Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 17, 1.6 śrāvastīnivāsibhiś ca gāndharvikai rājñe niveditam /
Lalitavistara
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 68, 2.11 devatānāṃ vacaḥ śrutvā kaṇvāśramanivāsinaḥ /
MBh, 1, 68, 7.1 tato 'sya nāma cakruste kaṇvāśramanivāsinaḥ /
MBh, 1, 114, 37.2 babhūva paramo harṣaḥ śataśṛṅganivāsinām //
MBh, 1, 115, 19.1 nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ /
MBh, 1, 115, 21.9 ṛṣīṇām api sarveṣāṃ śataśṛṅganivāsinām /
MBh, 1, 115, 28.4 jātamātrān upādāya śataśṛṅganivāsinaḥ /
MBh, 1, 116, 22.58 hitvā rājyaṃ ca bhogāṃśca śataśṛṅganivāsinā /
MBh, 1, 116, 31.6 arhatastasya kṛtyāni śataśṛṅganivāsinaḥ /
MBh, 1, 117, 20.7 toṣitāstāpasāstatra śataśṛṅganivāsinaḥ /
MBh, 1, 123, 22.1 taṃ tato 'nveṣamāṇāste vane vananivāsinam /
MBh, 1, 134, 10.2 upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ //
MBh, 1, 151, 13.12 adya prabhṛti svapsyanti viprakīrya nivāsinaḥ /
MBh, 1, 212, 1.87 te babhūvur daśārhāṇāṃ kanyāpuranivāsinaḥ /
MBh, 1, 212, 1.203 samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ /
MBh, 1, 215, 11.121 pradīptaṃ khāṇḍavaṃ dṛṣṭvā ye sma tatra nivāsinaḥ /
MBh, 2, 47, 7.1 śataṃ dāsīsahasrāṇāṃ kārpāsikanivāsinām /
MBh, 2, 47, 8.1 baliṃ ca kṛtsnam ādāya bharukacchanivāsinaḥ /
MBh, 3, 11, 12.1 taṃ jaṭājinasaṃvītaṃ tapovananivāsinam /
MBh, 3, 18, 4.2 mohayāmāsa daiteyān sarvān saubhanivāsinaḥ //
MBh, 3, 41, 25.1 tataḥ prabhus tridivanivāsināṃ vaśī mahāmatir giriśa umāpatiḥ śivaḥ /
MBh, 3, 82, 126.1 kumāram abhigatvā ca vīrāśramanivāsinam /
MBh, 3, 157, 14.1 tataḥ katipayāhasya mahāhradanivāsinam /
MBh, 3, 164, 11.2 mahendrānucarā ye ca devasadmanivāsinaḥ //
MBh, 3, 174, 22.1 samīkṣya tān dvaitavane niviṣṭān nivāsinas tatra tato 'bhijagmuḥ /
MBh, 3, 222, 48.2 yudhiṣṭhirasyānuyātram indraprasthanivāsinaḥ //
MBh, 3, 246, 33.2 icchāmi bhavatā proktān guṇān svarganivāsinām //
MBh, 3, 261, 41.2 khareṇāsīn mahad vairaṃ janasthānanivāsinā //
MBh, 3, 263, 39.1 rāvaṇena hṛtā sītā rājñā laṅkānivāsinā /
MBh, 3, 280, 12.2 ūcus tapasvinaḥ sarve tapovananivāsinaḥ //
MBh, 4, 18, 6.2 asmin rājakule cemau tulyakālanivāsinau //
MBh, 4, 20, 9.2 patim anvacarat sītā mahāraṇyanivāsinam //
MBh, 5, 22, 21.1 giryāśrayā durganivāsinaśca yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ /
MBh, 5, 82, 18.1 upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ /
MBh, 5, 87, 2.2 paryavartanta te sarve vṛkasthalanivāsinaḥ //
MBh, 5, 96, 9.1 nāradaḥ sarvabhūtānām antarbhūminivāsinām /
MBh, 5, 100, 14.1 atra gāthā purā gītā rasātalanivāsibhiḥ /
MBh, 6, 93, 28.2 śuśrāva madhurā vāco nānādeśanivāsinām //
MBh, 7, 107, 14.1 yaccāpi tān pravrajataḥ kṛṣṇājinanivāsinaḥ /
MBh, 9, 44, 87.2 bhujaṃgabhogavadanā nānāgulmanivāsinaḥ //
MBh, 12, 57, 34.1 agūḍhavibhavā yasya paurā rāṣṭranivāsinaḥ /
