Occurrences

Kāṭhakagṛhyasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Narmamālā
Rasaratnasamuccaya
Rasendracintāmaṇi
Skandapurāṇa
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kāṭhakagṛhyasūtra
KāṭhGS, 4, 4.0 nilayārthī yūnabaddhaṃ na praviśet //
Lalitavistara
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 4, 6.2 tuṣitavarabhavananilayādyadā cyavati nāyakaḥ puruṣasiṃhaḥ /
Mahābhārata
MBh, 1, 55, 42.6 vārṣṇeye nilayaṃ prāpte kṛṣṇadārān prarakṣya ca /
MBh, 1, 106, 7.1 hitvā prāsādanilayaṃ śubhāni śayanāni ca /
MBh, 1, 138, 14.10 ajñātavṛkṣanilayapretarākṣasasādhvasān /
MBh, 2, 6, 11.2 kathayiṣye tathendrasya kailāsanilayasya ca //
MBh, 2, 27, 20.2 kauśikīkacchanilayaṃ rājānaṃ ca mahaujasam //
MBh, 3, 22, 10.1 atha māṃ puruṣaḥ kaścid dvārakānilayo 'bravīt /
MBh, 3, 42, 31.1 tataḥ kailāsanilayo dhanādhyakṣo 'bhyabhāṣata /
MBh, 3, 187, 19.2 vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me //
MBh, 3, 219, 35.1 pādapānāṃ ca yā mātā karañjanilayā hi sā /
MBh, 4, 59, 7.2 jvalantaḥ kapim ājaghnur dhvajāgranilayāṃśca tān //
MBh, 7, 4, 6.1 himavaddurganilayāḥ kirātā raṇakarkaśāḥ /
MBh, 8, 27, 41.1 sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam /
MBh, 9, 35, 47.2 tritaścāpyagamat prītaḥ svam eva nilayaṃ tadā //
MBh, 10, 8, 10.2 dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat //
MBh, 12, 59, 103.2 ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ //
MBh, 12, 114, 3.1 surārinilayaḥ śaśvat sāgaraḥ saritāṃ patiḥ /
MBh, 12, 136, 142.1 asminnilaya eva tvaṃ nyagrodhād avatāritaḥ /
MBh, 12, 163, 23.1 mama tvaṃ nilayaṃ prāptaḥ priyātithir aninditaḥ /
MBh, 12, 274, 9.1 yakṣāṇām adhipaḥ śrīmān kailāsanilayaḥ prabhuḥ /
MBh, 13, 17, 110.2 vāhitā sarvabhūtānāṃ nilayaśca vibhur bhavaḥ //
MBh, 16, 6, 4.1 sa vṛṣṇinilayaṃ gatvā dārukeṇa saha prabho /
Rāmāyaṇa
Rām, Bā, 2, 10.2 jaghāna vairanilayo niṣādas tasya paśyataḥ //
Rām, Bā, 71, 20.1 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ /
Rām, Bā, 73, 7.1 praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ /
Rām, Bā, 74, 26.1 dattvā mahendranilayas tapobalasamanvitaḥ /
Rām, Ay, 5, 18.1 tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ /
Rām, Ay, 6, 9.2 ayodhyānilayaḥ śrutvā sarvaḥ pramudito janaḥ //
Rām, Ay, 22, 20.2 jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā //
Rām, Ay, 40, 3.1 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ /
Rām, Ay, 42, 2.1 svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ /
Rām, Ay, 48, 8.2 gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ //
Rām, Ay, 108, 25.2 samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede //
Rām, Ār, 20, 13.3 daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam //
Rām, Ki, 7, 2.1 na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ /
Rām, Ki, 36, 25.1 kṣīrodavelānilayās tamālavanavāsinaḥ /
Rām, Ki, 39, 11.1 adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 39, 18.1 tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 39, 61.1 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 41, 10.1 tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 41, 46.1 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 57, 9.2 ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ //
Rām, Ki, 57, 18.2 śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ //
Rām, Su, 25, 38.1 pakṣī ca śākhānilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī /
Rām, Su, 56, 45.1 astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm /
Rām, Yu, 2, 3.2 pravṛttāvupalabdhāyāṃ jñāte ca nilaye ripoḥ //
Rām, Yu, 19, 5.1 ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā /
