Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Acintyastava
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 12, 104.1 nirvṛtiḥ prāpyate samyak satatendriyatarpaṇāt /
Carakasaṃhitā
Ca, Sū., 21, 29.1 svapno harṣaḥ sukhā śayyā manaso nirvṛtiḥ śamaḥ /
Mahābhārata
MBh, 1, 69, 12.1 abhivādya yathā vṛddhān santo gacchanti nirvṛtim /
MBh, 1, 219, 34.2 babhūva muditastṛptaḥ parāṃ nirvṛtim āgataḥ //
MBh, 2, 17, 21.3 bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau //
MBh, 2, 21, 4.1 dhārayann agadānmukhyānnirvṛtīr vedanāni ca /
MBh, 3, 72, 3.2 tathā ca me manastuṣṭir hṛdayasya ca nirvṛtiḥ //
MBh, 3, 101, 16.2 tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ //
MBh, 3, 245, 21.2 akrodhano 'nasūyaśca nirvṛtiṃ labhate parām //
MBh, 5, 68, 5.1 kṛṣir bhūvācakaḥ śabdo ṇaśca nirvṛtivācakaḥ /
MBh, 12, 112, 32.2 vicārya khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ //
MBh, 12, 137, 90.2 kurājye nirvṛtir nāsti kudeśe na prajīvyate //
MBh, 12, 137, 92.1 sā bhāryā yā priyaṃ brūte sa putro yatra nirvṛtiḥ /
MBh, 12, 171, 40.2 nirvṛtiṃ paramāṃ prāpya nādya kāmān vicintaye //
MBh, 12, 171, 45.1 nirvedaṃ nirvṛtiṃ tṛptiṃ śāntiṃ satyaṃ damaṃ kṣamām /
MBh, 12, 258, 24.3 mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ //
MBh, 12, 309, 18.2 nirvṛtiṃ labhase kasmād akasmānmṛtyunāśitaḥ //
MBh, 13, 16, 58.1 iyaṃ sā paramā śāntir iyaṃ sā nirvṛtiḥ parā /
MBh, 14, 93, 43.1 tava prasavanirvṛtyā mama lokāḥ kilākṣayāḥ /
Rāmāyaṇa
Rām, Ay, 31, 37.2 vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ //
Rām, Ār, 62, 6.2 ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim //
Rām, Yu, 94, 29.2 jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam //
Rām, Utt, 51, 16.1 nirvṛtiśca kṛtā saumya saṃtāpaśca nirākṛtaḥ /
Saundarānanda
SaundĀ, 6, 47.1 tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ /
SaundĀ, 16, 28.1 dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 29.1 evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
Amaruśataka
AmaruŚ, 1, 103.2 āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 69.1 kāntābāhulatāśleṣo nirvṛtiḥ kṛtakṛtyatā /
AHS, Sū., 14, 10.1 svapnaśayyāsukhābhyaṅgasnānanirvṛtiharṣaṇaiḥ /
AHS, Cikitsitasthāna, 7, 60.1 ekaṃ prasādya kurute yā dvayorapi nirvṛtim /
AHS, Utt., 13, 99.1 triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam /
Bodhicaryāvatāra
BoCA, 8, 43.2 prakāmaṃ sampariṣvajya kiṃ na gacchasi nirvṛtim //
Divyāvadāna
Divyāv, 12, 415.2 nirvṛtiṃ te gamiṣyanti buddhakārakṛtau janāḥ //
Harivaṃśa
HV, 18, 32.2 yogadharmam anuprāpya paramāṃ nirvṛtiṃ yayuḥ //
Kirātārjunīya
Kir, 3, 8.1 ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ /
Kir, 9, 71.1 cittanirvṛtividhāyi viviktaṃ manmatho madhumadaḥ śaśibhāsaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 55.2 na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api //
KumSaṃ, 8, 16.2 sāgarād anapagā hi jāhnavī so 'pi tanmukharasaikanirvṛtiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 11.1 badhnannaṅgeṣu romāñcam kurvan manasi nirvṛtim /
Kūrmapurāṇa