MBh, 12, 117, 32.1 na tvanye kṣudrapaśavastapovananivāsinaḥ /
MBh, 12, 121, 3.1 sarveṣāṃ prāṇināṃ loke tiryakṣvapi nivāsinām /
MBh, 12, 137, 5.1 kāmpilye brahmadattasya antaḥpuranivāsinī /
MBh, 12, 221, 4.2 sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ //
MBh, 12, 236, 3.2 prekṣāpūrvaṃ pravṛttānāṃ puṇyadeśanivāsinām //
MBh, 12, 320, 12.2 gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsinaḥ //
MBh, 12, 323, 26.1 ekāntinaste puruṣāḥ śvetadvīpanivāsinaḥ /
MBh, 12, 326, 87.2 vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ //
MBh, 13, 17, 79.1 mahāmeghanivāsī ca mahāghoro vaśīkaraḥ /
MBh, 13, 19, 5.1 nānākarmaphalopetā nānākarmanivāsinaḥ /
MBh, 13, 35, 19.2 brāhmaṇānāṃ prasādācca devāḥ svarganivāsinaḥ //
MBh, 13, 126, 40.2 bhavadbhiḥ kathitasyeha tapovananivāsibhiḥ //
MBh, 13, 129, 32.2 spṛhā bhavati me nityaṃ tapovananivāsiṣu //
MBh, 13, 130, 21.1 siddhivādeṣu saṃsiddhāstathā vananivāsinaḥ /
MBh, 13, 130, 24.1 ye ca te pūrvakathitā dharmā vananivāsinām /
MBh, 13, 134, 1.2 parāvarajñe dharmajñe tapovananivāsini /
MBh, 14, 59, 4.2 nānāveṣākṛtimatāṃ nānādeśanivāsinām //
MBh, 14, 72, 26.2 arjunasya mahīpālair nānādeśanivāsibhiḥ //
MBh, 14, 86, 15.1 antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām /
MBh, 14, 91, 40.3 kathayanti sma puruṣā nānādeśanivāsinaḥ //
MBh, 14, 92, 7.2 uñchavṛtter vadānyasya kurukṣetranivāsinaḥ //
MBh, 14, 92, 19.3 uñchavṛtter vadānyasya kurukṣetranivāsinaḥ //
MBh, 14, 92, 21.2 uñchavṛtter yathāvṛttaṃ kurukṣetranivāsinaḥ //
MBh, 14, 93, 58.1 aho dānaṃ ghuṣyate te svarge svarganivāsibhiḥ /
MBh, 15, 31, 2.1 sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ /
MBh, 15, 34, 21.2 śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ //
MBh, 15, 40, 5.2 rājānaśca mahābhāgā nānādeśanivāsinaḥ //
MBh, 15, 45, 6.2 vadanti puruṣā me 'dya gaṅgātīranivāsinaḥ /
Manusmṛti
ManuS, 5, 11.1 kravyādāñ śakunān sarvān tathā grāmanivāsinaḥ /
ManuS, 10, 34.2 kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ //
Rāmāyaṇa
Rām, Bā, 1, 36.1 tena tatraiva vasatā janasthānanivāsinī /
Rām, Bā, 9, 21.2 anāsvāditapūrvāṇi vane nityanivāsinām //
Rām, Bā, 28, 15.1 taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ /
Rām, Bā, 30, 17.1 mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ /
Rām, Bā, 49, 3.1 bahūnīha sahasrāṇi nānādeśanivāsinām /
Rām, Ay, 40, 6.1 yā prītir bahumānaś ca mayy ayodhyānivāsinām /
Rām, Ki, 39, 5.1 pṛthivyambucarā rāma nānānaganivāsinaḥ /
Rām, Ki, 55, 20.1 bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ /
Rām, Su, 18, 30.1 antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ /
Rām, Su, 35, 28.2 anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ //
Rām, Su, 40, 1.2 babhūvustrāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ //
Rām, Yu, 62, 11.1 teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām /
