Occurrences

Gautamadharmasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
Gopathabrāhmaṇa
GB, 1, 2, 7, 2.0 yad upariśāyī bhavaty abhīkṣṇaṃ nivāsā jāyante //
Vasiṣṭhadharmasūtra
VasDhS, 22, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ //
Arthaśāstra
ArthaŚ, 4, 7, 23.1 anuyuñjīta saṃyogaṃ nivāsaṃ vāsakāraṇam /
ArthaŚ, 4, 8, 1.1 muṣitasaṃnidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśajātigotranāmakarmasārasahāyanivāsān anuyuñjīta //
ArthaŚ, 4, 8, 3.1 tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca grahaṇād ityanuyuñjīta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 129.0 pāyyasāṃnāyyanikāyyadhāyyā mānahavirnivāsasāmidhenīṣu //
Aṣṭādhyāyī, 3, 3, 41.0 nivāsacitiśarīropasamādhāneṣv ādeś ca kaḥ //
Aṣṭādhyāyī, 4, 2, 69.0 tasya nivāsaḥ //
Aṣṭādhyāyī, 4, 3, 89.0 so 'sya nivāsaḥ //
Aṣṭādhyāyī, 6, 1, 201.0 kṣayo nivāse //
Buddhacarita
BCar, 1, 6.2 dhyānānukūlāṃ vijanāmiyeṣa tasyāṃ nivāsāya nṛpaṃ babhāṣe //
BCar, 2, 18.2 jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato nivāsāya divaṃ jagāma //
Carakasaṃhitā
Ca, Sū., 27, 54.2 jale nivāsājjalajā jalecaryāj jalecarāḥ //
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Cik., 1, 18.1 nivāse nirbhaye śaste prāpyopakaraṇe pure /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Lalitavistara
LalVis, 3, 26.1 apara āhuḥ iyaṃ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ /
Mahābhārata
MBh, 1, 2, 233.12 parīkṣya ca nivāsārthaṃ dvārakāṃ viniveśayat /
MBh, 1, 50, 15.2 śriyāṃ nivāso 'si yathā vasūnāṃ nidhānabhūto 'si tathā kratūnām //
MBh, 1, 67, 20.8 tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite /
MBh, 1, 74, 11.8 na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet /
MBh, 1, 142, 5.3 nivāso rākṣasasyaitaddhiḍimbasya mamaiva ca //
MBh, 1, 143, 26.2 guhyakānāṃ nivāseṣu tāpasāyataneṣu ca //
MBh, 1, 193, 7.2 atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te //
MBh, 1, 199, 37.2 nivāsaṃ rocayanti sma sarvabhāṣāvidastathā //
MBh, 1, 209, 24.8 indraprasthanivāsaṃ me āgatā tatra raṃsyase /
MBh, 1, 212, 1.46 varṣarātranivāsārtham āgato naḥ puraṃ prati /
MBh, 1, 212, 1.448 nivāsam abhijānāmi śaṅkhacakragadādharāt /
MBh, 1, 219, 27.2 pitṛdevanivāseṣu saṃtāpaścāpyajāyata //
MBh, 2, 47, 15.2 auṣṇīṣān anivāsāṃśca bāhukān puruṣādakān //
MBh, 3, 25, 9.2 yatrecchasi mahārāja nivāsaṃ tatra kurmahe //
MBh, 3, 25, 20.2 tasmin vane dharmabhṛtāṃ nivāse dadarśa siddharṣigaṇān anekān //
MBh, 3, 25, 26.2 babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva //
MBh, 3, 26, 8.1 sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitur eva śāsanāt /
MBh, 3, 37, 31.2 nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate //
MBh, 3, 45, 20.1 sa nivāso 'bhavad vipra viṣṇor jiṣṇostathaiva ca /
MBh, 3, 125, 13.1 ārcīkaparvataś caiva nivāso vai manīṣiṇām /
MBh, 3, 155, 1.3 abhyetya rājā kaunteyo nivāsam akarot prabhuḥ //
MBh, 3, 169, 29.2 idaṃ vṛtaṃ nivāsāya devebhyaś cābhayaṃ yudhi //
MBh, 3, 173, 21.2 sa lomaśaḥ prītamanā jagāma divaukasāṃ puṇyatamaṃ nivāsam //
MBh, 3, 174, 1.3 sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd bharatarṣabhāṇām //