KūPur, 1, 15, 161.2 ekameva vijānīdhvaṃ tato yāsyatha nirvṛtim //
KūPur, 1, 15, 209.2 samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ //
KūPur, 1, 16, 39.2 tameva gaccha śaraṇaṃ tato yāsyasi nirvṛtim //
KūPur, 1, 24, 40.2 dṛṣṭavanto haraṃ śrīmannirbhayā nirvṛtiṃ yayuḥ //
Liṅgapurāṇa
LiPur, 1, 28, 6.1 dhyeyo maheśvaro dhyānaṃ cintanaṃ nirvṛtiḥ phalam /
LiPur, 1, 28, 23.2 saṃsārahetuḥ saṃsāro mokṣahetuś ca nirvṛtiḥ //
LiPur, 1, 74, 28.2 darśanātsparśanāttasya labhante nirvṛtiṃ narāḥ //
LiPur, 1, 77, 39.2 kurukṣetre ca yaḥ prāṇānsaṃtyajedyāti nirvṛtim //
LiPur, 2, 28, 9.1 vijñāpayāmāsa kathaṃ karmaṇā nirvṛtirvibho /
LiPur, 2, 28, 10.1 jñānena nirvṛtiḥ siddhā vibho miśreṇa vā kvacit /
LiPur, 2, 28, 11.1 sanatkumāro bhagavānkarmaṇā nirvṛtiḥ kramāt /
Matsyapurāṇa
MPur, 112, 19.2 yathoktenātha vidhinā parāṃ nirvṛtimāgamat //
MPur, 154, 117.2 nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane //
MPur, 154, 329.3 śarīrasyāsya saṃbhogaiścetasaścāpi nirvṛtiḥ //
MPur, 154, 419.2 ghoraṃ tapasyate bālā tena rūpeṇa nirvṛtiḥ //
MPur, 165, 20.2 śarīranirvṛtiṃ dṛṣṭvā lokasaṃhārabuddhitaḥ //
Suśrutasaṃhitā
Su, Sū., 41, 7.3 bhūmyambuvāyujaiḥ pittaṃ kṣipramāpnoti nirvṛtim //
Su, Utt., 18, 13.2 nirvṛtirvyādhividhvaṃsaḥ kriyālāghavam eva ca //
Viṣṇupurāṇa
ViPur, 1, 9, 104.2 lakṣmyā maitreya sahasā parāṃ nirvṛtim āgatāḥ //
ViPur, 1, 17, 85.2 tathā yatnaṃ kariṣyāmo yathā prāpsyāma nirvṛtim //
ViPur, 2, 4, 32.2 śālmaliśca mahāvṛkṣo nāma nirvṛtikārakaḥ //
ViPur, 5, 23, 37.2 tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit //
ViPur, 5, 23, 41.2 mattaḥ sāhāyyakāmo 'bhūcchāśvatī kutra nirvṛtiḥ //
ViPur, 5, 23, 42.2 śāśvatī prāpyate kena parameśvara nirvṛtiḥ //
ViPur, 6, 5, 50.2 svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ //
Śatakatraya
ŚTr, 3, 73.2 bhrāntyāpi jātu vimalaṃ katham ātmanīnaṃ na brahma saṃsarasi nirvṛtim eṣi yena //
Abhidhānacintāmaṇi
AbhCint, 1, 74.2 śivaṃ niḥśreyasaṃ śreyo nirvāṇaṃ brahma nirvṛtiḥ //
Acintyastava
Acintyastava, 1, 29.1 utpattir yasya naivāsti tasya kā nirvṛtir bhavet /
Acintyastava, 1, 31.1 ameyair aprameyānāṃ pratyekaṃ nirvṛtiḥ kṛtā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 3.2 anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim //
Aṣṭāvakragīta, 18, 34.1 aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtim /
Aṣṭāvakragīta, 18, 50.2 svātantryān nirvṛtiṃ gacchet svātantryāt paramaṃ padam //
Bhairavastava
Bhairavastava, 1, 6.2 bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi //
Bhairavastava, 1, 8.2 tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 7.2 puṃsaḥ śiśna upasthastu prajātyānandanirvṛteḥ //
BhāgPur, 3, 15, 50.1 prāduścakartha yad idaṃ puruhūta rūpaṃ teneśa nirvṛtim avāpur alaṃ dṛśo naḥ /
BhāgPur, 3, 28, 26.1 vakṣo 'dhivāsam ṛṣabhasya mahāvibhūteḥ puṃsāṃ manonayananirvṛtim ādadhānam /
BhāgPur, 3, 30, 4.2 tasyāṃ tasyāṃ sa labhate nirvṛtiṃ na virajyate //
BhāgPur, 3, 30, 5.2 nārakyāṃ nirvṛtau satyāṃ devamāyāvimohitaḥ //
BhāgPur, 3, 33, 26.2 nivṛttajīvāpattitvāt kṣīṇakleśāptanirvṛtiḥ //
BhāgPur, 4, 8, 52.2 nirvṛtyā parayā tūrṇaṃ sampannaṃ na nivartate //
