥ //
MBh, 1, 69, 12.2 evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ //
MBh, 4, 3, 16.4 ahaṃ vatsyāmi rājendra nirvṛto bhava pārthiva /
MBh, 4, 5, 4.8 indrasenamukhāścaiva yathoktaṃ prāpya nirvṛtāḥ /
MBh, 5, 121, 6.2 nirvṛtaṃ śāntamanasaṃ vacobhistarpayann iva //
MBh, 8, 55, 72.1 bhinnanaukā yathā rājan dvīpam āsādya nirvṛtāḥ /
MBh, 12, 84, 49.1 sa vinīya madakrodhau mānam īrṣyāṃ ca nirvṛtaḥ /
MBh, 12, 136, 107.2 chetsyāmyahaṃ tad apyāśu nirvṛto bhava lomaśa //
MBh, 12, 136, 168.2 nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa //
MBh, 12, 171, 59.2 kāṃ buddhiṃ samanudhyāya śāntaścarasi nirvṛtaḥ //
MBh, 12, 323, 1.3 babhūvur nirvṛtā devā jāte devapurohite //
MBh, 12, 326, 63.2 tasmānnivṛttim āpannaścaret sarvāṅganirvṛtaḥ //
MBh, 13, 61, 41.1 tasya rājñaḥ śubhair āryaiḥ karmabhir nirvṛtāḥ prajāḥ /
MBh, 13, 74, 11.2 dāntāḥ sarvatra sukhino dāntāḥ sarvatra nirvṛtāḥ //
MBh, 15, 13, 3.2 kartāsmyetanmahīpāla nirvṛto bhava bhārata //
Manusmṛti
ManuS, 1, 54.2 tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ //
Rāmāyaṇa
Rām, Bā, 58, 3.2 yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ //
Rām, Ār, 43, 14.1 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam /
Rām, Ār, 57, 10.2 nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam //
Rām, Ār, 69, 23.2 nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ //
Rām, Su, 56, 75.2 cintayāmāsa viśrānto na ca me nirvṛtaṃ manaḥ //
Rām, Yu, 47, 32.2 dvāreṣu caryāgṛhagopureṣu sunirvṛtāstiṣṭhata nirviśaṅkāḥ //
Rām, Yu, 110, 6.2 bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ //
Rām, Utt, 25, 32.2 nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ //
Saundarānanda
SaundĀ, 6, 46.1 aṅke 'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ /
SaundĀ, 17, 46.1 khinnasya suptasya ca nirvṛtasya bādhaṃ yathā saṃjanayanti śabdāḥ /
SaundĀ, 17, 65.2 adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃ bata nirvṛtasya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 28.1 apetauṣadhasaṃrambhaṃ nirvṛtaṃ nayanaṃ yadā /
AHS, Cikitsitasthāna, 22, 33.2 lepaḥ piṣṭās tilās tadvad bhṛṣṭāḥ payasi nirvṛtāḥ //
Bodhicaryāvatāra
BoCA, 3, 21.2 bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ //
BoCA, 9, 13.2 nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret //
BoCA, 9, 38.2 karoti sarvakāryāṇi bodhisattve'pi nirvṛte //
BoCA, 9, 39.2 tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca //
BoCA, 9, 107.2 atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ //
BoCA, 9, 151.2 nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ //
Divyāvadāna
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Harivaṃśa
HV, 16, 19.2 nirvairo nirvṛtaḥ kṣānto nirmanyuḥ kṛtir eva ca /
Kirātārjunīya
Kir, 3, 8.1 ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ /
Kūrmapurāṇa
KūPur, 1, 1, 47.1 aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirvṛtaḥ /
KūPur, 1, 14, 77.2 tāvat tiṣṭha mamādeśāt svādhikāreṣu nirvṛtaḥ //
KūPur, 1, 41, 36.2 māsatṛptim avāpyagryāṃ pitaraḥ santi nirvṛtāḥ //
KūPur, 2, 2, 35.2 māyāmātraṃ jagat kṛtsnaṃ tadā bhavati nirvṛtaḥ //
KūPur, 2, 5, 44.2 dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana //
Laṅkāvatārasūtra
LAS, 2, 51.1 nirvṛte sugate ko'sau śāsanaṃ dhārayiṣyati /
Matsyapurāṇa
MPur, 154, 418.3 ārādhyamānapādābjayugalatvātsunirvṛtaiḥ //
MPur, 154, 521.2 vapuḥsahāyatāṃ prāptau vinodarasanirvṛtau //
MPur, 159, 19.2 kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ /
MPur, 164, 26.1 yajāmahe tamevādyaṃ tamevecchāma nirvṛtāḥ /