MBh, 3, 174, 5.2 ete nivāsāḥ satataṃ babhūvur niśāniśaṃ prāpya nararṣabhāṇām //
MBh, 3, 174, 16.2 viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ //
MBh, 3, 174, 21.2 sarasvatīm etya nivāsakāmāḥ saras tato dvaitavanaṃ pratīyuḥ //
MBh, 3, 181, 41.1 svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ krameṇa samprāpsyatha karmabhiḥ svaiḥ /
MBh, 3, 188, 80.2 na lapsyante nivāsaṃ ca nirastāḥ pathi śerate //
MBh, 3, 260, 13.3 yatrecchakanivāsāś ca kecid atra vanaukasaḥ //
MBh, 3, 264, 40.2 nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ //
MBh, 3, 267, 22.2 velāvanaṃ samāsādya nivāsam akarot tadā //
MBh, 3, 299, 2.3 abhyanujñāpayiṣyantas taṃ nivāsaṃ dhṛtavratāḥ //
MBh, 4, 1, 11.1 eteṣāṃ katamo rājannivāsastava rocate /
MBh, 4, 1, 24.20 madhye nivāsaṃ bhīmasya duṣkaraṃ tasya bhūpateḥ /
MBh, 4, 27, 27.1 tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ /
MBh, 5, 10, 25.1 indraḥ satāṃ saṃmataśca nivāsaśca mahātmanām /
MBh, 5, 107, 2.2 atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija //
MBh, 6, BhaGī 9, 18.1 gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt /
MBh, 9, 60, 62.1 kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe /
MBh, 9, 61, 1.2 tataste prayayuḥ sarve nivāsāya mahīkṣitaḥ /
MBh, 12, 16, 18.2 mahāraṇyanivāsaśca na tasya smartum arhasi //
MBh, 12, 120, 15.2 nāśrayed bālabarhāṇi sannivāsāni vāsayet //
MBh, 12, 165, 3.2 gotramātravido rājā nivāsaṃ samapṛcchata //
MBh, 12, 165, 4.1 kva te nivāsaḥ kalyāṇa kiṃgotrā brāhmaṇī ca te /
MBh, 12, 221, 23.2 nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca //
MBh, 12, 232, 26.2 śūnyāgārāṇi caikāgro nivāsārtham upakramet //
MBh, 12, 253, 34.2 upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ //
MBh, 12, 273, 23.3 kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me //
MBh, 12, 273, 25.2 śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me //
MBh, 12, 290, 108.1 teṣāṃ na tiryaggamanaṃ hi dṛṣṭaṃ nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ /
MBh, 12, 291, 43.1 sahavāso nivāsātmā nānyo 'ham iti manyate /
MBh, 12, 314, 40.2 brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati //
MBh, 12, 323, 34.1 tejonivāsaḥ sa dvīpa iti vai menire vayam /
MBh, 12, 325, 4.5 pūrvanivāsa brahmapurohita brahmakāyika mahākāyika mahārājika caturmahārājika ābhāsura mahābhāsura saptamahābhāsura yāmya /
MBh, 12, 326, 83.2 kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm //
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 13, 26, 21.2 nivāse 'psarasāṃ divye kāmacārī mahīyate //
MBh, 13, 72, 14.2 na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam //
MBh, 13, 82, 21.1 etat te kāraṇaṃ śakra nivāsakṛtam adya vai /
MBh, 13, 110, 63.1 devakanyānivāse ca tasmin vasati mānavaḥ /
MBh, 13, 110, 69.1 somakanyānivāseṣu so 'dhyāvasati nityadā /
MBh, 13, 119, 14.1 gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca /
MBh, 13, 128, 13.2 nivāsā bahurūpāste viśvarūpaguṇānvitāḥ /
MBh, 14, 12, 8.2 mahāraṇyanivāsaśca na tasya smartum icchasi //
MBh, 14, 15, 33.1 prayojanaṃ cāpi nivāsakāraṇe na vidyate me tvad ṛte mahābhuja /