Rām, Yu, 64, 19.1 vicukruśustadā saṃkhye bhīmaṃ laṅkānivāsinaḥ /
Rām, Utt, 72, 11.1 ityuktvā krodhasaṃtaptastam āśramanivāsinam /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 5, 9.1 siddhāśramanivāsī ca viśvāmitrādibhiḥ saha /
AgniPur, 11, 8.1 śailūṣaṃ duṣṭagandharvaṃ sindhutīranivāsinam /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 71.2 militāḥ sarva evāsthus tapovananivāsinaḥ //
BKŚS, 20, 325.1 tāṃ vijñāpitavān asmi devi campānivāsinaḥ /
BKŚS, 22, 185.2 iti pṛṣṭavatī kaṃcid asau puranivāsinam //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
Divyāvadāna
Divyāv, 2, 536.0 atha yā jetavananivāsinī devatā sā bakulaśākhāṃ gṛhītvā bhagavataśchāyāṃ kurvantī pṛṣṭhataḥ samprasthitā //
Divyāv, 2, 552.0 tatastayā jetavananivāsinyā tasmin stūpe yaṣṭyāṃ sā bakulaśākhāropitā //
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 3, 77.0 tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 8, 3.0 atha tadaiva pravāraṇāyāṃ pratyupasthitāyāṃ saṃbahulāḥ śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 8, 5.0 ekāntaniṣaṇṇān saṃbahulāñśrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 7.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ yenāyuṣmānānandastenopasaṃkrāntāḥ //
Divyāv, 8, 9.0 saṃbahulāñ śrāvastīnivāsino vaṇija āyuṣmānānando dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 8, 29.0 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṃ magadheṣu janapadeṣu cārikāṃ prakrāntaḥ //
Divyāv, 8, 30.0 atha saṃbahulāśca śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 8, 32.0 adhivāsayati bhagavān saṃbahulānāṃ śrāvastīnivāsināṃ vaṇijāṃ tūṣṇībhāvena //
Divyāv, 8, 33.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 8, 72.1 sarvajñasaṃtānanivāsinī hi kāruṇyadhenurmṛgayatyakhinnā /
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 537.0 samanantaraṃ dhvajāgrāvaropite tasmiñ jambudvīpapradhānamaṇiratne kṛtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṣaiḥ saṃtarpitaḥ //
Divyāv, 8, 538.0 upakaraṇasaṃtarpitaśca jambudvīpanivāsī janakāyaḥ supriyeṇa rājñā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 9, 20.1 sarvajñasaṃtānanivāsinī hi kāruṇyadhenur mṛgayatyakhinnā /
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 9, 120.0 tato bhagavān meṇḍhakaṃ gṛhapatiṃ saparivāraṃ satyeṣu pratiṣṭhāpitaṃ karvaṭanivāsinaṃ janakāyam yathābhavyatayā vinīya prakrāntaḥ //
Divyāv, 10, 15.1 tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ //
Divyāv, 13, 15.1 tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 13, 412.1 katamena bhadanta ihanivāsinaiva bodhasya gṛhapateḥ putreṇa //
Divyāv, 17, 125.1 yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam tadā anekābhirvaiśālīvananivāsinībhir devatairaśrupātaḥ kṛtaḥ //