Rām, Yu, 29, 4.1 laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ /
Amarakośa
AKośa, 2, 25.2 gṛhāḥ puṃsi ca bhūmnyeva nikāyyanilayālayāḥ //
AKośa, 2, 28.1 maṭhaś chāttrādinilayo gañjā tu madirāgṛham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 49.2 nilayo muṇḍatā kākagṛdhrādyaiḥ parivāraṇam //
Bhallaṭaśataka
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
BhallŚ, 1, 100.1 ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ /
Bodhicaryāvatāra
BoCA, 8, 28.2 svacchandacāryanilayo vihariṣyāmyahaṃ kadā //
BoCA, 8, 88.1 svacchandacāryanilayaḥ pratibaddho na kasyacit /
Daśakumāracarita
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 1, 4, 20.6 tadanu madanugamyamāno bandhupālo nijāvāsaṃ praviśya māmapi nilayāya visasarja //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
Harivaṃśa
HV, 5, 19.1 ye cānye vindhyanilayās tumurās tumburās tathā /
Kūrmapurāṇa
KūPur, 1, 11, 112.2 haṃsākhyā vyomanilayā jagatsṛṣṭivivardhinī //
KūPur, 1, 11, 118.2 yaśasvinī sāmagītirbhavāṅganilayālayā //
KūPur, 1, 11, 164.1 aiśvaryavartmanilayā viraktā garuḍāsanā /
KūPur, 1, 11, 170.1 bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ /
KūPur, 1, 11, 180.1 śivākhyā cittanilayā śivajñānasvarūpiṇī /
KūPur, 1, 11, 191.1 himavanmerunilayā kailāsagirivāsinī /
KūPur, 1, 11, 199.1 suṣeṇā candranilayā sukīrtiśchinnasaṃśayā /
KūPur, 2, 5, 14.2 jñānavairāgyanilayaṃ jñānayogaṃ sanātanam //
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 29, 11.1 kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasaṃbhavam /
Laṅkāvatārasūtra
LAS, 1, 22.1 yogināṃ nilayo hyeṣa dṛṣṭadharmavihāriṇām /
Liṅgapurāṇa
LiPur, 1, 2, 21.2 śmaśānanilayaścaiva candrarekhāsamudbhavaḥ //
LiPur, 1, 2, 46.1 kṛṣṇatve dvārakāyāṃ tu nilayo mādhavasya tu /
LiPur, 1, 50, 12.2 kṛṣṇe gandharvanilayaḥ pāṇḍure purasaptakam //
LiPur, 1, 52, 47.2 śṛṅgavān parvataścaiva pitṝṇāṃ nilayaḥ sadā //
LiPur, 1, 98, 50.2 adhyātmayoganilayaḥ sutantustantuvardhanaḥ //
Matsyapurāṇa
MPur, 127, 10.1 ādityanilayo rāhuḥ somaṃ gacchati parvasu /
MPur, 166, 24.2 pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat //
Suśrutasaṃhitā
Su, Sū., 46, 91.1 dūre janāntanilayā dūre pānīyagocarāḥ /
Su, Sū., 46, 92.1 atīvāsannanilayāḥ samīpodakagocarāḥ /
Varāhapurāṇa
VarPur, 27, 7.2 tatra gacchāmahe sarve kailāsanilayaṃ prabhum //
Viṣṇupurāṇa
ViPur, 3, 11, 34.1 jalecarā bhūnilayā vāyvādhārāśca jantavaḥ /
ViPur, 6, 8, 58.2 yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ //
Śatakatraya
ŚTr, 2, 51.1 unmīlattrivalītaraṅganilayā prottuṅgapīnastanadvandvenodgatacakravākayugalā vaktrāmbujodbhāsinī /
ŚTr, 3, 76.1 yato meruḥ śrīmān nipatati yugāntāgnivalitaḥ samudrāḥ śuṣyanti pracuramakaragrāhanilayāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 35.2 yāsyantyadarśanam alaṃ balapārthabhīmavyājāhvayena hariṇā nilayaṃ tadīyam //
BhāgPur, 3, 15, 13.2 yayur vaikuṇṭhanilayaṃ sarvalokanamaskṛtam //
BhāgPur, 3, 16, 1.3 pratinandya jagādedaṃ vikuṇṭhanilayo vibhuḥ //
BhāgPur, 3, 23, 16.1 upary upari vinyastanilayeṣu pṛthak pṛthak /
BhāgPur, 4, 3, 7.1 dṛṣṭvā svanilayābhyāśe lolākṣīr mṛṣṭakuṇḍalāḥ /
BhāgPur, 4, 6, 8.2 yayau svadhiṣṇyān nilayaṃ puradviṣaḥ kailāsam adripravaraṃ priyaṃ prabhoḥ //
BhāgPur, 11, 2, 50.2 vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ //
Bhāratamañjarī
BhāMañj, 5, 72.2 mṛṇālabālanilayo babhūvānuśayākulaḥ //
BhāMañj, 8, 73.1 samudrakūlanilayaḥ purā vaiśyo mahādhanaḥ /
BhāMañj, 13, 411.1 śmaśānanilayaṃ kopāttaṃ vilokya śucivratam /
BhāMañj, 13, 531.1 nyagrodhamūlanilayaḥ pralayo mūṣikaḥ purā /
BhāMañj, 13, 792.2 nirayeṣveva nilayaḥ kāmināṃ kāmasaṃnibhaḥ //