MBh, 14, 69, 17.2 āsīd vaiśravaṇasyeva nivāsastat puraṃ tadā //
MBh, 14, 90, 36.2 siddhavipranivāsaiśca samantād abhisaṃvṛtaḥ //
MBh, 15, 24, 16.2 tato bhāgīrathītīre nivāsam akarot prabhuḥ //
MBh, 15, 24, 24.1 sa teṣām atiduḥkho 'bhūnnivāsaḥ prathame 'hani /
MBh, 15, 25, 1.3 nivāsam akarod rājā vidurasya mate sthitaḥ //
MBh, 15, 25, 12.2 śatayūpāśrame tasminnivāsam akarot tadā //
MBh, 15, 39, 21.2 nivāsam akarot sarvo yathāprīti yathāsukham //
MBh, 15, 39, 22.2 nivāsam akarod dhīmān sastrīvṛddhapuraḥsaraḥ //
MBh, 16, 8, 43.2 deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ //
MBh, 18, 1, 11.2 svarge nivāso rājendra viruddhaṃ cāpi naśyati //
Rāmāyaṇa
Rām, Bā, 5, 14.2 nānādeśanivāsaiś ca vaṇigbhir upaśobhitām //
Rām, Bā, 47, 7.2 siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā //
Rām, Bā, 49, 23.1 siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā /
Rām, Ay, 24, 19.2 uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati //
Rām, Ay, 49, 15.2 samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ //
Rām, Ay, 84, 22.2 cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ //
Rām, Ay, 85, 1.1 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā /
Rām, Ay, 87, 18.2 tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā //
Rām, Ār, 5, 16.1 pampānadīnivāsānām anumandākinīm api /
Rām, Ār, 56, 20.2 etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva //
Rām, Ār, 67, 20.2 nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe //
Rām, Ki, 15, 16.1 nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ /
Rām, Utt, 3, 21.2 nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ //
Rām, Utt, 3, 24.2 rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī //
Rām, Utt, 3, 26.1 sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām /
Rām, Utt, 5, 20.2 nivāsaṃ kathayāmāsa śakrasyevāmarāvatīm //
Rām, Utt, 11, 34.2 niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ //
Rām, Utt, 26, 1.2 astaṃ prāpte dinakare nivāsaṃ samarocayat //
Saundarānanda
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 94.2 saṃghaḥ saṃhatya tāṃ svasmān nivāsān niravāsayat //
Daśakumāracarita
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 4, 19.1 saumya darpasāravasudhādhipāmātyasya bhavato 'smannivāse sāhasakaraṇamanucitam /
DKCar, 2, 5, 77.1 kamapi kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi //
DKCar, 2, 6, 28.1 apitu na cediha yuvayoḥ sukhanivāsakāraṇaṃ kamapyupāyam utpādayituṃ śaknuyām //
Harivaṃśa
HV, 6, 12.2 tatra tatra prajāḥ sarvā nivāsaṃ samarocayan //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 136.1 itaśca gavyūtimātramiva pāreśoṇaṃ tasya bhagavataścyavanasya svanāmnā nirmitavyapadeśaṃ cyāvanaṃ nāma caitrarathakalpaṃ kānanaṃ nivāsaḥ //
Harṣacarita, 1, 248.1 cakāra ca kṛtadāraparigrahasyāsya tasminneva pradeśe prītyā prītikūṭanāmānaṃ nivāsam //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kirātārjunīya
Kir, 9, 36.1 prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ /
Kir, 12, 33.1 badarītapovananivāsaniratam avagāta mānyathā /
Kir, 16, 31.1 tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ /