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 19, 484.1 rājā kathayati gṛhapate yadyapyevaṃ tathāpi tvaṃ mama viṣayanivāsī //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 504.1 bhavanto na kenacit madviṣayanivāsinā kāṣṭhaṃ vikretavyam //
Harṣacarita
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Kirātārjunīya
Kir, 5, 3.1 kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ /
Kumārasaṃbhava
KumSaṃ, 7, 26.2 navaṃ navakṣaumanivāsinī sā bhūyo babhau darpaṇam ādadhānā //
Kātyāyanasmṛti
KātySmṛ, 1, 6.1 vedadhvaniprabhāveṇa devāḥ svarganivāsinaḥ /
KātySmṛ, 1, 17.1 bhūtānāṃ tannivāsitvāt svāmitvaṃ tena kīrtitam /
KātySmṛ, 1, 40.1 pratilomaprasūteṣu tathā durganivāsiṣu /
Kūrmapurāṇa
KūPur, 1, 11, 115.1 virūpākṣī lelihānā mahāpuranivāsinī /
KūPur, 1, 24, 23.2 tasthire niścalāḥ sarve śubhāṅgaṃ tannivāsinaḥ //
KūPur, 1, 25, 18.1 gate bahutithe kāle dvāravatyāṃ nivāsinaḥ /
KūPur, 1, 25, 24.1 taṃ dṛṣṭvā nāradamṛṣiṃ sarve tatra nivāsinaḥ /
KūPur, 1, 31, 13.1 kāmakrodhādayo doṣā vārāṇasīnivāsinām /
KūPur, 1, 45, 39.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
KūPur, 1, 45, 41.1 mālakā mālavāścaiva pāriyātranivāsinaḥ /
KūPur, 1, 45, 41.2 sauvīrāḥ saindhavā hūṇāḥ śālvāḥ kalpanivāsinaḥ //
KūPur, 1, 47, 10.1 ijyate bhagavān somo varṇaistatra nivāsibhiḥ /
KūPur, 2, 44, 97.2 tataśca kathyate bhītir dvārivatyā nivāsinām //
Laṅkāvatārasūtra
LAS, 1, 9.3 śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ //
LAS, 1, 35.1 rākṣasendraśca tatraiva ye ca laṅkānivāsinaḥ /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
Liṅgapurāṇa
LiPur, 1, 43, 12.2 tasya cārtasvaraṃ śrutvā tadāśramanivāsinaḥ //
LiPur, 1, 46, 45.1 medhātithestu putraistaiḥ plakṣadvīpanivāsibhiḥ /
LiPur, 1, 47, 18.1 dṛṣṭvā hṛdi mahādevam aṣṭakṣetranivāsinaḥ /
LiPur, 1, 65, 103.2 mahāmeghanivāsī ca mahāghoro vaśīkaraḥ //
LiPur, 1, 71, 80.1 māyayā tasya te daityāḥ puratrayanivāsinaḥ /
LiPur, 1, 72, 22.1 talāḥ kapotāḥ kāpotāḥ sarve talanivāsinaḥ /
LiPur, 1, 92, 107.1 upaśāntaṃ śivaṃ caiva jyeṣṭhasthānanivāsinam /
LiPur, 1, 103, 34.2 pātālacāriṇaścaiva sarvalokanivāsinaḥ //
LiPur, 2, 1, 43.2 tatra nārāyaṇo devaḥ śvetadvīpanivāsibhiḥ //
LiPur, 2, 1, 52.2 hitāya sampravṛttā vai kuśasthalanivāsinaḥ //
LiPur, 2, 9, 36.2 bhavedrāgeṇa devasya śaṃbhoraṅganivāsinaḥ //
LiPur, 2, 28, 87.2 bandīkṛtān visarjyātha kārāgṛhanivāsinaḥ //
Matsyapurāṇa
MPur, 16, 16.1 kṛtaghnānnāstikāṃs tadvanmlecchadeśanivāsinaḥ /
MPur, 22, 93.1 śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ /
MPur, 114, 54.2 ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ //
MPur, 122, 34.2 bhāvayanti janaṃ sarvaṃ śākadvīpanivāsinam //
MPur, 154, 97.2 abhavansukhinaḥ sarve sarvalokanivāsinaḥ //
MPur, 154, 394.2 pinākipādayugalaṃ vandyaṃ nākanivāsinām //
MPur, 167, 54.2 ahaṃ dharmastapaścāhaṃ sarvāśramanivāsinām //
Narasiṃhapurāṇa
NarasiṃPur, 1, 5.2 mahendrādriratā ye ca ye ca vindhyanivāsinaḥ //