BhāMañj, 13, 871.1 sa gatvā śūnyanilaye dadarśa khararūpiṇam /
BhāMañj, 13, 938.1 śūnyasthānaikanilayaḥ samo brahmaṇi līyate /
BhāMañj, 13, 1097.1 bhikṣukī śūnyanilayā śūnye 'smiṃstava vigrahe /
BhāMañj, 13, 1417.2 vihitācārahīnānāṃ nirayo nilayo 'kṣayaḥ //
Garuḍapurāṇa
GarPur, 1, 55, 14.2 vindhyāntarnilayā deśāḥ pūrvadakṣiṇataḥ smṛtāḥ //
GarPur, 1, 115, 60.1 sarve kṣayāntā nilayāḥ patanāntāḥ samucchrayāḥ /
Gītagovinda
GītGov, 4, 2.2 vyālanilayamilanena garalam iva kalayati malayasamīram //
GītGov, 11, 21.2 dvāre nikuñjanilayasya harim nirīkṣya vrīḍāvatīm atha sakhī nijagāda rādhām //
Hitopadeśa
Hitop, 1, 150.3 tadadho nilayaṃ gantuṃ cakre panthānam agrataḥ //
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Kathāsaritsāgara
KSS, 3, 1, 34.1 gṛhītabhikṣaśca tato jagāma nilayaṃ nijam /
KSS, 3, 4, 70.2 pratāpanilayasyaikacakravartitayā rathaḥ //
KSS, 4, 1, 106.2 nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ //
KSS, 4, 2, 255.2 malayācalād agacchan nijanilayaṃ tuhinaśailataṭam //
KSS, 5, 3, 208.2 ityuktvā sa yayau tena samaṃ svanilayaṃ vratī //
KSS, 5, 3, 250.1 sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā /
Mahācīnatantra
Mahācīnatantra, 7, 24.1 akhaṇḍānandanilayam advaitaṃ paramaṃ padam /
Narmamālā
KṣNarm, 3, 101.2 babhrāma laulyanilayaḥ piṇḍārthī bandhuveśmasu //
Rasaratnasamuccaya
RRS, 1, 11.1 asti nīhāranilayo mahānuttaradiṅmukhe /
Rasendracintāmaṇi
RCint, 3, 5.1 sūtaṃ rahasyanilaye sumuhūrte vidhorbale /
Skandapurāṇa
SkPur, 2, 13.1 gauryāśca nilayo vindhye vindhyasūryasamāgamaḥ /
SkPur, 22, 31.1 nandīśvarasyānucaraḥ kṣīrodanilayo bhavet //
SkPur, 23, 53.2 namaḥ pravaramālāya kṣīrodanilayāya ca //
SkPur, 25, 33.1 mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha /
Vetālapañcaviṃśatikā
VetPV, Intro, 54.1 samagraduḥkhanilayaṃ bhūtasaṃghapradharṣaṇam /
Āryāsaptaśatī
Āsapt, 2, 150.1 kelinilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate /
Śyainikaśāstra
Śyainikaśāstra, 6, 6.1 ye śyenā nīḍanilayā labdhāḥ prāgbandhapoṣitāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.2 gokarṇakṣetranilayaṃ dvibhujaṃ varadaṃ satām /
GokPurS, 4, 29.2 pṛthivyāṃ yāni tīrthāni pātālanilayāni ca //
GokPurS, 12, 104.1 gokarṇakṣetranilayaḥ siddhido dvibhujānvitaḥ /
Haribhaktivilāsa
HBhVil, 1, 226.1 sarvasampattinilayāḥ sarvatrāpy akutobhayāḥ /
HBhVil, 3, 154.1 tato nirgatya nilayānnāmānīmāni kīrtayet /
Haṃsadūta
Haṃsadūta, 1, 46.2 bhavān draṣṭā hemollikhitadaśamaskandhacaritair lasadbhittiprāntaṃ muravijayinaḥ kelinilayam //
Kokilasaṃdeśa
KokSam, 1, 79.2 vidvadvṛnde vivaditumanasyāgate yatra śaśvadvyākhyāśālāvalabhinilayas tiṣṭhate kīrasaṅghaḥ //
KokSam, 2, 11.1 tasyāṃ lakṣmīramaṇanilayaṃ dakṣiṇenekṣaṇīyaṃ matkāntāyāḥ sadanamabhito veṣṭitaṃ ratnasālaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 7.1 naimiṣe puṇyanilaye nānāṛṣiniṣevite /
SkPur (Rkh), Revākhaṇḍa, 11, 59.1 narmadātīranilayaṃ duḥkhaughavilayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 44, 10.1 patitā nilayaṃ yānti rudrasya nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 7.2 gṛhītvā taṃ kare siddhaṃ jagāma nilayaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 16.1 saṃsāre sarvasaukhyānāṃ nilayāste bhavanti ca /
SkPur (Rkh), Revākhaṇḍa, 95, 16.2 āścaryaṃ jñātivargāṇāṃ dharmāṇāṃ nilayāstu te //
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
SkPur (Rkh), Revākhaṇḍa, 186, 18.2 trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā //
Sātvatatantra
SātT, 1, 12.1 sarvalokaikanilayo bhagavān iti śabdyate /
SātT, 1, 40.1 sarvajīvaikanilayaṃ bhagavantaṃ pracakṣate /
SātT, 3, 43.1 vaikuṇṭhalokanilayaṃ śuddhasattvātmavigraham /