Kumārasaṃbhava
KumSaṃ, 5, 6.2 ayācatāraṇyanivāsam ātmanaḥ phalodayāntāya tapaḥsamādhaye //
Kāmasūtra
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
Kātyāyanasmṛti
KātySmṛ, 1, 125.2 rājñāṃ ca kramaśo nāma nivāsaṃ sādhyanāma ca //
KātySmṛ, 1, 127.2 jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca //
Kūrmapurāṇa
KūPur, 1, 11, 156.2 mandarādrinivāsā ca śāradā svarṇamālinī //
KūPur, 1, 44, 27.2 nivāsaḥ kalpitaḥ pūrvaṃ devadevena śūlinā //
KūPur, 1, 46, 4.2 nivāsaḥ koṭiyakṣāṇāṃ kuberasya ca dhīmataḥ /
KūPur, 2, 34, 29.2 sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ //
KūPur, 2, 44, 97.1 kailāsagamanaṃ cātha nivāsastatra śārṅgiṇaḥ /
Liṅgapurāṇa
LiPur, 1, 29, 29.1 kṣīrodaś ca samudro 'sau nivāsaḥ sarvadā hareḥ /
LiPur, 1, 29, 32.2 kṣīrodaṃ pūrvavaccakre nivāsaṃ cātmanaḥ prabhuḥ //
LiPur, 1, 50, 5.2 vasudhāre vasūnāṃ tu nivāsaḥ parikīrtitaḥ //
LiPur, 1, 51, 20.2 nivāsaḥ koṭiyakṣāṇāṃ tathānyeṣāṃ mahātmanām //
LiPur, 1, 53, 12.1 prārthitaś ca mahādevo nivāsārthaṃ sahāṃbayā /
LiPur, 1, 89, 66.2 gonivāsena vai śuddhā secanena dharā smṛtā //
LiPur, 1, 92, 90.1 idaṃ manye mahākṣetraṃ nivāso yogināṃ param /
LiPur, 1, 92, 98.2 evametāni puṇyāni mannivāsāni pārvati //
LiPur, 2, 6, 78.1 āvayoḥ sthānamālokya nivāsārthaṃ tataḥ punaḥ /
Matsyapurāṇa
MPur, 85, 7.3 nivāsaścāpi pārvatyāstasmācchāntiṃ prayaccha me //
MPur, 154, 201.1 bhavadbhireva kṛtyo'haṃ nivāsāyātmarūpiṇām /
MPur, 169, 12.1 yānyadhobhāgaparṇāni te nivāsāstu bhāgaśaḥ /
MPur, 175, 57.1 kutra cāsya nivāsaḥ syādbhojanaṃ vā kimātmakam /
Suśrutasaṃhitā
Su, Sū., 5, 22.2 dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 85.2 tatra tatra prajānāṃ hi nivāsaṃ samarocayat //
ViPur, 2, 15, 23.1 kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā /
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
Yājñavalkyasmṛti
YāSmṛ, 3, 25.2 nivāsarājani prete tad ahaḥ śuddhikāraṇam //
Śatakatraya
ŚTr, 3, 74.1 kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrair mahāvistaraiḥ svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ /
ŚTr, 3, 82.2 yuktaṃ kevalam etad eva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāvagirīndrakandarataṭīkuñje nivāsaḥ kvacit //
Amaraughaśāsana
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 27.1 śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām /
BhāgPur, 2, 1, 36.1 vayāṃsi tadvyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ /
BhāgPur, 4, 18, 30.2 nivāsānkalpayāṃcakre tatra tatra yathārhataḥ //
BhāgPur, 8, 8, 26.1 tasyāḥ śriyastrijagato janako jananyā vakṣo nivāsamakarot paramaṃ vibhūteḥ /
BhāgPur, 10, 2, 19.1 sā devakī sarvajagannivāsanivāsabhūtā nitarāṃ na reje /
BhāgPur, 10, 2, 19.1 sā devakī sarvajagannivāsanivāsabhūtā nitarāṃ na reje /
BhāgPur, 10, 5, 18.2 harernivāsātmaguṇai ramākrīḍamabhūnnṛpa //
Bhāratamañjarī
BhāMañj, 1, 123.1 sa dhīvaranivāso 'pi na bhraṣṭo nijadharmataḥ /
BhāMañj, 13, 1561.1 nivāsārthaṃ purā gāvaḥ prārthitā bahuśaḥ śriyā /
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 30, 16.2 śrīparvatanivāsāya namaḥ śreyaskarāya ca //
GarPur, 1, 106, 18.1 nivāsarājani tathā tadahaḥ śuddhikāram /