NarasiṃPur, 1, 6.2 śrīśailaniratā ye ca kurukṣetranivāsinaḥ //
NarasiṃPur, 1, 7.1 kaumāraparvate ye ca ye ca pampānivāsinaḥ /
NarasiṃPur, 1, 9.2 dṛṣṭvā tatra bharadvājaṃ puṇyatīrthanivāsinam //
Viṣṇupurāṇa
ViPur, 1, 3, 23.2 janaṃ prayānti tāpārtā maharlokanivāsinaḥ //
ViPur, 1, 13, 36.1 tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ /
ViPur, 1, 15, 149.2 dadhāra daityapatinā kṣiptaṃ svarganivāsinā //
ViPur, 2, 2, 20.2 sarit pravartate sā ca pīyate tannivāsibhiḥ //
ViPur, 2, 3, 15.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
ViPur, 2, 3, 17.1 kārūṣā mālavāścaiva pāriyātranivāsinaḥ /
ViPur, 3, 11, 61.2 pūjayedatithiṃ samyaṅnaikagrāmanivāsinam //
ViPur, 4, 13, 7.1 mahābhojas tvatidharmātmā tasyānvaye bhojāḥ mṛttikāvarapuranivāsino mārtikāvarā babhūvuḥ //
ViPur, 5, 38, 16.2 karṇādīṃśca na jānāti balaṃ grāmanivāsinām //
ViPur, 6, 3, 28.1 tatas tāpaparītās tu lokadvayanivāsinaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 25.2 janastapaḥsatyanivāsinas te tribhiḥ pavitrair munayo 'gṛṇan sma //
BhāgPur, 3, 13, 45.1 vidhunvatā vedamayaṃ nijaṃ vapur janastapaḥsatyanivāsino vayam /
Bhāratamañjarī
BhāMañj, 1, 588.1 pāṇḍau prayāte tridivaṃ śataśṛṅganivāsinaḥ /
BhāMañj, 1, 830.1 so 'yaṃ vāro māyāto rājadeśanivāsinaḥ /
BhāMañj, 5, 334.2 stokāvalīmiva svacchāṃ śvetadvīpanivāsinām //
BhāMañj, 8, 87.1 madrakāṇāṃ kuvṛttānāṃ pāpadeśanivāsinām /
BhāMañj, 13, 892.1 ahaṃ subhaṭakhaḍgāgradhārājalanivāsinī /
Garuḍapurāṇa
GarPur, 1, 2, 30.2 ityukto 'haṃ purā rudraḥ śvetadvīpanivāsinam /
GarPur, 1, 15, 126.2 śālagrāmanivāsī ca śālagrāmastathaiva ca //
GarPur, 1, 55, 15.1 pulandāśmakajīmūtanayarāṣṭranivāsinaḥ /
GarPur, 1, 76, 4.1 nirīkṣya palāyante yaṃ tamaraṇyanivāsinaḥ samīpe'pi /
GarPur, 1, 85, 12.1 anyeṣāṃ yātanāsthānāṃ pretalokanivāsinām /
Kathāsaritsāgara
KSS, 3, 4, 107.1 rurudhustasya viprāśca praveśaṃ tannivāsinaḥ /
KSS, 5, 1, 57.1 tāvacca tannivāsyekaḥ śaktideva iti dvijaḥ /
Narmamālā
KṣNarm, 1, 68.2 tam ayuḥ punarakṣīṇā devāgāranivāsinaḥ //
Rasaratnasamuccaya
RRS, 1, 90.1 sa raso bhūtale līnas tattaddeśanivāsinaḥ /
Rasendracūḍāmaṇi
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
Skandapurāṇa
SkPur, 13, 4.1 devadānavasiddhānāṃ sarvalokanivāsinām /
Tantrāloka
TĀ, 8, 313.2 pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 6.1 tatra suptaṃ mahātmānaṃ brahmalokanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 53.1 bhavabhārārtajantūnāṃ revātīranivāsinām /
SkPur (Rkh), Revākhaṇḍa, 56, 67.1 ṛṣayaścāgatāstatra ye cāśramanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 97.1 tapasvino mahābhāgā ye cāraṇyanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 22.2 mlecchāstasyāvidheyāśca kṣīradvīpanivāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 30.2 yajvināṃ vratināṃ caiva tatra tīrthanivāsinām //