Suśrutasaṃhitā
Su, Utt., 18, 79.2 jñeyaṃ prasādane samyagupayukte 'kṣi nirvṛtam //
Viṣṇupurāṇa
ViPur, 2, 12, 13.2 māsatṛptim avāpyāgryāṃ pitaraḥ santi nirvṛtāḥ /
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 5, 10, 21.1 kṣīravatya imā gāvo vatsavatyaśca nirvṛtāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 34.2 tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ //
Aṣṭāvakragīta, 18, 98.1 mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 6.2 taṃ nirvṛto niyatārtho bhajeta saṃsārahetūparamaśca yatra //
BhāgPur, 2, 3, 12.2 kaivalyasaṃmatapathastvatha bhaktiyogaḥ ko nirvṛto harikathāsu ratiṃ na kuryāt //
BhāgPur, 3, 2, 4.2 tīvreṇa bhaktiyogena nimagnaḥ sādhu nirvṛtaḥ //
BhāgPur, 3, 19, 30.3 diṣṭyā hato 'yaṃ jagatām aruntudas tvatpādabhaktyā vayam īśa nirvṛtāḥ //
BhāgPur, 3, 26, 7.2 bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ //
BhāgPur, 4, 1, 52.2 yayor janmany ado viśvam abhyanandat sunirvṛtam /
BhāgPur, 4, 9, 49.2 upaguhya jahāvādhiṃ tadaṅgasparśanirvṛtā //
BhāgPur, 8, 6, 13.2 dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ //
BhāgPur, 11, 3, 32.2 nṛtyanti gāyanty anuśīlayanty ajaṃ bhavanti tūṣṇīṃ param etya nirvṛtāḥ //
BhāgPur, 11, 10, 25.2 krīḍan na vedātmapātaṃ surākrīḍeṣu nirvṛtaḥ //
Bhāratamañjarī
BhāMañj, 1, 27.2 bhrātṛbhiḥ sahitastasthau nirvṛto janamejayaḥ //
BhāMañj, 1, 911.1 tataḥ kirīṭī gandharvaṃ prītaḥ papraccha nirvṛtam /
BhāMañj, 1, 1393.2 tato vahniṃ samāmantrya nirvṛtau kṛṣṇapāṇḍavau //
BhāMañj, 6, 64.1 yudhyasva sarvakarmāṇi mayi saṃnyasya nirvṛtaḥ /
BhāMañj, 10, 50.1 yatrānalo bhṛgoḥ śāpānnaṣṭo 'bhūnnirvṛtaḥ punaḥ /
BhāMañj, 13, 1286.2 kiṃ tvayāyaṃ śritaḥ śākhī tyaktvainaḥ cara nirvṛtaḥ //
BhāMañj, 13, 1502.2 tasmādenaṃ gavā rājangṛhāṇa bhava nirvṛtaḥ //
Hitopadeśa
Hitop, 2, 32.12 yato 'yaṃ cirān nirvṛto mamopayogaṃ na jānāti /
Kathāsaritsāgara
KSS, 3, 4, 405.2 tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ //
KSS, 3, 5, 100.1 tasthau ca nirvṛtas tatra tathā śvaśurasatkṛtaḥ /
KSS, 5, 2, 209.2 aśokadattaḥ priyayā śvaśrūvibhavanirvṛtaḥ //
Narmamālā
KṣNarm, 3, 105.2 kṛpārdrocchiṣṭabhugdattabhaktagolakanirvṛtaḥ //
Skandapurāṇa
SkPur, 5, 59.2 mayaiva kāritā tena nirvṛtaścādhunā bhava //
SkPur, 12, 24.3 nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ //
SkPur, 13, 31.2 nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu //
SkPur, 18, 21.3 putraṃ ca śoṇakaṃ nāma janayāmāsa nirvṛtaḥ //
SkPur, 20, 58.2 naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ //
Tantrāloka
TĀ, 3, 219.2 ekībhāvātmakaḥ sūkṣmo vijñānātmātmanirvṛtaḥ //
TĀ, 5, 45.2 tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ //
TĀ, 5, 46.2 tato 'nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ //
TĀ, 5, 78.1 tatra saṃvedanodārabindusattāsunirvṛtaḥ /
Āryāsaptaśatī
Āsapt, 2, 556.1 śākhiśikhare samīraṇadolāyitanīḍanirvṛtaṃ vasati /
Āsapt, 2, 576.1 svayam upanītair aśanaiḥ puṣṇantī nīḍanirvṛtaṃ dayitam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 42.1 nirvṛto 'smīti manyase //
SDhPS, 4, 89.1 nirvṛtastvaṃ bhoḥ puruṣa bhava //
SDhPS, 6, 30.2 vyākṛtā yada bheṣyāmastadā bheṣyāma nirvṛtāḥ //
SDhPS, 7, 270.1 nirvṛtāḥ śītībhūtāḥ sma iti manyeran //
SDhPS, 8, 110.1 te vayaṃ bhagavan arhadbhūmau nirvṛtāḥ sma iti saṃjānīmaḥ //
SDhPS, 17, 3.1 yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 10.2 payo 'mṛtāśrayaṃ divyaṃ tatpītvā nirvṛto bhava //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 126.1 bālakrīḍārato bālabhāṣālīlādinirvṛtaḥ /