BhāgPur, 4, 9, 10.1 yā nirvṛtis tanubhṛtāṃ tava pādapadmadhyānād bhavajjanakathāśravaṇena vā syāt /
BhāgPur, 4, 23, 20.2 nāvindatārtiṃ parikarśitāpi sā preyaskarasparśanamānanirvṛtiḥ //
BhāgPur, 8, 8, 29.2 śīlādiguṇasampannā lebhire nirvṛtiṃ parām //
BhāgPur, 11, 5, 50.2 avatīrṇasya nirvṛtyai yaśo loke vitanyate //
BhāgPur, 11, 7, 59.2 śṛṇvantau kūjitaṃ tāsāṃ nirvṛtau kalabhāṣitaiḥ //
Bhāratamañjarī
BhāMañj, 5, 30.2 nāpītvā nirvṛtiṃ yānti śoṇitaṃ kauravorasām //
BhāMañj, 5, 35.2 vinā tu śatrukāntāstrairna tatkrodhāgninirvṛtiḥ //
BhāMañj, 5, 182.1 niratyayaṃ nirvṛtidhāmaśokaharṣātiriktātiguṇatrayaṃ ye /
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 6, 48.1 yadā te vītamohasya buddhiryāsyati nirvṛtim /
BhāMañj, 8, 27.2 adyāhamanṛṇo bhūtvā raṇe gacchāmi nirvṛtim //
BhāMañj, 12, 33.2 kasyānyasya mahī yātu śeṣaviśrāntinirvṛtim //
BhāMañj, 13, 1339.2 sarvātmanā nirvṛtijīvaśūnyaṃ bhave bhave jīvitameva kāntāḥ //
BhāMañj, 13, 1539.2 hemakoṭiprado dattvā yāto 'haṃ nirvṛtiṃ parām //
Garuḍapurāṇa
GarPur, 1, 61, 6.2 janmasthaḥ kurute tuṣṭiṃ dvitīye nāsti nirvṛtiḥ //
GarPur, 1, 113, 58.2 vicārya khalu paśyāmi tatsukhaṃ yatra nirvṛtiḥ //
GarPur, 1, 115, 4.1 kuputre nirvṛtirnāsti kubhāryāyāṃ kuto ratiḥ /
Hitopadeśa
Hitop, 1, 144.3 vicāryaṃ khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ //
Kathāsaritsāgara
KSS, 2, 2, 205.2 cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim //
KSS, 3, 2, 123.1 dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe /
KSS, 3, 4, 393.2 bahirgatāmivātmīyadeśadarśananirvṛtim //
KSS, 5, 3, 285.2 vāmākṣībhiścatasṛbhirasau ratnasopānavāpīhṛdyodyāneṣv alabhatatarāṃ nirvṛtiṃ preyasībhiḥ //
Rasārṇava
RArṇ, 11, 3.2 yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ //
Rājanighaṇṭu
RājNigh, Śālm., 157.2 teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 31.1 śūnyaṃ nirānandamayaṃ nirvṛtinijadhāmato 'rghaṃ ca /
Tantrāloka
TĀ, 3, 243.2 avibhāgo hi nirvṛtyai dṛśyatāṃ tālapāṭhataḥ //
TĀ, 5, 75.2 kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet //
TĀ, 8, 350.1 tāvadasaṃkhyātānāṃ jantūnāṃ nirvṛtiṃ kurute /
Āryāsaptaśatī
Āsapt, 2, 352.1 proñchati tavāparādhaṃ mānaṃ mardayati nirvṛtiṃ harati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 67.2 nirvṛtiṃ tapasānvicchan gokarṇaṃ kṣetram āgamat //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 4, 34.2 aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta //
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 5, 180.2 saṃsāracakrasyājñānānnirvṛtiṃ na vijānate //
SDhPS, 5, 204.2 jino 'tha deśayettasmai viśrāmo 'yaṃ na nirvṛtiḥ //
SDhPS, 5, 210.2 abaddham avimuktaṃ ca na vijānāti nirvṛtim //
SDhPS, 7, 83.1 deśayatu bhagavān nirvṛtim //
SDhPS, 7, 114.1 deśayatu bhagavān nirvṛtim //
SDhPS, 7, 140.1 deśayatu bhagavān nirvṛtim //
SDhPS, 7, 178.1 deśayatu bhagavān nirvṛtim //
SDhPS, 13, 122.1 nirvṛtyā cainān pralobhayati sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gatam //
Sātvatatantra
SātT, 2, 3.2 dharmaṃ tathā bhagavatā kathitaṃ viśeṣaśiṣyeṣv asau paramanirvṛtim ādadhānam //