Gītagovinda
GītGov, 11, 41.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 43.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 45.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 47.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 49.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 51.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 53.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 55.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 23.1 stokonmagnasphuritapulināṃ tvannivāsecchayeva drakṣyasyārāt kanakamukharāṃ dakṣiṇām añjanādreḥ /
Hitopadeśa
Hitop, 4, 88.1 yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ /
Kathāsaritsāgara
KSS, 1, 2, 33.2 ekarātrinivāsārthaṃ dūrādhvaparidhūsarau //
KSS, 2, 2, 105.2 nivāsahetor guptaṃ ca gacchāmo mathurāmitaḥ //
KSS, 2, 3, 32.2 śithilīkṛtakailāsanivāsavyasano haraḥ //
KSS, 3, 4, 105.1 nināyainaṃ nivāsāya bhūpatiṃ buddhimān hayaḥ /
KSS, 4, 1, 113.2 asmannivāsaḥ sakalo 'pyagrahāro viluṇṭhitaḥ //
KSS, 4, 2, 17.1 vidyādharanivāse ca tasmin vidyādharādhipaḥ /
KSS, 5, 2, 136.2 śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam //
KSS, 5, 2, 293.1 vidyādharavarataruṇau svajanānugatāvubhau nijanivāsam /
KSS, 5, 3, 242.2 vidyādharanivāsaṃ taṃ naya tannigrahāya mām //
KSS, 6, 1, 136.1 rājate sitaharmyair yā mahākālanivāsabhūḥ /
KSS, 6, 1, 202.1 ato nivāse sarvatra deva śaṅkāmahe vayam /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 130.2 teṣām eva nivāsaḥ parikathitaḥ peyavarga iti kṛtibhiḥ //
Skandapurāṇa
SkPur, 13, 7.2 devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
Tantrāloka
TĀ, 8, 120.2 abhimānato yatheṣṭaṃ bhogasthānaṃ nivāsaśca //
Ānandakanda
ĀK, 1, 19, 67.2 garbhagehe nivāsaṃ ca vṛttapīnonnatastanīḥ //
ĀK, 1, 20, 192.2 tasminsnihyati me cetastaccittaṃ me nivāsabhūḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 66.2, 4.0 adhīvāsaḥ sahāvasthānaṃ yāvad adhīvāsāditi yāvaccharīranivāsāt etacca vipākātpūrvaṃ nipātāccordhvaṃ jñeyam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 52.2 rājalakṣmīnivāsaśca babhau sūrya ivāparaḥ //
Haribhaktivilāsa
HBhVil, 3, 23.1 jayati jananivāso devakījanmavādo yaduvarapariṣat svair dorbhir asyann adharmam /
Haṃsadūta
Haṃsadūta, 1, 41.1 atha krāmaṃ krāmaṃ kramaghaṭanayā saṃkaṭatarān nivāsān vṛṣṇīnām anusara purīmadhyaviśikhān /
Haṃsadūta, 1, 45.2 tadālokād dhīra sphurati tava cenmānasarucir jitaṃ tarhi svairaṃ janasahanivāsapriyatayā //
Haṃsadūta, 1, 72.2 kuhūkaṇṭhairaṇḍāvadhisahanivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣair balibhujaḥ //
Kokilasaṃdeśa
KokSam, 1, 3.2 ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 41.1 veśmadvāre nivāseṣu yo naraḥ khātam icchati /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 123.1 tena ca samayena pañcābhijñā ṛṣayo bhaveyur divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 37.3 mama loke nivāsaśca tava putra bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 167, 12.2 māmūcatuḥ prahṛṣṭau tau nivāsārthaṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 184, 16.2 babhūva tatraiva nivāsakārī vidhūtapāpanikaṭapradeśe //